Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 26

āha, prāgapadiṣṭa aindriya ekādaśakaḥ pravartate vaikṛtādahaṃkārāditi, tatsāmānyābhidhānānna pratipadyāmahe / tasmādvaktavyaṃ kānīndriyāṇi bhavato'bhipretāni ?
ucyate- dvividhānīndriyāṇi, buddhīndriyāṇi, karmendriyāṇi ca / tatra

buddhīndriyāṇi karṇatvakcakṣūrasananāsikākhyāni /

karṇau tvakcakṣuṣī ca rasanaṃ ca nāsikā ca karṇatvakcakṣūrasananāsikāḥ / ākhyānamākhyā pratyāyanamityarthaḥ / etaiḥ śabdairākhyā yeṣāṃ tānīmāni karṇatvakcakṣūrasananāsikākhyāni / adhiṣṭhānabhedāddvivacanena vigrahaḥ kriyate / etāni buddhīndriyāṇi pratyavagantavyāni / buddherindriyāṇi buddhīndriyāṇi /
kiṃ punaretāni buddheriti ?
ucyate- śabdādiviṣayapratipattau dvāram / kasmāt ? abahirvṛttitvāt / antaḥkaraṇasya nāsti bahirvṛttirityato nālametatsākṣācchabdādīnarthānpratipattum / tasmācchrotrādilakṣaṇaṃ sākṣād bāhyaviṣayaprakāśanasamarthaṃ kāraṇāntaramapekṣate / tatpraṇālikayā tasya viṣayagrahaṇam / tasmādyuktamuktaṃ buddherbāhyaviṣayapratipattau dvārabhūtatvādbuddhīndriyāṇīti /
āha, karmendriyāṇi punaḥ kānīti ?

vākpāṇipādapāyūpasthāḥ karmendriyāṇyāhuḥ // ISk_26 //

vākca pāṇī ca pādau pāyuścopasthaśca vākpāṇipādapāyūpasthāḥ / etāni karmendriyāṇyāhurācakṣate / karmārthānīndriyāṇi karmendriyāṇi / kiṃ punaḥ karma ? vacanādi vakṣyamāṇam / etadvikurvat iti karmendriyāṇi /
āha, kathametadupalabhyate adhiṣṭhānādarthāntarabhūtānīndriyāṇi, na punaradhiṣṭhānamātramiti ?
ucyate- adhiṣṭhānādindriyapṛthaktvam, śaktiviśeṣopalambhāt / yathā śarīrāsambhavino viṣayavyavasāyalakṣaṇasya śaktiviśeṣasyopalambhādarthāntaraṃ buddhiranumīyate, evamadhiṣṭhānāsambhavino viṣayagrahaṇalakṣaṇasya śaktiviśeṣasyopalambhādarthāntaramindriyamiti /
āha, na, asambhavāsiddheḥ / adhiṣṭhānamātrasya viṣayagrahaṇaṃ na sambhavati, arthāntarasya ca sambhavati ityetadubhayamapi cāprasiddhamiti /
ucyate- naitadaprasiddham / tulyajātīyeṣu tadanupapatteḥ / yasmād bhautikeṣvanyeṣu ghaṭādiṣu viṣayagrahaṇasāmarthyāsambhavaḥ āhaṃkāravikāravattatsāmarthyāpratiṣedhānnendriyāṇāṃ nastatpratiṣedho'numātavya iti / etaccāyuktam / kasmāt ? śaktibhedāpatteḥ / vaikārikaṃ sattvamāhaṅkārikaṃ prakāśarūpaṃ, tacchaktiviśeṣādindriyāṇi utpadyante / bhūtādilakṣaṇasya tamasaḥ sāmarthyāt tanmātrāṇi parasya, pṛthivyādīnāmekarūpatvāt / tasmādayamasamaḥ samādhiriti / etena bhautikatvaṃ pratyuktam /
āha, kathamavagamyate bahūnīndriyāṇi, na punarekamevendriyaṃ manovatsarvārthamanekādhiṣṭhānaṃ syāditi ?
ucyate- na, yugapatpravṛttyapravṛttiprasaṃgāt / yadyekamevendriyaṃ manovatsarvārthamanekādhiṣṭhānaṃ syādekaviṣayapratipattau sarvaviṣayapratipattiḥ / dṛṣṭastu grahaṇabhedastasmānnaikamindriyamiti / bhautikairanugrahopaghātadarśanādindriyāṇāṃ bhautikatvamiti cet syānmatam, iha bhautikānāṃ ghaṭādīnāṃ bhautikairmṛddaṇḍacakrasūtrodakamudgarādibhiranugrahopaghāto dṛṣṭaḥ / yadi ca bhautikānīndriyāṇi na syuḥ naiṣāṃ bhautikairañjanādibhiranugrahaḥ kriyate, upaghātaśca rajaḥprabhṛtibhiriti / etaccāyuktam / kasmāt ? anekāntāt / tadyathā bhautikairvadanādibhirantaḥkaraṇasya grahaṇadhāraṇasmṛtilakṣaṇo'nugrahaḥ kriyate, upaghātaścopalādibhiḥ / na cāsya bhautikatvam / evamindriyasyāpi syāt / vaiśeṣikaguṇavyañjakatvādvikārapratītiriti cet atha matam- pṛthivyādivaiśeṣiko gandho ghrāṇenābhivyajyate / audako rase rasanena ca / āgneyaṃ rūpaṃ vīkṣaṇena / vāyavīyaḥ sparśastvacā /ākāśīyaḥ śabdaḥ śrotreṇa / yena ca yasya vaiśeṣikaguṇābhivyaktistasya tadvikāratvaṃ dṛṣṭam / tadyathā pradīpasya rūpābhivyañjakatve sati taijasatvamiti / etaccānupapannam / kasmāt ? aniṣṭaprasaṃgāt / vaiśeṣikaguṇavyañjakānāṃ tadvikāramicchataḥ prāptamapāṃ gandhābhivyaktihetutvāt pārthivattvam / athaitadaniṣṭaṃ, na tarhyaikāntiko heturiti / tatra yaduktaṃ vaiśeṣikaguṇābhivyañjakatvād bhautikānīndriyāṇīti etadayuktam // 26 //

Like what you read? Consider supporting this website: