Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCXV

śrīvālmīkiruvāca |
bharadvāja mahābuddhe mama śiṣyādhināyaka |
iti rāmādayo jñātajñeyā niḥśokatāṃ gatāḥ || 2 ||
[Analyze grammar]

etāmeva dṛśaṃ kāntāmavaṣṭabhya yathāsukham |
nīrāgastiṣṭha niḥśaṅko jīvanmuktaḥ praśāntadhīḥ || 2 ||
[Analyze grammar]

dhīranabhyastasaṅgā hi rāmādīnāmivānagha |
ghanamohanimagnāpi vimūḍhāpi na muhyati || 3 ||
[Analyze grammar]

evamete mahāsattvā jīvanmuktapadaṃ gatāḥ |
rājaputrā rāghavādyā rājā daśarathādayaḥ || 4 ||
[Analyze grammar]

tvaṃ ca putra bharadvāja svayamevāsi muktadhīḥ |
satyaṃ muktataro'syadya śrutvemāṃ mokṣasaṃhitām || 5 ||
[Analyze grammar]

mokṣopāyānimānpuṇyānpratyakṣānubhavārthadān |
bālopyākarṇya tajjñatvaṃ yāti kā tvādṛśe kathā || 6 ||
[Analyze grammar]

yathā padaṃ puṇyamanuprayātā mahānubhāvā raghavo viśokāḥ |
vasiṣṭhavākyaprasareṇa sādho gantavyamādyaṃ padamevameva || 7 ||
[Analyze grammar]

satāṃ nayenottamasevayā ca praśnena codārakathāgatena |
vindanti vedyaṃ sudhiyo'pramattā vasiṣṭhasaṅgādiva rāghavādyāḥ || 8 ||
[Analyze grammar]

tṛṣṇāvaratrādṛḍhabandhabaddhā ye granthayo'jñasya hṛdi prarūḍhāḥ |
sarve hi te mokṣakathāvicārādbālā hyabālā iva yāntyabhedam || 9 ||
[Analyze grammar]

mokṣābhyupāyānsumahānubhāvān jñāsyanti ye tattvavidāṃ variṣṭhāḥ |
punaḥ sameṣyanti na saṃsṛtiṃ te ko'rthaḥ sutā'nyena bahūditena || 10 ||
[Analyze grammar]

bahuśrutā ye pravicārya samyakprabodhitārthe kathayā janāya |
santo vadiṣyanti punaḥ śiśutvaṃ na te prayāsyanti kimanyavākyaiḥ || 11 ||
[Analyze grammar]

ye vācayiṣyantyanapekṣitārthā ye lekhayiṣyanti ca pustakaṃ vā |
ye kārayiṣyantyapi vācakaṃ vā vyākhyātṛyuktaṃ śubhamāryadeśe || 12 ||
[Analyze grammar]

te rājasūyasya phalena yuktā muhurmuhuḥ svargamudārasattvāḥ |
mokṣaṃ prayāsyanti tṛtīyajanmalābhena lakṣmīmiva puṇyavantaḥ || 13 ||
[Analyze grammar]

imāṃ purā mokṣamayīṃ vicārya susaṃhitāṃ sadvacanādviriñcaḥ |
prayuktavānetadacintyarūpo bhavantyasatyāśca na tasya vācaḥ || 14 ||
[Analyze grammar]

mokṣābhyupāyākhyakathāprabandhe yāte samāptiṃ sudhiyā prayatnāt |
suveśma dattvābhimatānnapānadānena viprāḥ paripūjanīyāḥ || 15 ||
[Analyze grammar]

deyaṃ ca tebhyaḥ khalu dakṣiṇādi cittepsitaṃ svasya dhanasya śaktyā |
matvānurūpaṃ kṛtameva saṅgapuṇyaṃ yathāśāstramupaityasau tat || 16 ||
[Analyze grammar]

etatte kathitaṃ kathākramaśatairbodhāya buddhairvṛhacchāstraṃ bṛṃhitabrahmatattvamamalaṃ dṛṣṭāntayuktyāñcitam |
śrutvaitacciranirvṛtiṃ bhaja bhṛśaṃ jīvadvimuktāśayo lakṣmīṃ jñānatapaḥkriyākramayutāṃ bhuktvā'kṣayāmakṣayaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: