Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCXIII

śrīvasiṣṭha uvāca |
yathā yatpṛṣṭavānadya tvaṃ māmariniṣūdana |
śiṣyeṇaiva satā pūrvamahaṃ pṛṣṭo gurustvayā || 1 ||
[Analyze grammar]

purākalpe hi kasmiṃścittattvamātmādikātmikā |
āsīdiyaṃ citpratibhā guruśiṣyātmanā vane || 2 ||
[Analyze grammar]

gurustatrāhamabhavaṃ śiṣyastvamabhavastadā |
pṛṣṭavānmāṃ tvamagrastha idamuddāmadhīradhīḥ || 3 ||
[Analyze grammar]

śiṣya uvāca |
sarvasya bhagavañchindhi mamemamatisaṃśayam |
kiṃ naśyati mahākalpe kiṃ vastu na vinaśyati || 4 ||
[Analyze grammar]

gururuvāca |
putra śeṣamaśeṣeṇa dṛśyamāśu vinaśyati |
yathā tathā svapnapuraṃ sauṣuptīṃ sthitimīyuṣaḥ || 5 ||
[Analyze grammar]

nirviśeṣeṇa naśyanti bhuvaḥ śailā diśo daśa |
kriyā kālaḥ kramaścaiva na kiṃcidavaśiṣyate || 6 ||
[Analyze grammar]

naśyanti sarvabhūtāni vyomāpi pariṇaśyati |
sa sarvajagadābhāsamupalabdhurasaṃbhavāt || 7 ||
[Analyze grammar]

brahmaviṣṇvindrarudrādyā ye hi kāraṇakāraṇam |
teṣāmapyatikalpānte nāmāpīha na vidyate || 8 ||
[Analyze grammar]

śiṣyate hi cidākāśamavyayasyānumīyate |
tatkālaśeṣatānena sargānubhavahetunā || 9 ||
[Analyze grammar]

śiṣya uvāca |
nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
idaṃ tatkathamābhogi vidyamānaṃ kva gacchati || 10 ||
[Analyze grammar]

gururuvāca |
na vinaśyata evedaṃ tataḥ putra na vidyate |
nāsato vidyate bhāvo nābhāvo vidyate sataḥ || 11 ||
[Analyze grammar]

yattu vastuta evāsti na kadācana kiṃcana |
tadabhāvātma tadrāma kathaṃ nāma vinaśyati || 12 ||
[Analyze grammar]

kva sthitaṃ mṛgatṛṣṇāmbu kva sthiro dvīnduvibhramaḥ |
kva sthirā keśadṛgvyomni kva bhrāntyanubhavaḥ sthiraḥ || 13 ||
[Analyze grammar]

sarvaṃ dṛśyamidaṃ putra bhrāntimātramasanmayam |
svapne puramivābhāti kathametanna śāmyati || 14 ||
[Analyze grammar]

śāmyatīdamaśeṣeṇa tathā sarvatra sarvadā |
yathā jāgradvidhau svapnaḥ svapne vā jāgaro yathā || 15 ||
[Analyze grammar]

yathā svapnapuraṃ śāntaṃ na jāne kvāśu gacchati |
śāntaṃ tathā jagaddṛśyaṃ na jāne kvāśu gacchati || 16 ||
[Analyze grammar]

śiṣya uvāca |
kimidaṃ bhāti bhagavanna vibhāti ca kiṃ punaḥ |
kasyedaṃ vastuno rūpaṃ cidvyomno vitatākṛteḥ || 17 ||
[Analyze grammar]

gururuvāca |
cidākāśamidaṃ putra svacchaṃ kacakacāyate |
yannāma tajjagadbhāti jagadanyanna vidyate || 18 ||
[Analyze grammar]

asyaitadvastuno rūpaṃ cidvyomno vitatākṛteḥ |
rūpamatyajadevācchaṃ yaditthamavabhāsate || 19 ||
[Analyze grammar]

kacanākacanaṃ sargakṣayātmāsya nijaṃ vapuḥ |
vyomātma śuklakṛṣṇaṃ syādyathāvayavino vapuḥ || 20 ||
[Analyze grammar]

yathāyaṃ tvaṃ sitodāntareka evāditaḥ kacaiḥ |
tathā brahmaivamacchātma sarge sargakṣaye'kṣayam || 21 ||
[Analyze grammar]

yathā svapne suṣupte ca nidraikaivākṣayāniśam |
sarge'sminpralaye caiva brahmaikaṃ citiravyayam || 22 ||
[Analyze grammar]

yathā svapne jagaddraṣṭuḥ śāntaṃ śāmyatyaśeṣataḥ |
tadvadasmajjagadidaṃ śāntaṃ śāmyatyaśeṣataḥ || 23 ||
[Analyze grammar]

tadanyatrāsti khe khākhyaṃ tathetyaṅga na vidmahe |
aśaṅkyaṃ parakhe tvetadasmaccidvyomni saṃbhavāt || 24 ||
[Analyze grammar]

yathehāsmaccidākāśakacanaṃ sargasaṃkṣaye |
tathānyatsaṃvidākāśaṃ naivamityatra kā pramā || 25 ||
[Analyze grammar]

śiṣya uvāca |
evaṃ cettadyathā svapne draṣṭuranyaḥ sa dṛśyadhīḥ |
vidyate tadvadanyatra manye'sti jagadādidhīḥ || 26 ||
[Analyze grammar]

gururuvāca |
evametanmahāprājña svarūpaṃ tu na tajjagat |
citi bhāti svarūpaṃ tattadvadeva na bhāti ca || 27 ||
[Analyze grammar]

na bhāti na ca tatkiṃcinna ca tatkiṃcideva sat |
taccidākāśakacanaṃ ke tatra sadasadṛśau || 28 ||
[Analyze grammar]

vidyate taddhi sarvatra sarvaṃ sarveṇa sarvadā |
na vidyate ca tatkiṃcitsarvaṃ sarvatra sarvadā || 29 ||
[Analyze grammar]

tatsattatsarvadā sarvamasaccāsaddhi vākhilam |
tanmayaṃ taccidākāśaṃ na nāśi na ca nāśi tat || 30 ||
[Analyze grammar]

yannāma saccidākāśaṃ sargapralayarūpi tat |
taduḥkhāyāparijñātaṃ parijñātaṃ paraḥ śamaḥ || 31 ||
[Analyze grammar]

vidyate sarvathaivedaṃ sarvaṃ sarvatra sarvadā |
na vidyate sarvathā ca sarvaṃ sarvatra sarvadā || 32 ||
[Analyze grammar]

eṣa devo ghaṭaḥ śailaḥ paṭaḥ sphoṭastaṭo vaṭaḥ |
tṛṇamagniḥ sthāvaraṃ ca jaṃgamaṃ sarvameva ca || 33 ||
[Analyze grammar]

asti nāsti ca śūnyaṃ ca kriyā kālo nabho mahī |
bhāvābhāvau bhavo bhūtirnāśāḥ pāśāḥ śubhāśubhāḥ || 34 ||
[Analyze grammar]

tannāstyeva na yannāma nityamekastathā bahiḥ |
ādimadhyamathāntaṃ tu kālatritayameva ca || 35 ||
[Analyze grammar]

sarvaṃ sarveṇa sarvatra sarvadaivātra vidyate |
sarvaṃ sarveṇa sarvatra sarvadātra na vidyate || 36 ||
[Analyze grammar]

yadaivaṃ rāma sarvātma sarvamevāsti sarvadā |
brahmātmatvātsvapnasaṃvitpuranyāyena vai tadā || 37 ||
[Analyze grammar]

tṛṇaṃ kartṛ tṛṇaṃ bhoktṛ brahmātmatvāttṛṇaṃ vibhuḥ |
ghaṭaḥ kartā ghaṭo bhoktā ghaṭaḥ sarveśvareśvaraḥ || 38 ||
[Analyze grammar]

paṭaḥ kartā paṭo bhoktā paṭaḥ sarveśvareśvaraḥ |
dṛśiḥ kartā dṛśirbhoktā dṛśiḥ sarveśvareśvaraḥ || 39 ||
[Analyze grammar]

giriḥ kartā girirbhoktā giriḥ sarveśvareśvaraḥ |
naraḥ kartā naro bhoktā naraḥ sarveśvareśvaraḥ || 40 ||
[Analyze grammar]

pratyekaṃ sarvavastūnāṃ kartā bhoktā parātparaḥ |
anādinidhano dhātā sarvaṃ brahmātmakaṃ yataḥ || 41 ||
[Analyze grammar]

tṛṇakumbhādayastvete svayā vibhutayā vibhuḥ |
evaṃrūpā sthitā rūpaṃ yadvibhātaḥ kṣayodayau || 42 ||
[Analyze grammar]

bāhyo'rthosti sa eveha kartā bhoktā tathāvidhaḥ |
vijñānamātramevāsti kartṛ bhoktṛ tathāvidām || 43 ||
[Analyze grammar]

na kaściccaiva karteha na ca bhoktā tathāvidām |
kaścidīśvara eveha kartā bhoktā tathāvidām || 44 ||
[Analyze grammar]

sarvameva pade tasminsaṃbhavatyuttamottame |
vidhayaḥ pratiṣedhāśca ke te santi na santi ke || 45 ||
[Analyze grammar]

śuddhe draṣṭeva cidvyoma dṛśyatāmiva bhāvayat |
svamātmānaṃ jagaditi paśyettiṣṭhedanāmayam || 46 ||
[Analyze grammar]

sarvā dṛśo vidhiniṣedhadṛśaśca sarvāḥ saṃkalpavedanaviśeṣasaśeṣapūrvāḥ |
satyātmikāḥ satatameva na caiva satyā rūpaṃ yathānubhavamatra yataḥ svarūpam || 47 ||
[Analyze grammar]

iti tvayā śiṣyatayā madantikācchrutaṃ purā tena na cāsi buddhavān |
tato'nubhūyānyajagadbhavādbhavānihādya jāto'si tadeva pṛcchasi || 48 ||
[Analyze grammar]

jñānaṃ sadetadakhilaṃ śrutamuttamaṃ citsaṃsāradīrgharajanīsitaraśmibimbam |
jātastvamabhyudayavānamalaikabodha utsārya mohamanutiṣṭha yathāgataṃ tvam || 49 ||
[Analyze grammar]

tiṣṭhaṃstadātmani pare vimalasvabhāve sarvātmake tapati sarvapadārthamuktaḥ |
nirvāṇaśāntamatirambarakośakānto dharmeṇa rājyamanupālaya tīrṇatṛṣṇaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: