Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCIX

śrīvasiṣṭha uvāca |
ekasya jīvitaṃ puṃsaḥ suhṛdā maraṇaṃ dviṣā |
mṛtvārthitaṃ prayāgādau kṣetre yattadidaṃ śrṛṇu || 1 ||
[Analyze grammar]

kṣetrāṇāmarthadharmāṇāṃ sarveṣāṃ prati taṃ phalam |
brahmaṇā kalpitaṃ sarge svake saṃkalpapattane || 2 ||
[Analyze grammar]

yatra puṇyaṃ yadarthaṃ ca kṣetraṃ tābhyāṃ tathā kṛtam |
yadi tadviniyojyasya tasyonnamati niṣkṛtāt || 3 ||
[Analyze grammar]

tattasmānmahataḥ pāpādbhāgamenokhilaṃ ca vā |
citiśaktyātma tatpuṇyaṃ paribhrāmyopaśāmyati || 4 ||
[Analyze grammar]

vineyapāpamalpaṃ cetkṣetradharmo'dhikastataḥ |
tatpāpaṃ nāśayitvā tacchabda eva vivalgati || 5 ||
[Analyze grammar]

kṣetradharmeṇa tenāsya vineyasya mahīpate |
dve śarīre vidau samyakkacataḥ pratibhātmike || 6 ||
[Analyze grammar]

ityevamādipāpānāṃ puṇyānāṃ ca phalaṃ mahat |
brahmasaṃkalpakacitaṃ yathā yadyattathaiva tat || 7 ||
[Analyze grammar]

brahmocyate'sau ciddhātuḥ so'bjajādyahamādi ca |
sa yathāste tathā tattattasya saṃkalpanaṃ jagat || 8 ||
[Analyze grammar]

pratibhaiva vineyasya kṣetrapuṇyena tādṛśī |
tathaivodeti sā dhāturviparītavato yathā || 9 ||
[Analyze grammar]

ekātmanāhamadyaiṣa mṛto'mī mama bandhavaḥ |
rudantīme paraṃ lokaṃ prāpto'yamahamekakaḥ || 10 ||
[Analyze grammar]

bandhūnāmapi tatraiva tadaivāsya tathaiva ca |
pratibhā tādṛśaiveti dhātukṣobhavatāmiva || 11 ||
[Analyze grammar]

atyugraiḥ puṇyapāpaiḥ svairvā mahātmabhirīkṣite |
lakṣyāṇyapyanyathā santi nṛṇāṃ citkalpanāvaśāt || 12 ||
[Analyze grammar]

acetanaṃ śavībhūtaṃ te'pi paśyanti taṃ mṛtam |
rudanti taṃ ca dahane kṣipanti saha bāndhavaiḥ || 13 ||
[Analyze grammar]

vineyaḥ sa yathānyena saṃvidrūpeṇa dehinā |
'jarāmaraṇamātmānaṃ vetti sthitamaduḥkhitam || 14 ||
[Analyze grammar]

yathāsthitena dehena vettyasau jīvitasthitam |
mṛtiṃ tvadṛśyenānyena kṣetrapuṇyavideritaḥ || 15 ||
[Analyze grammar]

āvilā saṃvidā saṃvicchūnyayā vedyate kṣaṇāt |
na hi sannaddhagātrasya kleśo'sannaddhamedane || 16 ||
[Analyze grammar]

paśyanti bandhavo'pyenaṃ tathaivāmaratāṃ gatam |
dvayamityeṣa labhate jīvitaṃ maraṇaṃ samam || 17 ||
[Analyze grammar]

idamapratighārambhaṃ bhrāntimātraṃ jagattrayam |
na saṃbhavati ko nāma bhrāntau bhrāntiviparyayaḥ || 18 ||
[Analyze grammar]

saṃkalpasvapnapurayoryā bhrāntiranubhūyate |
tato'dhiko'yaṃ na nyūnājjāgratsvapne'nubhūyate || 19 ||
[Analyze grammar]

rājovāca |
dharmādharmau kathaṃ brahmankāraṇaṃ dehasaṃvidaḥ |
tasyāmūrtau kathaṃ caiko dviśarīratvamṛcchati || 20 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
saṃkalpanagare brāhme jagatyasminmahāmate |
kiṃ nāma no saṃbhavati satyaṃ vāpyasamañjasam || 21 ||
[Analyze grammar]

yathaiva saṃkalpapure yanna saṃbhavatīha hi |
tannāstyeva tadetasminkiṃ vā'stu brahmakalpane || 22 ||
[Analyze grammar]

svapnasaṃkalpapurayoreko gacchati lakṣatām |
tathā caikaiva citsvapne senātvamupagacchati || 23 ||
[Analyze grammar]

sahasrāṇyekatāṃ yānti tathā saiva suṣuptakam |
anyathā svapnasaṃkalpasenānubhavasaṃsmṛtau || 24 ||
[Analyze grammar]

saṃkalpasvapnapurayoriti ko nānubhūtavān |
saṃvidākāśamātre'smiñjagatyanubhavātmani || 25 ||
[Analyze grammar]

tasmādasmiṃścidākāśasaṃkalpe jagadātmani |
na saṃbhavati kiṃ nāma tatsaṃbhavati vāpi kim || 26 ||
[Analyze grammar]

evamevamiyaṃ bhrāntirbhāti bhāsvannabhomayam |
neha kiṃcana sannāsanna vā''sadiha kiṃcana || 27 ||
[Analyze grammar]

yathānubhūyate yadyattattathā tattvadarśinaḥ |
prabuddhasyātra kiṃ nāma tatsa evāṅgatetyalam || 28 ||
[Analyze grammar]

iha cedvihito dharmastatsvarge'mṛtaparvatāḥ |
sthitā itīha saṃkalpe kasmānna prāptavāngirīn || 29 ||
[Analyze grammar]

iha yatkriyate karma tatparatropabhujyate |
itīha saṃkalpapure sarvamevāsamañjasam || 30 ||
[Analyze grammar]

yadi syātsusthiraṃ kiṃcidvastu taddṛśyako bhavet |
nyāya eṣo'khilaḥ kiṃtu saṃvittvātsvasvakaṃ sthitaḥ || 31 ||
[Analyze grammar]

ityeṣa kathito nyāyaḥ siddhāsvanubhavastataḥ |
yato jaganti saṃkalpaścito brahmasvarūpataḥ || 32 ||
[Analyze grammar]

iva saṃkalpanagare nāstyevāsaṃbhavo yathā |
sarvārthānāṃ tathā brāhme saṃkalpe nāstyasaṃbhavaḥ || 33 ||
[Analyze grammar]

yadyathā kalpitaṃ tatra yāvatsaṃkalpameva tat |
svabhāvena tathaivāsti yatastatsaṃniveśavat || 34 ||
[Analyze grammar]

tataḥ saṃprekṣaṇamiha saṃkaro na pravartate |
vinānyaccitprayatnena bhavatyarthastu nānyathā || 35 ||
[Analyze grammar]

ākalpamajasaṃkalpe yathā bhātaṃ jagatsthitam |
punaranyena saṃkalparūpeṇānyadupaiṣyati || 36 ||
[Analyze grammar]

saṃkalpātma svayaṃ bhāti kalpe kalpe jagattathā |
pratijīvaṃ citisvapne svapne svāpnapuraṃ yathā || 37 ||
[Analyze grammar]

saṃkalpapattanatanorna tadasti kiṃcidyadyanna saṃbhavati tacca cidātmano'smāt |
nānyatprakampayiturādyaparasvarūpādbrahmaiva tena sakalaṃ jagadaṅga viddhi || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: