Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCVIII

śrīvasiṣṭha uvāca |
śubhāśubhaṃ yathodeti prajānāṃ gṛhasaṃgame |
asaṃbaddhairapratighairdūrasthaistadidaṃ śrṛṇu || 1 ||
[Analyze grammar]

brahmasaṃkalpanagaraṃ jagattāvadidaṃ sthitam |
yaddṛśyaṃ dṛśyabodhena brahmaiva brahmabodhataḥ || 2 ||
[Analyze grammar]

yadyatsaṃkalpanagare yadā saṃkalpyate yathā |
tathānubhūyate tattattādṛgviracanaṃ tadā || 3 ||
[Analyze grammar]

evamasmingṛhe yāte saṃpannaivamiyaṃ prajā |
evaṃ saṃkalpasaṃpanne jagatyevaṃ bhavatyalam || 4 ||
[Analyze grammar]

etatsvasaṃkalpapure yādṛśaṃ te tathā sthitam |
yathā saṃkalpayasi yattattathā kila paśyasi || 5 ||
[Analyze grammar]

yathaiva varaśāpābhyāṃ śuddhasaṃvidavāpyate |
saṃvittathaiva bhavati brāhmameveti kalpanam || 6 ||
[Analyze grammar]

prajāvidhiniṣedhābhyāmekayā''sthāvyavasthayā |
tathaiva phalamāpnoti brāhmameveti kalpanam || 7 ||
[Analyze grammar]

dehino ye jagatyasmiṃstānpratyanupalambhataḥ |
asadāsījjagatpūrvaṃ satyamityupalabhyate || 8 ||
[Analyze grammar]

cidrūpabrahmasaṃkalpavaśādevaitadaṅga sat |
cidunmeṣanimeṣau yau tāvetau pralayodayau || 9 ||
[Analyze grammar]

rājovāca |
kiṃ nopalabhyate pūrvaṃ kiṃ paścādupalabhyate |
jagaccaladvapuridaṃ susthirārambhabhāsvaram || 10 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
asmiṃścidvyomasaṃkalpapurasthe bhāva īdṛśaḥ |
yadbhūtvā na bhavatyeva punarbhavati ca kṣaṇāt || 11 ||
[Analyze grammar]

bālasaṃkalpapuravadvyomakeśoṇḍrakādivat |
kilaite sadasadrūpā bhānti sargāścidātmani || 12 ||
[Analyze grammar]

tvaṃ saṃkalpapuraṃ kṛtvā vināśayasi tatkṣaṇāt |
svato'nyasaṃvidvaśataḥ svasvabhāvaḥ sa te yathā || 13 ||
[Analyze grammar]

cidvyomakalpanapure yadunmajjanamajjanam |
svabhāvakacanaṃ tasya tadviddhi vimalaṃ tathā || 14 ||
[Analyze grammar]

saṃviddhanastvanādyantavyomaiva trijagannabhaḥ |
tenāsāvadya yannāma karotyapi ca cetati || 15 ||
[Analyze grammar]

tadanāvaraṇasyāsya yojanānāṃ śateṣvapi |
yugairapi svapna iva kāryakṛdvartamānavat || 16 ||
[Analyze grammar]

kila deśāntare nityamatha lokāntare'pi ca |
nirāvṛto ya ekātmā sa kiṃ nāma na cetati || 17 ||
[Analyze grammar]

yathā maṇau prakacati pronmajjananimajjane |
parāvartaḥ svabhāsāsya cinmaṇau jagatāṃ tathā || 18 ||
[Analyze grammar]

vidhīnāṃ pratiṣedhānāṃ lokasaṃsthāprayojanam |
saiva saṃvidi rūḍhatvātpretyāpi phaladā sthitā || 19 ||
[Analyze grammar]

na kadācana yātyastamudeti na kadācana |
brahma brahmacidābhānaṃ sarvadātmanyavasthitam || 20 ||
[Analyze grammar]

yathā tu draṣṭṛdṛśyatvātkalpanā kalpanāpuram |
svayaṃ jagadivābhāti jātamityucyate tathā || 21 ||
[Analyze grammar]

yadā svabhāvātkacanaṃ saṃhṛtyātmani tiṣṭhati |
brahmacidgaganaikātmā śānta ityucyate tathā || 22 ||
[Analyze grammar]

kacanākacane yasya svabhāvo nirmalo'kṣayaḥ |
yathaitāvātmano nānyau spandāspandau nabhasvataḥ || 23 ||
[Analyze grammar]

jarāmaraṇahantṛṇi kṣaṇānyatra pṛthakpṛthak |
bhavantviti yathaitāni santi tvatkalpanāpure || 24 ||
[Analyze grammar]

brahmasaṃkalpanagare svabhāvā uditāstathā |
oṣadhīnāṃ padārthānāṃ sarveṣāṃ ca jagattraye || 25 ||
[Analyze grammar]

na saṃkalpayitā rājansaṃkalpanagare svayam |
tṛṇaṃ tṛṇaṃ kalpayati bālaḥ krīḍanakāniva || 26 ||
[Analyze grammar]

svayaṃ svabhāva evaiṣa ciddhanasyāsya susphuṭam |
yadyatsaṃkalpayatyāśu tatra te'vayavā api || 27 ||
[Analyze grammar]

cidātmakatayā bhānti nānātmakatayātmanā |
apyekasārāstiṣṭhanti nānākārasvabhāvagāḥ || 28 ||
[Analyze grammar]

pratyekaṃ kila tatrāsti brahmacinmātratātmani |
sarvātmikā sā yatrāste yathāntarbhāti tattathā || 29 ||
[Analyze grammar]

anādimadhyāntamanantavīryaṃ kiṃcinna kiṃcicca sadapyasatyam |
sthitaṃ yathā yatra tadātma tatra sarvātmabhūrbhūtatṛṇādijātau || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: