Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCVII

śrīvasiṣṭha uvāca |
śrṛṇu rājanyathā spaṣṭametatte kathayāmyaham |
yena te sarvasaṃdehā yāsyantyalamamūlatām || 1 ||
[Analyze grammar]

sarve tāvajjagadbhāvā asadrūpāḥ sadaiva hi |
sadrūpāśca sadaiveme yathāsavedanaṃ sthiteḥ || 2 ||
[Analyze grammar]

idamitthamiti protā yatra saṃvittadeva tat |
bhavatyavaśyaṃ tattvaṅga sadevāstvasadeva vā || 3 ||
[Analyze grammar]

īdṛksvabhāvā saṃvittistayā deho vibhāvyate |
eka eva svarūpeṇa tasyāste na ca tadvidā || 4 ||
[Analyze grammar]

vidameva vidurdehaṃ svapnādāvitaretarā |
saṃvitkācitsaṃbhavati na cānyāsti śarīratā || 5 ||
[Analyze grammar]

āśritasvapnasaṃdarśastathedaṃ bhāsate jagat |
samastakāraṇābhāvātsargādāvanyatātra kā || 5 ||
[Analyze grammar]

evaṃ yadeva vimalaṃ vedanaṃ brahmasaṃjñitam |
tadevedaṃ jagadbhāti tatkeva jagato'nyatā || 7 ||
[Analyze grammar]

evaṃ pūrvāparaṃ śuddhamavikāryajagatsthiteḥ |
lokavedamahāśāstrairanubhūtamudāhṛtam || 8 ||
[Analyze grammar]

apalāpyaiva ye mūḍhā andhakūpakamekavat |
samastabhūtasaṃvittau rūḍhapūrṇaṃ mahātmabhiḥ || 9 ||
[Analyze grammar]

vartamānānubhavanamātramohapramāṇakāḥ |
śarīrakāraṇā saṃviditi mohamupāgatāḥ || 10 ||
[Analyze grammar]

unmattā eva te'jñāste yogyā nāsmatkathāsu te |
akṣībakṣībayormūḍhabuddhayoḥ kaiva saṃkathā || 11 ||
[Analyze grammar]

yayā vipaścitkathayā sarvasaṃśayasaṃkṣayaḥ |
na bhavetrtriṣu lokeṣu jñeyā mūrkhakathaiva sā || 12 ||
[Analyze grammar]

pratyakṣamātraniṣṭho'sau mūḍhāstha iti vakti yat |
tena niryuktinoktena śilāsadṛśavṛttinā || 13 ||
[Analyze grammar]

proktaḥ sarvaviruddhena so'jñaḥ kūpāndhadarduraḥ |
pūrvāparadhiyaṃ tyaktvā vartamāne matisthitaḥ || 14 ||
[Analyze grammar]

vedā lokādayaścaite pṛṣṭāḥ svānubhavānvitām |
vadantīmāṃ dṛśaṃ sarve yathā naśyanti saṃśayāḥ || 15 ||
[Analyze grammar]

saṃvideva śarīraṃ cecchavaṃ kasmānna cetati |
iti yasya matistasmai mūḍhāyedamihocyate || 15 ||
[Analyze grammar]

brahmaṇo brahmarūpasya saṃkalpanagaraṃ tatam |
idaṃ tāvajjagadbhānaṃ tava svapnapuraṃ yathā || 17 ||
[Analyze grammar]

tatsamastaṃ sadaivedaṃ cinmātrātma nirantaram |
bhavatyatra na te bhrāntiḥ sve svapnanagare yathā || 18 ||
[Analyze grammar]

tatra tāvaddiśaḥ śailāḥ pṛthvyādi nagarādi ca |
sarvaṃ cinmayamākāśamiti te svānubhūtimat || 19 ||
[Analyze grammar]

saṃvidvyoma ghanaṃ brahma tatsakalpapuraṃ virāṭ |
śuddhasaṃvinmayo brahmā tadidaṃ jagaducyate || 20 ||
[Analyze grammar]

brāhme saṃkalpanagare yadyatsaṃkalpitaṃ yathā |
tathānubhūyate tattattvatsaṃkalpapure yathā || 21 ||
[Analyze grammar]

saṃkalpanagare yadyadyathā saṃkalpyate tathā |
tattathāstyeva ca tadā tvatsaṃkalpapure yathā || 22 ||
[Analyze grammar]

tasmāddehasya niyatau yathetau brahmaṇā citā |
spandāspandau kalpitau dvau sa tathaivānubhūtavān || 23 ||
[Analyze grammar]

mahāpralayaparyante punaḥ sargaḥ pravartate |
samastakāraṇābhāvāddravyaṃ tāvanna vidyate || 24 ||
[Analyze grammar]

vimuktatvātprajeśasyana ca saṃbhavati smṛtiḥ |
brahmaiveyamato dīptirjagadityeva bhāsate || 25 ||
[Analyze grammar]

tasmādādyātmanā bhātaṃ svameva brahmaṇā svataḥ |
jagatsaṃkalpanagaramiti buddhaṃ ca khena kham || 26 ||
[Analyze grammar]

yathā saṃkalpanagaraṃ cinmātraṃ bhāti kevalam |
tathaivākāraṇaṃ bhāti cinmātronmeṣaṇaṃ jagat || 27 ||
[Analyze grammar]

śarīramastu vā māstu yatra yatrāsti cinnabhaḥ |
vettyātmānaṃ tatra tatra dvaitādvaitamayaṃ jagat || 28 ||
[Analyze grammar]

tasmādyathā svapnapuraṃ yathā saṃkalpapattanam |
tathā paśyati cidvyoma maraṇānantaraṃ jagat || 29 ||
[Analyze grammar]

apṛthvyādimayaṃ bhāti pṛthvyādimayavajjagat |
yathedamā''prathamato mṛtasyāpyakhilaṃ tathā || 30 ||
[Analyze grammar]

deśakālau na sargeṇa prabuddhasyeva tau yathā |
aṇumātramapi vyāptau tathaiva paralokinaḥ || 31 ||
[Analyze grammar]

idaṃ prabuddhaviṣaye svānubhūtamapi sphuṭam |
jaganna vidyate kiṃcitkāraṇaṃ gagane yathā || 32 ||
[Analyze grammar]

aprabuddhasyāsadeva yathedaṃ bhāti bhāsuram |
tathaiva sargavadbhāti vyomaiva paralokinaḥ || 33 ||
[Analyze grammar]

śudharādriyamādyāḍhyaṃ khameva paralokinaḥ |
abhūtapūrvamābhāti bhūtapūrvavadātatam || 34 ||
[Analyze grammar]

mṛto'yaṃ punarutpanno yamaloke śubhāśubham |
bhuñje'hamityatighanaṃ mṛto bhrāntiṃ prapaśyati || 35 ||
[Analyze grammar]

mokṣopāyānādariṇāmeṣa moho na śāmyati |
bodhādavāsanatvena moha eṣa praśāmyati || 36 ||
[Analyze grammar]

aprabuddhasya yā saṃvitsā dharmādharmavāsanā |
kha eva khātmikā bhāti yattadeva jagatsthitam || 37 ||
[Analyze grammar]

na śūnyarūpaṃ na ca satsvarūpaṃ brahmābhidhaṃ bhāti jagatsvarūpam |
taccāparijñānavaśādanarthabhūtaṃ parijñātavataḥ śivātma || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: