Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXCVI

śrīvālmīkiruvāca |
evamuktvā mahābuddhe rāmo rājīvalocanaḥ |
muhūrtamātraṃ viśramya tūṣṇīṃ sthitvā pare pade || 1 ||
[Analyze grammar]

paramāṃ tṛptimāpanno viśrāntaḥ paramātmani |
muniṃ punarapṛcchattaṃ jānannapi hi līlayā || 2 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavansaṃśayāmbhodaśaratkāla munīśvara |
idānīṃ saṃśayo'yaṃ me jāto manasi pelavaḥ || 3 ||
[Analyze grammar]

evametanmahājñānaṃ saṃsārārṇavatāraṇam |
samastameva vāgjālaṃ samatītyāvatiṣṭhate || 4 ||
[Analyze grammar]

yadidaṃ kila sadbrahma svasaṃvinmātraniścayam |
tadavācyaṃ kila girāṃ mahatāmapi mānada || 5 ||
[Analyze grammar]

evaṃ sthite paraṃ jñeyaṃ sarvasaṃkalpanojjhitam |
svasaṃvitturyatanmātralabhyaṃ durgamatāṃ gatam || 6 ||
[Analyze grammar]

pratiyogivyavacchedasaṃkhyābhedaiṣiṇāṃ kila |
kathaṃ śāstrapadaistucchaiḥ savikalpairavāpyate || 7 ||
[Analyze grammar]

vikalpasāraśabdādyairjñāna śāstrairna labhyate |
tatkimarthamanarthāya guruśāstrādi kalpitam || 8 ||
[Analyze grammar]

guruśāstrādivijñāne kāraṇaṃ vāstyakāraṇam |
tadatra niścayaṃ brahmanbrūhi me vadatāṃ vara || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evametanmahābāho na śāstraṃ jñānakāraṇam |
nānāśabdamayaṃ śāstramanāma ca paraṃ padam || 10 ||
[Analyze grammar]

tathāpi rāghavaśreṣṭha yathaitaddhetutāṃ gatam |
śāstrādyuttamabodhasya tatsamāsena me śrṛṇu || 11 ||
[Analyze grammar]

santi kvacidvaivadhikāḥ kīrakāściradurbhagāḥ |
duḥkhenābhyāgatāḥ śoṣaṃ grīṣmeṇeva jaraddrumāḥ || 12 ||
[Analyze grammar]

dāridryeṇa durantena kanthāsaṃsthānakāriṇā |
dīnānanāśayāḥ padmā nirgateneva vāriṇā || 13 ||
[Analyze grammar]

daurgatyaparitaptāste jīvitārthamacintayan |
jaṭharasya kayā yuktyā vayaṃ kurmaḥ prapūraṇam || 14 ||
[Analyze grammar]

iti saṃcintya vidhinā dināntena dinaṃ prati |
dārubhāreṇa jīvāmo vikrīteneti saṃsthitāḥ || 15 ||
[Analyze grammar]

iti saṃcintya te jagmurdārvarthaṃ vipināntaram |
yayaivājīvyate yuktyā saivāpadi virājate || 16 ||
[Analyze grammar]

iti te pratyahaṃ gatvā kānanaṃ bhavacāriṇaḥ |
dārūṇyānīya vikrīya cakrurdehasya dhāraṇam || 17 ||
[Analyze grammar]

yatprayānti vanāntaṃ te tasminsantyakhilāni hi |
guptāguptāni ratnāni dārūṇi kanakāni ca || 18 ||
[Analyze grammar]

teṣāṃ bhārabhṛtāṃ madhyātkecitkatipayairvanāt |
jātarūpāṇi ratnāni tāni saṃprāpnuvanti hi || 19 ||
[Analyze grammar]

keciccandanadārūṇi kecitpuṣpāṇi mānada |
kecitphalāni vikrīya jīvanti cirakīrakāḥ || 20 ||
[Analyze grammar]

kecitsarvamanāsādya durdārūṇyeva durdhiyaḥ |
nītvā vikrīya jīvanti vanavīthyupajīvinaḥ || 21 ||
[Analyze grammar]

dārvarthamudyatāḥ sarve te saṃprāpya mahāvanam |
kecitprāpya sthitāḥ sarve jhaṭityevaṃ gatajvaram || 22 ||
[Analyze grammar]

iti yāvadajasraṃ te sevante tanmahāvanam |
pradeśāttāvadekasmātprāptaścintāmaṇirmaṇiḥ || 23 ||
[Analyze grammar]

tasmāccintāmaṇeḥ prāptāḥ samagrā vibhavaśriyaḥ |
paramaṃ sukhamāyātāstatra te saṃsthitāḥ sukham || 24 ||
[Analyze grammar]

dārvarthamudyatāḥ santaḥ prāpya sarvārthadaṃ maṇim |
sukhaṃ tiṣṭhanti nirdvandvā divi devavarā iva || 25 ||
[Analyze grammar]

sarvārthasāraparipūrṇatayā tayā te kāṣṭhodyamādhigatasanmaṇayo mahāntaḥ |
tiṣṭhanti śāntabhayamohaviṣādaduḥkhamānandamantharadhiyaḥ samatāmupetāḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXCVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: