Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXCI

śrīrāma uvāca |
evaṃ cettanmuniśreṣṭha paramārthamayaṃ jagat |
sarvadā sarvabhāvātmā nodeti na ca śāmyati || 1 ||
[Analyze grammar]

bhrāntireveyamābhāti jagadābhāsarūpiṇī |
bhrāntirevāpi vā naiva brahmasattaiva kevalā || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kākatālīyavadbrahma yadbhātīvātmanātmani |
sa tenaivātmanātmaiva jagadityavabudhyate || 3 ||
[Analyze grammar]

śrīrāma uvāca |
kathaṃ tapatyaho'dikkaṃ sargasyādau paratra ca |
kathaṃ bhittyā vinā bhāti vada dīpaprabhā mune || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
itthaṃrūpamidaṃ bhāti citirūpaprabhāprabhā |
paśya saivātmanā''ste yatprakāśādibhireva ca || 5 ||
[Analyze grammar]

bhittau prakāśo bhātīva tatkuḍyaṃ bhāsanaṃ ca tat |
dṛśyasyāsaṃbhavādādau vaktā draṣṭā pradṛśyatām || 6 ||
[Analyze grammar]

tasmāddraṣṭāsti no dṛśyaṃ naivāstīdamanāmayam |
citprabhaivātmanā bhittirbhavatyābhāsanaṃ tathā || 7 ||
[Analyze grammar]

draṣṭṛdṛśyātmikaikaiva svātmanaiva virājate |
svapnādiṣu yathehādya draṣṭṛdṛśyātmikā satī || 8 ||
[Analyze grammar]

cidbhātyeva hi sargādau kacantī bhāti sargavat |
bhāsanīyaṃ ca bhānaṃ ca rūpaṃ yatra svayaṃprabhā || 9 ||
[Analyze grammar]

ekaiva citrtrayaṃ bhūtvā sargādau bhāti sargavat |
eṣa eva svabhāvo'syā yadevaṃ bhāti bhāsurā || 10 ||
[Analyze grammar]

etattu svapnasaṃkalpanagareṣvanubhūyate |
itthaṃ nāma tapatyeṣā ciddīptiḥ prathamoditā || 11 ||
[Analyze grammar]

nabhasyeva nabhorūpā yadidaṃ bhāsate jagat |
anādyantamidaṃ tasyāḥ sargāḥ sargātmabhāsanam || 12 ||
[Analyze grammar]

svabhāvabhūtamasmākaṃ tvidaṃ bhāti mahātmanām |
bhāsyabhāsakasaṃvittirnaśyati pratibhāmitā || 13 ||
[Analyze grammar]

tadā tu nāma sargādau nāsīdbhāsyo na bhāsakaḥ |
mithyājñānavaśādeva sthāṇau puṃspratyayo yathā || 14 ||
[Analyze grammar]

tathātmani dvitābhānāccitte dvaitavibhāsanam |
sargādau na ca bhāsyosti na ca vā nāsti bhāsakaḥ || 15 ||
[Analyze grammar]

kāraṇābhāvatodvaitaṃ cidvyomābhāti kevalam |
kiṃ nāma kāraṇaṃ brūhi sargādau citi vastutaḥ || 16 ||
[Analyze grammar]

abhāvādarthadṛṣṭīnāṃ cidevetthaṃ prakāśate |
jagadbhānamidaṃ yattanna jāgranna suṣuptakam || 17 ||
[Analyze grammar]

na svapnosaṃbhavāddṛśyaṃ kevalaṃ brahma bhāsate |
cinmātravyomasargādāvitthaṃ kacakacāyate || 18 ||
[Analyze grammar]

yatsvameva vapurvetti jagadityajaganmayam |
cinmātravyomasargādāvitthaṃ bhāti vikāsanam || 19 ||
[Analyze grammar]

yadidaṃ jagadityeva śūnyatvāmbarayoriva || 20 ||
[Analyze grammar]

buddhvā ca yāvatsvanubhūtiyuktaṃ sthātavyametena vikalpamuktam |
pāṣāṇamaunaṃ kujanena tūktaṃ na grāhyamajñena hi bhuktamuktam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXCI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: