Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXC

śrīvasiṣṭha uvāca |
jñānasya jñeyatāpattirbandha ityabhidhīyate |
tasyaiva jñeyatāśāntirmokṣa ityabhidhīyate || 1 ||
[Analyze grammar]

śrīrāma uvāca |
jñānasya jñeyatāśāntiḥ kathaṃ brahmanpravartate |
sā rūḍhā bandhatābuddhiḥ kathaṃ vātra nivartate || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
samyagjñānena bodhena mandabuddhirnivartate |
nirākārā nijā śāntā muktirevaṃ pravartate || 3 ||
[Analyze grammar]

śrīrāma uvāca |
bodhaḥ kevalatārūpaḥ samyagjñānaṃ kimucyate |
yena bandhādayaṃ janturaśeṣeṇa vimucyate || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
jñānasya jñeyatā nāsti kevalaṃ jñānamavyayam |
avācyamitibodhontaḥ samyagjñānamitismṛtam || 5 ||
[Analyze grammar]

śrīrāma uvāca |
jñānasya jñeyatā bhinnā tvantaḥ keti mune vada |
utpādyo jñānaśabdaśca bhāve vā karaṇe'tha kim || 6 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
bodhamātraṃ bhavejjñānaṃ bhāvasādhanamātrakam |
na jñānajñeyayorbhedaḥ pavanaspandayoriva || 7 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ cettatkathamayaṃ jñānajñeyādivibhramaḥ |
siddhaḥ śaśaviṣāṇābho bhaviṣyadbhūtabhavyaśaḥ || 8 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
bāhyārthabhrāntito jñeyā bhramabuddhirihoditā |
bāhyaścābhyantaraścārtho na saṃbhavati kaścana || 9 ||
[Analyze grammar]

śrīrāma uvāca |
yo'yaṃ pratyakṣadṛśyo'rtho mune tvamahamādikaḥ |
bhūtādiranubhūtātmā sa kathaṃ nāsti me vada || 10 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ādisargavidhāveva virāḍātmādiko'nagha |
jāto na kaścidevārtho jñeyasyāto na saṃbhavaḥ || 11 ||
[Analyze grammar]

śrīrāma uvāca |
bhaviṣyadbhūtabhavyasthā jagaddṛṣṭiriyaṃ mune |
nityānubhūyamānāpi na jāteti kimucyate || 12 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
svapnārthamṛgatṛṣṇāmbudvīndusaṃkalpitārthavat |
mithyā jagadahaṃtvaṃ ca bhāti keśoṇḍrakaṃ yathā || 13 ||
[Analyze grammar]

śrīrāma uvāca |
ahaṃ tvamayamityādijagajjaṭharamapyalam |
kathaṃ na jātaṃ bhagavansargādāvanubhūtimat || 14 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kāraṇājjāyate kāryaṃ nānyathetyeva niścayaḥ |
sarvopaśāntau jagatāmutpattau nāsti kāraṇam || 15 ||
[Analyze grammar]

śrīrāma uvāca |
mahāpralayasaṃpattau śiṣṭaṃ yadajamavyayam |
tatkathaṃ nāma sargasya na bhavetkāraṇaṃ mune || 16 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yadasti kāraṇe kāryaṃ tattasmātsaṃpravartate |
na tvasajjāyate rāma na ghaṭājjāyate paṭaḥ || 17 ||
[Analyze grammar]

śrīrāma uvāca |
jagatsūkṣmeṇa rūpeṇa mahāpralaya āgate |
āste brahmaṇi tattasmātpunareva pravartate || 18 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
mahāpralayaparyante kena sargāstitānagha |
anubhūtā mahābuddhe tatrasthā sā ca kīdṛśī || 19 ||
[Analyze grammar]

śrīrāma uvāca |
jñaptyātmikā śrīstatrasthā tādṛśeranubhūyate |
vyomātmikā tu na bhavenna sattāmasadeti hi || 20 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evaṃ cettanmahābāho jñaptireva jagattrayam |
viśuddhajñānadehasya kuto maraṇajanmanī || 21 ||
[Analyze grammar]

śrīrāma uvāca |
tadevamādito nāsti sargastadiyamāgatā |
kutaḥ kathamiva bhrāntiriti me bhagavanvada || 22 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kāryakāraṇatābhāvādbhāvābhāvau sta eva no |
idaṃ ca cetyate yadyatsvātmā cetati cetitam || 23 ||
[Analyze grammar]

śrīrāma uvāca |
cetitā cetati yantraṃ draṣṭā dṛśyatvamīśvaraḥ |
kathameti kathaṃ vahniṃ dahetkāṣṭhaṃ kadā kila || 24 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
draṣṭā na yāti dṛśyatvaṃ dṛśyasyāsaṃbhavādataḥ |
draṣṭaiva kevalo bhāti sarvātmaikaghanākṛtiḥ || 25 ||
[Analyze grammar]

śrīrāma uvāca |
cinmātraṃ tadanādyantaṃ cetyaṃ cetayate tadā |
tadidaṃ jagadābhānaṃ kutaḥ syāccetyasaṃbhavaḥ || 26 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
cetyaṃ hi kāraṇābhāvānna saṃbhavati kiṃcana |
cetyābhāvāccetanasya muktatā'vācyatā sadā || 27 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ cettadahantādi cetyaṃ kathamidaṃ kutaḥ |
kathaṃ jagadvedanaṃ ca kathaṃ spandādivedanam || 28 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kāraṇāsaṃbhavādādāvevotpannaṃ na kiṃcana |
kutaścetyamataḥ śāntaṃ sarvaṃ sargastu vibhramaḥ || 29 ||
[Analyze grammar]

śrīrāma uvāca |
atra me vigatollekhe niścetyacalanādike |
sakṛdvibhāte vimale vibhramaḥ kasya kīdṛśaḥ || 30 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kāraṇābhāvato rāma nāstyeva khalu vibhramaḥ |
sarvaṃ tvamahamityādi śāntamekamanāmayam || 31 ||
[Analyze grammar]

śrīrāma uvāca |
brahmanbhramamivāpannaḥ praṣṭuṃ jānāmi nādhikam |
nātyantaṃ ca prabuddho'smi pṛcchāmi kimihādhunā || 32 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kāraṇasyaiva nikaṣaṃ pṛccha mā''kāraṇakṣayāt |
pare svabhāve'nirvācye svayaṃ viśrāntimaiṣyasi || 33 ||
[Analyze grammar]

śrīrāma uvāca |
manye'haṃ kāraṇābhāvātpūrvameva na sargatā |
uditā tena kasyāyaṃ cetyacetanavibhramaḥ || 34 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
akāraṇatvātsarvatra śāntatvādbhrāntirasti no |
anabhyāsavaśādeva na viśrāmyati kevalam || 35 ||
[Analyze grammar]

śrīrāma uvāca |
kuto bhavedanabhyāso bhavedabhyasanaṃ kutaḥ |
kuto'bhyāsātmikā bhrāntireṣā punarupasthitā || 36 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
anantatvādanantasya bhrāntirnāsti ca saṃprati |
abhyāsabhrāntirakhilaṃ mahāciddhanamakṣatam || 37 ||
[Analyze grammar]

śrīrāma uvāca |
upadeśyopadeśādāvanayā śabdasaṃpadā |
kimanyadvada me brahmansarvasmiñchāntatāṃ gate || 38 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
upadeśyopadeśātma brahma brahmaṇi saṃsthitam |
bodhātmani na mokṣo'sti na bandho'stīti niścayaḥ || 39 ||
[Analyze grammar]

śrīrāma uvāca |
deśakālakriyādravyabhedavedanacetasām |
sarvasyāsaṃbhave sarvasattā kathamupasthitā || 40 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
deśakālakriyādravyabhedavedanacetasām |
ajñānamātrāditarā sattā nānyāsti no purā || 41 ||
[Analyze grammar]

śrīrāma uvāca |
bodhyabodhakatāpatterabhāvādvodhatā katham |
dvaitaikyāsaṃbhave brahmatkāraṇāsaṃbhave sati || 42 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
bodhena bodhatāmeti bodhaśabdastu bodhyatām |
bhavadviṣayamevāyamucito nāsmadādiṣu || 43 ||
[Analyze grammar]

śrīrāma uvāca |
bodha eva yadāhaṃtvameti bodhānyatā tadā |
kuta eṣā pare'nante nāsāvatijale'male || 44 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yattadvodhasya bodhatvaṃ tadevāhaṃtvamucyate |
dvitvamatrānilaspandadṛśoriva nigadyate || 45 ||
[Analyze grammar]

śrīrāma uvāca |
saumyābdhyantastaraṅgādiryathādatte yathāsthitam |
tathā svarūpamātrātma bodhyaṃ bodho'vabuddhavān || 46 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evaṃ cettatkathaṃ kaḥ syāddoṣo dvitvādidoṣataḥ |
anante sthita ekasmiñchānte pūrṇe pare pade || 47 ||
[Analyze grammar]

śrīrāma uvāca |
ko'tra kalpayitāhaṃtvaṃ bhuṅkte bhoktā ca kaśca vā |
yanmūlaṃ yajjagadbhrāntiranantā pravijṛmbhate || 48 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
jñeyasattāvabodhe hi bandhanaṃ sacca nāstyalam |
jñapteḥ sarvārtharūpatvādvandhabhokṣāvataḥ kutaḥ || 49 ||
[Analyze grammar]

śrīrāma uvāca |
jñapterbāhyārthatā dīpānnīlādīva pravartate |
bāhyastvartho'sti sadrūpo nanu dṛṣṭopalambhanaḥ || 50 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
akāraṇasya kāryasya bāhyasyārthasya satyatā |
yeyaṃ sā bhrāntimātrātmarūpiṇī netarāṅgikā || 51 ||
[Analyze grammar]

śrīrāma uvāca |
svapnaḥ satyo'stvasatyo vā duḥkhaṃ tāvatprayacchati |
tathaiveyaṃ jagadbhrāntiḥ ka upāyo'tra kathyatām || 52 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evaṃ tāvadyathā svapnastatheyaṃ cejjagatsthitiḥ |
tatpiṇḍagrahatārthānāṃ sarvaiva bhrāntitoditā || 53 ||
[Analyze grammar]

śrīrāma uvāca |
kimetāvati saṃpanne saṃpannaṃ bhavati priyam |
kathaṃ ca śāmyatyarthānāṃ svapnādau piṇḍarūpatā || 54 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
pūrvāparaparāmarśātpiṇḍatārtheṣu śāmyati |
svapne'pyevaṃ sthite sthūlā bhāvanā vinivartate || 55 ||
[Analyze grammar]

śrīrāma uvāca |
bhāvanā tanutāṃ yātā yasyāsau kiṃ prapaśyati |
kathaṃ śāmyati tasyāyaṃ saṃsārakuharabhramaḥ || 55 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
uddhṛstamasadābhāsamutpannanagaropamam |
varṣapronmṛṣṭacitrābhaṃ jagatpaśyatyavāsanaḥ || 57 ||
[Analyze grammar]

śrīrāma uvāca |
tataḥ kiṃ tasya bhavati vāsanātānave sthite |
piṇḍagrahe gate'rthānāṃ svapnopamajagatsthiteḥ || 58 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
saṃkalparūpajagataḥ kramātsāpi vilīyate |
vāsanā tasya tenāśu sa nirvāti vivāsanaḥ || 59 ||
[Analyze grammar]

śrīrāma uvāca |
anekajanmasaṃrūḍhā śākhā prasavaśālinī |
bhavabandhakarī ghorā kathaṃ śāmyati vāsanā || 60 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathābhūtārthavijñānādbhrāntimātrātmani sthite |
piṇḍagrahaviyukte'smindṛśyacakre kramātkṣayaḥ || 61 ||
[Analyze grammar]

śrīrāma uvāca |
piṇḍagrahavimukte'smindṛśyacakre kramānmune |
saṃpadyate kimaparaṃ kathaṃ śāntiḥ prajāyate || 62 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
piṇḍagrahabhrame śānte cittamātrātmatāṃ gate |
nirodhagauravonmukte jagatyāsthopaśāmyati || 63 ||
[Analyze grammar]

śrīrāma uvāca |
bālasaṃkalparūpe'sminsthite jagati bhāsure |
kathamāsthopaśamanaṃ tādṛgduḥkhāya kiṃ naraḥ || 64 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
saṃkalpamātrasaṃpanne naṣṭe duḥkhaṃ kathaṃ bhavet |
saṃkalpacittamātraṃ yattattāvatpravicāryatām || 65 ||
[Analyze grammar]

śrīrāma uvāca |
kīdṛśaṃ bhagavaṃścittaṃ kathaṃ tatpravicāryate |
kiṃ ca saṃpadyate brūhi tasminsamyagvicārite || 66 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
citaścetyonmukhatvaṃ yattaccittamiti kathyate |
vicāra eṣa evāsya vāsanānena śāmyati || 67 ||
[Analyze grammar]

śrīrāma uvāca |
kiyannāma bhavedvahmanna cetyonmukhatā citeḥ |
cittasyācittatodeti kathaṃ nirvāṇakāriṇī || 68 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
cetyaṃ na saṃbhavatyeva citkiṃ cetayate kutaḥ |
cetyāsaṃbhavataścittasattā nāsti tataściram || 69 ||
[Analyze grammar]

śrīrāma uvāca |
kathaṃ na saṃbhavatyetaccetyaṃ yadanubhūyate |
apahnavaścānubhave kriyate kathamīdṛśaḥ || 70 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yādṛksyādajñaviṣayaṃ jagattasya na satyatā |
yādṛkva tajjñaviṣayaṃ tadanākhyaṃ yadadvayam || 71 ||
[Analyze grammar]

śrīrāma uvāca |
trijagatkīdṛgajñānāṃ kathaṃ tasya na satyatā |
tajjñānāṃ tu jagadyādṛktadvaktuṃ kiṃ na yujyate || 72 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ādyantadvaitamajñānāṃ tajjñānāṃ tanna vidyate |
jagacca no saṃbhavati nityānutpannamāditaḥ || 73 ||
[Analyze grammar]

śrīrāma uvāca |
ādito yadanutpannaṃ na saṃbhavati karhicit |
asadrūpamanābhāsaṃ kathaṃ tadanubhūyate || 74 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
asadeva sadābhāsamanutpannamakāraṇam |
jāgratsvapnavadudbhūtamarthakṛccānubhūyate || 75 ||
[Analyze grammar]

śrīrāma uvāca |
svapnādau kalpanādau ca yaddṛśyamanubhūyate |
tajjāgradrūpasaṃskārādanuṣṭhānānubhūtitaḥ || 76 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kiṃ jāgradrūpamāhosvidanyatsvapne'nubhūyate |
saṃkalpe ca manorājye iti me vada rāghava || 77 ||
[Analyze grammar]

śrīrāma uvāca |
svapneṣu kalpanādyeṣu jāgradevāvabhāsate |
saṃskārātmatayā nityaṃ manorājyabhrameṣu ca || 78 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
tadeva jāgratsaṃskārātsvapnaścedavabhāsate |
tatsvapne luṭhitaṃ gehaṃ kathaṃ prātaravāpyate || 79 ||
[Analyze grammar]

śrīrāma uvāca |
na jāgradrājate svapne tadbrahmānyattadeva hi |
buddhametatkathaṃ tvanyadapūrvamiva bhāsate || 80 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
nānubhūto'nubhūtaśca cetasyartho'vabhāsate |
sargādyantādimadhyeṣu svabhyastastviti bhāsate || 81 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ svapnātmakaṃ bhāti jagadityeva buddhavān |
grahavatsvapnayakṣo'yaṃ kathaṃ brahmaṃścikitsyate || 82 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yo'yaṃ saṃsaraṇasvapnaḥ sa kiṃkāraṇako bhavet |
kāryānna kāraṇaṃ bhinnamiti dṛṣṭaṃ vicāraya || 83 ||
[Analyze grammar]

śrīrāma uvāca |
cittaṃ svapnopalambhānāṃ hetustasmāttadeva te |
viśvaṃ cādyantarahitamanāsāramanāmayam || 84 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evaṃ cittaṃ mahābuddhe mahāciddhanameva tat |
tathāsthitaṃ na svapnādi kiṃcanāstītarātmakam || 85 ||
[Analyze grammar]

śrīrāma uvāca |
avayavāvayavinoryathā bhinnastathā sa hi |
tatrānavayave brahmaṇyekatā jagadādinā || 86 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evaṃ na saṃbhavatyeva nityānutpannamāditaḥ |
jagattenājaraṃ śāntamajaṃ sarvamavedhitam || 87 ||
[Analyze grammar]

śrīrāma uvāca |
kākatālīyavanmanye sargādyantādayo bhramāḥ |
bhrāntidraṣṭṛtvabhoktṛtvasahitāḥ parame pade || 88 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yā vyāpāravatī rasādrasavidāṃ kācitkavīnāṃ navā dṛṣṭiryā pariniṣṭhitārthaviṣayonmeṣā ca vaipaścitī |
te dve apyavalambya viśvamakhilaṃ nirvarṇitaṃ nirvṛtaṃ yāvaddṛṣṭidṛśo na santi kalitā nau śūnyatā no bhramaḥ || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXC

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: