Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXXIV

kundadanta uvāca |
ityuktavānasau pṛṣṭaḥ kadambatalatāpasaḥ |
saptadvīpā bhuvo'ṣṭau tāḥ kathaṃ bhātā gṛheṣviti || 1 ||
[Analyze grammar]

kadambatāpasa uvāca |
ciddhāturīdṛgevāyaṃ yadeṣa vyomarūpyapi |
sarvago yatra yatrāste tatra tatrātmani svayam || 2 ||
[Analyze grammar]

ātmānamitthaṃ trailokyarūpeṇānyena vā nijam |
paripaśyati rūpaṃ svamatyajanneva khātmakam || 3 ||
[Analyze grammar]

kundadanta uvāca |
ekasminvimale śānte śive paramakāraṇe |
kathaṃ svabhāvasaṃsiddhā nānātā vāstavī sthitā || 4 ||
[Analyze grammar]

kadambatāpasa uvāca |
sarvaṃ śāntaṃ cidākāśe nānāstīha na kiṃcana |
dṛśyamānamapi sphāramāvartātmā yathāmbhasi || 5 ||
[Analyze grammar]

asatsveṣu padārtheṣu padārthā iti bhānti yat |
citvaṃ svapnasuṣuptātma tattasyācchaṃ nijaṃ vapuḥ || 6 ||
[Analyze grammar]

saspando'pi hi niḥspandaḥ parvato'pi na parvataḥ |
yathā svapneṣu cidbhāvaḥ svabhāvo'rthagatastathā || 7 ||
[Analyze grammar]

na svabhāvā na caivārthāḥ santi sarvātmakocite |
sargādau kacitaṃ rūpaṃ yadyathā tattathā sthitam || 8 ||
[Analyze grammar]

na ca nāma paraṃ rūpaṃ kacanākacanātmakam |
dravyātmā cicca cidvyoma sthitamitthaṃ hi kevalam || 9 ||
[Analyze grammar]

ekaiva cidyathā svapne senāyāṃ janalakṣatām |
gatevācchaiva kacati tathaivāsyāḥ padārthatā || 10 ||
[Analyze grammar]

yatsvataḥ svātmani svacche citkhaṃ kacakacāyate |
tattenaiva tadākāraṃ jagadityanubhūyate || 11 ||
[Analyze grammar]

asatyapi yathā vahnāvuṣṇasaṃviddhi bhāsate |
saṃvinmātrātmake vyomni tathārthaḥ svasvabhāsakaḥ || 12 ||
[Analyze grammar]

asatyapi yathā stambhe svapne khe stambhatā vidaḥ |
tathedamasyā nānātvamananyadapi cānyavat || 13 ||
[Analyze grammar]

ādisarge padārthatvaṃ tatsvabhāvācchameva ca |
cidvyomnā yadyathā buddhaṃ tattathādyāpi vindate || 14 ||
[Analyze grammar]

puṣpe patre phale stambhe tarureva yathā tataḥ |
sarvaṃ sarvatra sarvātma parameva tathā'param || 11 ||
[Analyze grammar]

paramārthāmbarāmbhodhāvāpaḥ sargaparaṃparā |
paramārthamahākāśe śūnyatā sargasaṃvidaḥ || 16 ||
[Analyze grammar]

paramārthaśca sargaśca paryāyau taruvṛkṣavat |
bodhādetadabodhāttu dvaitaṃ duḥkhāya kevalam || 17 ||
[Analyze grammar]

paramārtho jagaccedamekamityeva niścayaḥ |
adhyātmaśāstrabodhena bhavepsaiṣā hi muktatā || 18 ||
[Analyze grammar]

saṃkalpasya vapurbrahma saṃkalpakacidākṛteḥ |
tadeva jagato rūpaṃ tasmādbrahmātmakaṃ jagat || 19 ||
[Analyze grammar]

yato vāco nivartante na nivartanta eva vā |
vidhayaḥ pratiṣedhāśca bhāvābhāvadṛśastathā || 20 ||
[Analyze grammar]

amaunamaunaṃ jīvātma yatpāṣāṇavadāsanam |
yatsadevāsadābhāsaṃ tadbrahmābhidhamucyate || 21 ||
[Analyze grammar]

sarvasminnekasughane brahmaṇyeva nirāmaye |
kā pravṛttirnivṛttiḥ kā bhāvābhāvādivastunaḥ || 22 ||
[Analyze grammar]

ekasyāmeva nidrāyāṃ suṣuptasvapnavibhramāḥ |
yadā bhāntyavicitrāyāṃ citrā iva nirantarāḥ || 23 ||
[Analyze grammar]

etasyāṃ citkhasattāyāṃ tathā mūlakasargakāḥ |
bahavo bhāntyacitrāyāṃ citrā iva nirantarāḥ || 24 ||
[Analyze grammar]

dravye dravyāntaraṃ śliṣṭaṃ yatkāryāntaramākṣipet |
tadvadantastathābhūtacitsāraṃ sphuraṇaṃ mithaḥ || 25 ||
[Analyze grammar]

sarve padārthāścitsāramātramapratighāḥ sadā |
yathā bhānti tathā bhānti cinmātraikātmatāvaśāt || 26 ||
[Analyze grammar]

cinmātraikātmasāratvādyathā saṃvedanaṃ sthitāḥ |
niḥspandā nirmanaskārāḥ sphuranti dravyaśaktayaḥ || 27 ||
[Analyze grammar]

avidyamānamevedaṃ dṛśyate'thānubhūyate |
jagatsvapna ivāśeṣaṃ sarudropendrapadmajam || 28 ||
[Analyze grammar]

vicitrāḥ khalu dṛśyante cijjale spandarītayaḥ |
harṣāmarṣaviṣādotthajaṅgamasthāvarātmani || 29 ||
[Analyze grammar]

svabhāvavātādhūtasya jagajjālacamatkṛteḥ |
hā cinmarīcipāṃśvabhranīhārasya visāritā || 30 ||
[Analyze grammar]

yathā keśoṇḍrakaṃ vyomni bhāti vyāmalacakṣuṣaḥ |
tathaiveyaṃ jagadbhāntirbhātyanātmavido'mbare || 31 ||
[Analyze grammar]

yāvatsaṃkalpitaṃ tāvadyathā saṃkalpitaṃ tathā |
yathā saṃkalpanagaraṃ kacatīdaṃ jagattathā || 32 ||
[Analyze grammar]

saṃkalpanagare yāvatsaṃkalpasakalā sthitiḥ |
bhavatyevāpyasadrūpā satīvānubhave sthitā || 33 ||
[Analyze grammar]

pravahatyeva niyatirniyatārthapradāyinī |
sthāvaraṃ jaṅgamaṃ caiva tiṣṭhatyeva yathākramam || 34 ||
[Analyze grammar]

jāyate jaṅgamaṃ jīvātsthāvaraṃ sthāvarādapi |
niyatyādho vahatyambu gacchatyūrdhvamathānalaḥ || 35 ||
[Analyze grammar]

vahanti dehayantrāṇi jyotīṃṣi pratapanti ca |
vāyavo nityagatayaḥ sthitāḥ śailādayaḥ sthirāḥ || 36 ||
[Analyze grammar]

jyotirmayaṃ vivṛttaṃ tu dhārāsārāmbarīkṛtam |
yugasaṃvatsarādyātma kālacakraṃ pravartate || 37 ||
[Analyze grammar]

bhūtalaikāntarābdhyadrisaṃniveśaḥ sthitāyate |
bhāvābhāvagrahotsargadravyaśaktiśca tiṣṭhati || 38 ||
[Analyze grammar]

kundadanta uvāca |
prāgdṛṣṭaṃ smṛtimāyāti tatsvasaṃkalpanānyataḥ |
bhāti prathamasarge tu kasya prāgdṛṣṭabhāsanam || 39 ||
[Analyze grammar]

tāpasa uvāca |
apūrvaṃ dṛśyate sarvaṃ svapne svamaraṇaṃ yathā |
prāgdṛṣṭaṃ dṛṣṭamityeva tatraivābhyāsataḥ smṛtiḥ || 40 ||
[Analyze grammar]

cittvāccidvyomni kacati jagatsaṃkalpapattanam |
na sannāsadidaṃ tasmādbhātābhātaṃ yataḥ svataḥ || 41 ||
[Analyze grammar]

citprasādena saṃkalpasvapnādyadyānubhūyate |
śuddhaṃ cidvyoma saṃkalpapuraṃ mā smaryatāṃ katham || 42 ||
[Analyze grammar]

harṣāmarṣavinirmuktairduḥkhena ca sukhena ca |
prakṛtenaiva mārgeṇa jñaiścakrairiva gamyate || 43 ||
[Analyze grammar]

nidrāvyapagame svapnanagare yādṛśaṃ smṛtau |
cidvyomātma paraṃ viddhi tādṛśaṃ trijagadbhramam || 44 ||
[Analyze grammar]

saṃvidābhāsamātraṃ yajjagadityabhiśabditam |
tatsaṃvidvyoma saṃśāntaṃ kevalaṃ viddhi netarat || 45 ||
[Analyze grammar]

yasminsarvaṃ yataḥ sarvaṃ yatsarvaṃ sarvataśca yat |
sarvaṃ sarvatayā sarvaṃ tatsarvaṃ sarvadā sthitam || 46 ||
[Analyze grammar]

yatheyaṃ saṃsṛtirbrāhmī bhavato yadbhaviṣyati |
yathā bhānaṃ ca dṛśyasya tadetatkathitaṃ mayā || 47 ||
[Analyze grammar]

uttiṣṭhataṃ vrajatamāspadamahni padmaṃ bhṛṅgāvivābhimatamāśu vidhīyatāṃ svam |
tiṣṭhāmi duḥkhamalamastasamādhisaṃsthaṃ bhūyaḥ samādhimahamaṅga ciraṃ viśāmi || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: