Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXXIII

kundadanta uvāca |
tataḥ pṛṣṭo mayā tatra sa gauryāśramatāpasaḥ |
tāpasaṃśuṣkadarbhāgrajarājarjaramūrdhajaḥ || 1 ||
[Analyze grammar]

ekaiva saptadvīpāsti vasudhā yatra tatra te |
saptadvīpeśvarā aṣṭau bhavanti kathamuttamāḥ || 2 ||
[Analyze grammar]

yasya jīvasya sadanānnāsti nirgamanaṃ bahiḥ |
sa karoti kathaṃ saptadvīpeśatvena digjayam || 3 ||
[Analyze grammar]

yairvarā varadairdattāḥ śāpaste tadviruddhatām |
kathaṃ gacchanti gacchanti kathaṃ chāyā hi tāpatām || 4 ||
[Analyze grammar]

mitho'śakyāṃ kathaṃ dharmau sthitimekatra gacchataḥ |
ādhāra evādheyatvaṃ karoti kathamātmani || 5 ||
[Analyze grammar]

gauryāśramatāpasa uvāca |
saṃpaśyasi kimeteṣāṃ bho sādho śṛṇvanantaram |
aṣṭame'sminsusaṃprāpte taṃ pradeśaṃ sabāndhavam || 6 ||
[Analyze grammar]

ito bhavantau taṃ deśamāsādya sukhasaṃsthitau |
svabandhusukhasaṃsthānau kaṃcitkālaṃ bhaviṣyataḥ || 7 ||
[Analyze grammar]

tataste'ṣṭau mariṣyanti bhrātaraḥ kramaśo gṛhe |
bandhavo'tha kariṣyanti teṣāṃ dehāṃstadagnisāt || 8 ||
[Analyze grammar]

teṣāṃ te saṃvidākāśāḥ pṛthakpṛthagavasthitāḥ |
muhūrtamātraṃ sthāsyanti suṣuptasthā jaḍā iva || 9 ||
[Analyze grammar]

etasminnantare teṣāṃ tāni karmāṇi dharmataḥ |
ekatra saṃghaṭiṣyanti varaśāpātmakāni khe || 10 ||
[Analyze grammar]

karmāṇi tānyadhiṣṭhātṛdevarūpāṇi peṭakam |
varaśāpaśarīrāṇi kariṣyanti pṛthak pṛthak || 11 ||
[Analyze grammar]

varāste'tra gamiṣyanti subhagāḥ padmapāṇayaḥ |
brahmadaṇḍāyudhāścandradhavalāṅgāścaturbhujāḥ || 12 ||
[Analyze grammar]

śāpāstatra bhaviṣyanti trinetrāḥ śūlapāṇayaḥ |
bhīṣaṇāḥ kṛṣṇameghābhā dvibhujā bhrukuṭīmukhāḥ || 13 ||
[Analyze grammar]

varā vadiṣyanti |
sudūraṃ gamyatāṃ śāpāḥ kālo'smākamupāgataḥ |
kratūnāmiva tannāma kaḥ samartho'tivartitum || 14 ||
[Analyze grammar]

śāpā vadiṣyanti |
gamyatāṃ he varā dūraṃ kālo'smākamupāgataḥ |
kratūnāmiva tannāma kaḥ samartho'tivartitum || 15 ||
[Analyze grammar]

varā vadiṣyanti |
kṛtā bhavanto muninā vayaṃ dinakṛtā kṛtāḥ |
munīnāṃ cādhiko devo bhagavantaṃ purā yataḥ || 15 ||
[Analyze grammar]

pravadatsu vareṣvevaṃ śāpāḥ kuddhadhiyo varān |
vivasvatā kṛtā yūyaṃ vayaṃ rudrāṃśataḥ kṛtāḥ || 17 ||
[Analyze grammar]

devānāmadhiko rudro rudrāṃśaprabhavo muniḥ |
ityuktvā prodyatā teṣāṃ cakruḥ śṛṅgāṇyagā iva || 18 ||
[Analyze grammar]

śāpeṣūdyataśṛṅgeṣu varā idamarātiṣu |
vihasantaḥ pravakṣyanti prameyīkṛtaniścayam || 19 ||
[Analyze grammar]

he śāpāḥ pāpatāṃ tyaktvā kāryasyānto vicāryatām |
yatkāryaṃ kalahasyānte tadevādau vicāryatām || 20 ||
[Analyze grammar]

pitāmahapurīṃ gatvā kalahānte vinirṇayaḥ |
kartavyo'smābhiretatkimādau neha vidhīyate || 21 ||
[Analyze grammar]

śāpairvaroktamākarṇya bāḍhamityurarīkṛtam |
ko na gṛhṇāti mū'ḍho'pi vākyaṃ yuktisamanvitam || 22 ||
[Analyze grammar]

tataḥ śāpā varaiḥ sārdha yāsyanti brahmaṇaḥ puram |
mahānubhāvā hi gatiḥ sadā saṃdehanāśane || 23 ||
[Analyze grammar]

praṇāmapūrvaṃ tatsarvaṃ yathāvṛttaṃ parasparam |
brahmaṇe kathayiṣyanti śrutvā teṣāṃ sa vakṣyati || 24 ||
[Analyze grammar]

brahmovāca |
varaśāpādhipā bho bho ye'ntaḥsārā jayanti te |
ke'ntaḥsārā iti mitho nūnamanviṣyatāṃ svayam || 25 ||
[Analyze grammar]

iti śrutvā praviṣṭāste sāratāṃ samavekṣitum |
varāṇāṃ hṛdayaṃ śāpāḥ śāpānāṃ hṛdayaṃ varāḥ || 26 ||
[Analyze grammar]

te parasparamanviṣya svayaṃ hṛdayasāratām |
jñātvā ca samavāyena pravakṣyanti pitāmaham || 27 ||
[Analyze grammar]

śāpā vakṣyanti |
jitāḥ prajānātha vayaṃ nāntaḥsārā vayaṃ yataḥ |
antaḥsārā varā eva vajrastambhā ivācalāḥ || 28 ||
[Analyze grammar]

vayaṃ kileme bhagavanvarāḥ śāpāśca sarvadā |
nanu saṃvinmayā eva deho'nyo'smākamasti no || 29 ||
[Analyze grammar]

varadasya hi yā saṃvidvaro datta iti sthitā |
saivārthini mayā labdho varo'yamiti tiṣṭhati || 30 ||
[Analyze grammar]

vijñaptimātrakacanaṃ dehaṃ saiva phalaṃ tataḥ |
paśyatyanubhavatyatti deśakālaśatabhramaiḥ || 31 ||
[Analyze grammar]

varadātmā gṛhītatvāccitkālāntarasaṃbhṛtā |
yadā tadāntaḥsārāsau durjayā na tu śāpajā || 32 ||
[Analyze grammar]

varapradānaṃ varadairvaradānāṃ varārthibhiḥ |
yadā suciramabhyastaṃ varāṇāṃ sāratā tadā || 33 ||
[Analyze grammar]

yadeva suciraṃ saṃvidabhyasyati tadeva sā |
sāramevāśu bhavati bhavatyāśu ca tanmayī || 34 ||
[Analyze grammar]

śuddhānāmatiśuddhaiva saṃvijjayati saṃvidām |
aśuddhānāṃ tvaśuddhaiva kālātsāmyaṃ na vidyate || 35 ||
[Analyze grammar]

kṣaṇāṃśenāpi yo jyeṣṭho nyāyastenāvapūryate |
nārthe nyāyāntaraṃ kiṃcitkartumutsahate madam || 36 ||
[Analyze grammar]

samenobhayakoṭisthaṃ miśraṃ vastu bhavetsamam |
varaśāpavilāsena kṣīramiśraṃ yathā payaḥ || 37 ||
[Analyze grammar]

samābhyāṃ varaśāpābhyāmathavā ciddvirūpatām |
svayamevānubhavati svapneṣviva purātmikā || 38 ||
[Analyze grammar]

śikṣitaṃ tvatta eveti yattadeva tava prabho |
punaḥ pratīpaṃ paṭhitaṃ śīghraṃ yāmo namo'stu te || 39 ||
[Analyze grammar]

ityuktvā sa svayaṃśāpaḥ kvāpi śāpagaṇo yayau |
praśānte timire dṛṣṭe vyomni keśoṇḍrakaṃ yathā || 40 ||
[Analyze grammar]

athānyo varapūgo'tra gṛhanirgamarodhakaḥ |
sthānisthānamivādeśaḥ samānārtho'bhyapūrayat || 41 ||
[Analyze grammar]

śāpasthānakā vadiṣyanti |
saptadvīpeśajīvānāṃ niryāṇaṃ śavasadmanaḥ |
deveśa vidmo na vayamandhakūpādivāmbhasām || 4 ||
[Analyze grammar]

saptadvīpeśvarānetānime dvīpeṣu sadmasu |
kārayanti varā varyā vīrā digvijayaṃ raṇe || 43 ||
[Analyze grammar]

tadevamanivārye'sminvirodhe vibudheśvara |
yadanuṣṭheyamasmābhistadādiśa śivāya naḥ || 44 ||
[Analyze grammar]

brahmovāca |
saptadvīpeśvaravarā gṛharodhavarāśca he |
kāmaḥ saṃpanna eveha bhavatāṃ bhavatāmapi || 45 ||
[Analyze grammar]

vrajataitadapekṣatvaṃ yāvanneṣṭāvapi kṣaṇāt |
ciraṃ cirāya sadane saptadvīpeśvarāḥ sthitāḥ || 46 ||
[Analyze grammar]

samanantaramevaite dehapātātsvasadmasu |
saptadvīpeśvarāḥ sarve saṃpannāḥ paramaṃ varāḥ || 47 ||
[Analyze grammar]

sarve varā vadiṣyanti |
kuto bhūmaṇḍalānyaṣṭau saptadvīpāni bhūtayaḥ |
ekameveha bhūpīṭhaṃ śrutaṃ dṛṣṭaṃ ca netarat || 48 ||
[Analyze grammar]

kathaṃ caitāni tiṣṭhanti kasmiṃścidgṛhakośake |
padmākṣakośake sūkṣme kathaṃ bhānti mataṃgajāḥ || 49 ||
[Analyze grammar]

brahmovāca |
yuktaṃ yuṣmābhirasmābhiḥ sarvaṃ vyomātmakaṃ jagat |
sthitaṃ citparamāṇvantarantaḥsvapno'nubhūyate || 50 ||
[Analyze grammar]

bhāti yatparamasyāṇorantasthasvagṛhodare |
sphuritaṃ tatkimāścarya kaḥ smayaḥ prakṛteḥ krame || 51 ||
[Analyze grammar]

mṛteranantaraṃ bhāti yathāsthitamidaṃ jagat |
śūnyāsmaiva ghanākāraṃ tasminneva kṣaṇe citaḥ || 52 ||
[Analyze grammar]

aṇāvapi jaganmāti yatra tatra gṛhodare |
saptadvīpā vasumatī kacatīti kimadbhutam || 53 ||
[Analyze grammar]

yadbhātīdaṃ ca cittattvaṃ jagattvaṃ na jagatkvacit |
cinmātrameva tadbhāti śūnyatvena yathāmbaram || 54 ||
[Analyze grammar]

iti te brahmaṇā proktā varadena varāstataḥ |
tānādhibhautikabhrāntimayānsaṃtyajya dehakān || 55 ||
[Analyze grammar]

praṇamyājaṃ samaṃ jagmurātivāhikadehinaḥ |
saptadvīpe ca devānāṃ gṛhakośānkacajjanān || 56 ||
[Analyze grammar]

yāvatte tatra saṃpannāḥ saptadvīpādhināyakāḥ |
aṣṭāvapīṣṭāpuṣṭānāṃ dināṣṭakamahībhujām || 57 ||
[Analyze grammar]

te parasparamajñātā ajñāścānyonyabandhavaḥ |
anyonyabhūmaṇḍalagā anyonyābhimate hitāḥ || 58 ||
[Analyze grammar]

teṣāṃ kaścidgṛhasyāntareva tāruṇyasundaraḥ |
ujjayinyāṃ mahāpuryāṃ rājadhānyāṃ sukhe sthitaḥ || 59 ||
[Analyze grammar]

śākadvīpāspadaḥ kaścinnāgalokajigīṣayā |
vicaratyabdhijaṭhare sarvadigvijayodyataḥ || 60 ||
[Analyze grammar]

kuśadvīparājadhānyāṃ nirādhiḥ sakalaprajāḥ |
kṛtadigvijayaḥ kaścitsuptaḥ kāntāvalambitaḥ || 61 ||
[Analyze grammar]

śālmalidvīpaśailendraśiraḥpuryāḥ sarovare |
jalalīlārataḥ kaścitsahavidyādharīgaṇaiḥ || 62 ||
[Analyze grammar]

krauñcadvīpe hemapure saptadvīpavivardhite |
pravṛtto vājimedhena kaścidyaṣṭuṃ dināṣṭakam || 63 ||
[Analyze grammar]

udyataḥ śālmalidvīpe kaściddvīpāntacāriṇā |
yoddhumuddhṛtadigdantidantākṛṣṭakulācalaḥ || 64 ||
[Analyze grammar]

gomedadvīpakaḥ kaścitpuṣkaradvīparāṭ sutām |
samānetuṃ vaśādyāti kaṣatseno'ṣṭamo'bhavat || 65 ||
[Analyze grammar]

puṣkaradvīpakaḥ kaścillokālokādribhūbhujaḥ |
dūtena saha niryāto dhanabhūmididṛkṣayā || 66 ||
[Analyze grammar]

pratyekamitthameteṣāṃ dvīpadvīpādhināthatām |
kurvatāṃ svagṛhākāśe dṛṣṭvā svapratibhocitām || 67 ||
[Analyze grammar]

tyaktābhimānikākārā dvividhā varāstataḥ |
tatsaṃvidbhirgṛheṣvantarekatāṃ khāni khairiva || 68 ||
[Analyze grammar]

yāsyanti te bhaviṣyanti saṃprāptābhimatāściram |
saptadvīpeśvarāstuṣṭā nanvaṣṭāvapi tuṣṭimat || 69 ||
[Analyze grammar]

ityete pravikasitoditakriyārthāḥ prāpsyanti pravitatabuddhayastapobhiḥ |
antaryatsphurati vidastadeva bāhye nāptaṃ kaistaducitakarmabhiḥ kileti || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: