Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXXII

vṛddhatāpasa uvāca |
tasminneva kadambe'sminvarṣāṇi svecchayā daśa |
sthitvā gaurī jagāmātha haravāmārdhamandiram || 1 ||
[Analyze grammar]

tatsparśāmṛtasikto'yaṃ kadambataruputrakaḥ |
utsaṅga iva cāsīno na yātyeva purāṇatām || 2 ||
[Analyze grammar]

tato gauryā prayātāyāṃ tadvanaṃ tādṛśaṃ mahat |
sāmānyavanatāṃ yātaṃ janavṛndopajīvitam || 3 ||
[Analyze grammar]

mālavo nāma deśo'sti tatrāhaṃ pṛthivīpatiḥ |
kadācittyaktarājyaśrīrmunīnāmāśramānbhraman || 4 ||
[Analyze grammar]

imaṃ deśamanuprāpta iha cāśramavāsimiḥ |
pūjito'sya kadambasya dhyānaniṣṭhastale sthitaḥ || 5 ||
[Analyze grammar]

kenacittvatha kālena bhrātṛbhiḥ saptabhiḥ saha |
bhavānabhyāgataḥ pūrvaṃ taporthamimamāśramam || 6 ||
[Analyze grammar]

tapasvino'ṣṭāviha te tathā nāma tadā'vasan |
yathā tapasvino'nye te teṣāṃ mānyāstapasvinaḥ || 7 ||
[Analyze grammar]

kālenānantaramasāvekaḥ śrīparvataṃ gataḥ |
svāminaṃ kārtikeyaṃ ca dvitīyastapase gataḥ || 8 ||
[Analyze grammar]

vārāṇasīṃ tṛtīyastu caturtho'gāddhimācalam |
ihaiva te pare dhīrāścatvāro'nye paraṃ tapan || 9 ||
[Analyze grammar]

sarveṣāmeva caiteṣāṃ pratyekaṃ tvetadīpsitam |
yathā samastadvīpāyā bhuvo'syāḥ syāṃ mahīpatiḥ || 10 ||
[Analyze grammar]

atha saṃpāditaṃ teṣāṃ sarveṣāmetadīpsitam |
tapastuṣṭābhiriṣṭābhirdevatābhirvararvaraiḥ || 11 ||
[Analyze grammar]

tapataste tato yātā bhrātaraḥ sadanaṃ nijam |
bhūmau dharmayugaṃ bhuktvā vedhā brahmapurīmiva || 12 ||
[Analyze grammar]

tairbhavadbhrātṛbhirbhavya varadānavidhau tadā |
idaṃ varodyatā yatnātprārthitāḥ sveṣṭadevatāḥ || 13 ||
[Analyze grammar]

devyasmākamime sarve saptadvīpeśvarasthitau |
satyāḥ prakṛtayaḥ santu sarva āśramavāsinaḥ || 14 ||
[Analyze grammar]

tamiṣṭadevatāsārthamurarīkṛtya sādaram |
teṣāmastvevamityuktvā jagāmāntarddhimīśvarī || 15 ||
[Analyze grammar]

te tataḥ sadanaṃ yātāsteṣāmāśramavāsinaḥ |
sarva eva gatāḥ paścādeka evāsmi no gataḥ || 16 ||
[Analyze grammar]

ahaṃ kevalamekānte dhyānaikagatamānasaḥ |
vāgīśvarīkadambasya tale tiṣṭhāmi śailavat || 17 ||
[Analyze grammar]

atha kāle vahatyasminnṛtusaṃvatsarātmani |
idaṃ sarvaṃ vanaṃ chinnaṃ janaiḥ paryantavāsibhiḥ || 18 ||
[Analyze grammar]

idaṃ kadambamamlānaṃ janatāḥ pūjayantyalam |
vāgīśvarīgṛhamiti māṃ caivaikasamādhigam || 19 ||
[Analyze grammar]

athainaṃ deśamāyātau bhavantau dīrghatāpasau |
etattatkathitaṃ sarvaṃ dhyānadṛṣṭaṃ mayākhilam || 20 ||
[Analyze grammar]

tasmādutthāya he sādhū gacchataṃ gṛhamāgatau |
tatra te bhrātaraḥ sarve saṃgatā dārabandhubhiḥ || 21 ||
[Analyze grammar]

aṣṭānāṃ bhavatāṃ bhavyaṃ sadane sve bhaviṣyati |
mahātmanāṃ brahmaloke vasūnāmiva saṃgamaḥ || 22 ||
[Analyze grammar]

ityukte tena sa mayā pṛṣṭaḥ paramatāpasaḥ |
saṃdehādidamāścaryamāryāstadvarṇayāmyaham || 23 ||
[Analyze grammar]

ekaiva saptadvīpāsti bhagavanbhūriyaṃ kila |
tulyakālaṃ bhavantyaṣṭau saptadvīpeśvarāḥ katham || 24 ||
[Analyze grammar]

kadambatāpasa uvāca |
asamañjasametāvadeva no yāvaducyate |
idamanyadasaṃbaddhataraṃ saṃśrūyatāṃ mama || 25 ||
[Analyze grammar]

ete'ṣṭau bhrātarastatra tāpasā dehasaṃkṣaye |
saptadvīpeśvarāḥ sarve bhaviṣyanti gṛhodare || 26 ||
[Analyze grammar]

aṣṭau hyete mahīpīṭheṣveteṣveteṣu sadmasu |
saptadvīpeśvarā bhūpā bhaviṣyantīha me śṛṇu || 27 ||
[Analyze grammar]

astyeteṣāṃ kilāṣṭānāṃ bhāryāṣṭakamaninditam |
digantarāṇāṃ niyataṃ tārāṣṭakamivojjvalam || 28 ||
[Analyze grammar]

tadbhāryāṣṭakameteṣu yāteṣu tapase ciram |
babhūva duḥkhitaṃ strīṇāṃ yadviyogo'hiduḥsahaḥ || 29 ||
[Analyze grammar]

duḥkhitāḥ pratyaye teṣāṃ cakrustā dāruṇaṃ tapaḥ |
śatacāndrāyaṇaṃ tāsāṃ tuṣṭābhūttena pārvatī || 30 ||
[Analyze grammar]

adṛśyovāca sā tāsāṃ vaco'ntaḥpuramandire |
devī saparyāvasare pratyekaṃ pṛthagīśvarī || 31 ||
[Analyze grammar]

devyuvāca |
bhartrarthamatha cātmārthe gṛhyatāṃ bālike varaḥ |
ciraṃ kliṣṭāsi tapasā nidāgheneva mañjarī || 32 ||
[Analyze grammar]

ityākarṇya vaco devyā dattapuṣpā ciraṃṭikā |
svavāsanānusāreṇa kurvāṇaiveśvarīstavam || 33 ||
[Analyze grammar]

ānandamantharovāca vacanaṃ mṛdubhāṣiṇī |
ākāśasaṃsthitāṃ devīṃ mayūrīvābhramālikām || 34 ||
[Analyze grammar]

ciraṃṭikovāca |
devi devādhidevena yathā te prema śaṃbhunā |
bhartrā mama tathā prema sa bhartāstu mamāmaraḥ || 35 ||
[Analyze grammar]

devyuvāca |
āsṛṣṭerniyaterdārḍhyādamaratvaṃ na labhyate |
tapodānairato'nyaṃ tvaṃ varaṃ varaya suvrate || 36 ||
[Analyze grammar]

ciraṃṭikovāca |
alabhyametanme devi tanmadbharturgṛhāntarāt |
mṛtasya mā viniryātu jīvo bāhyamapi kṣaṇāt || 37 ||
[Analyze grammar]

dehapātaśca me bharturyadā syādātmamandire |
tadetadastviti varo dīyatāmambike mama || 38 ||
[Analyze grammar]

devyuvāca |
evamastu sute tvaṃ ca patyau lokāntarāsthite |
bhaviṣyasi priyā bhāryā dehānte nātra saṃśayaḥ || 39 ||
[Analyze grammar]

ityuktvā virarāmāsau gauryā gīrgaganodare |
meghamālādhvaniriva niravadyasamudyatā || 40 ||
[Analyze grammar]

devyāṃ gatāyāṃ bhartārastāsāṃ kālena kenacit |
te kakubbhyaḥ samājagmuḥ sarve prāptamahāvarāḥ || 41 ||
[Analyze grammar]

adyāyamapi saṃyātu bhāryāyā nikaṭaṃ patiḥ |
bhrātṝṇāṃ bāndhavānāṃ ca bhavatvanyonyasaṃgamaḥ || 42 ||
[Analyze grammar]

idamanyadatheteṣāmasamañjasamākulam |
śṛṇu kiṃvṛttamāścaryamāryakāryoparodhakam || 43 ||
[Analyze grammar]

tapyatāṃ tapa eteṣāṃ pitarau tau vadhūyutau |
tīrthamunyāśramaśreṇīṃ draṣṭuṃ duḥkhānvitau gatau || 44 ||
[Analyze grammar]

śarīranairapekṣyeṇa putrāṇāṃ hitakāmyayā |
gantuṃ kalāpagrāmaṃ taṃ yatnavantau babhūvatuḥ || 45 ||
[Analyze grammar]

tau prayātau munigrāma mārge dadṛśatuḥ sitam |
puruṣaṃ kapilaṃ hrasvaṃ bhasmāṅgaṃ cordhvamūrdhajam || 46 ||
[Analyze grammar]

dhūlīlavamanādṛtya taṃ jaratpānthaśaṅkayā |
yadā tau jagmatustena sa uvācānvitaḥ krudhā || 47 ||
[Analyze grammar]

savadhūka mahāmūrkha tīrthārthī dārasaṃyutaḥ |
māṃ durvāsasamullaṅghya gacchasyavihitānatiḥ || 48 ||
[Analyze grammar]

vadhūnāṃ te sutānāṃ ca gacchatastapasārjitāḥ |
viparītā bhaviṣyanti labdhā api mahāvarāḥ || 49 ||
[Analyze grammar]

ityuktavantaṃ taṃ yāvatsadāro'tha vadhūyutaḥ |
sanmānaṃ kurute tāvanmunirantardhimāyayo || 50 ||
[Analyze grammar]

atha tau pitarau teṣāṃ savadhūkau suduḥkhitau |
kṛśībhūtau dīnamukhau nirāśau gṛhamāgatau || 51 ||
[Analyze grammar]

ato vadāmyahaṃ teṣāṃ naikaṃ nāmāsamañjasam |
asamañjasalakṣāṇi gaṇḍe sphoṭāḥ sphuṭā iva || 52 ||
[Analyze grammar]

cidvyomasaṃkalpamahāpure'sminnitthaṃ vicitrāṇyasamañjasāni |
niḥśūnyarūpe'pi hi saṃbhavanti dṛśye yathā vyomani dṛśyajṛmbhāḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: