Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXXI

kundadanta uvāca |
āvāsamantare gantuṃ pravṛttau muditākṛtī |
mathurānagarīṃ candrasūryāvindrapurīmiva || 1 ||
[Analyze grammar]

prāpya rodhābhidhaṃ grāmaṃ viśramyāmravaṇācale |
uṣitau dve dine tasminsālīse nagare sukham || 2 ||
[Analyze grammar]

adhvānanditacittābhyāmāvābhyāmativāhitaḥ |
dvitīye'hani śītāmbusnigdhacchāyāvanadrumāḥ || 3 ||
[Analyze grammar]

nadītīralatonmuktapuṣpaprakarapāṇḍurāḥ |
tarattaraṅgajhāṃkāragāyanānanditādhvagāḥ || 4 ||
[Analyze grammar]

snigdhadrumavanacchāyaraṇanmṛgavihaṃgamāḥ |
sthūlaśādvalaśākhāgraprotāvaśyāyamauktikāḥ || 3 ||
[Analyze grammar]

jaṅgalādripuragrāmaśvabhrānūpasthalāvanīḥ |
samullaṅghya dine tasminsaritsrotaḥ sarāṃsi ca || 6 ||
[Analyze grammar]

nītavantau niśāmāvāṃ kadalīkānane ghane |
tuṣāraśiśire śrāntau kadalīdalatalpake || 7 ||
[Analyze grammar]

prāptāvāvāṃ tṛtīye'hni ṣaṇḍaṣaṇḍakamaṇḍitam |
jaṅgalaṃ janavicchedavibhaktaṃ khamivākṛtam || 8 ||
[Analyze grammar]

tatra sa prakṛtaṃ mārga parityajya vanāntaram |
praviśansamuvācedamakāryakaraṇaṃ vacaḥ || 9 ||
[Analyze grammar]

gacchāvo'trāśrabhe gauryā munimaṇḍalamaṇḍite |
bhrātaro me sthitāḥ sapta vaneṣvevamivārthinaḥ || 10 ||
[Analyze grammar]

bhrātaro'ṣṭau vayamime jātānekatayā tayā |
ekasaṃvinmayā jātā ekasaṃkalpaniścayāḥ || 11 ||
[Analyze grammar]

tena te'pyatra tapase svaniścayasamāśrayāḥ |
sthitā āgatya vividhaistapobhiḥ kṣapitainasaḥ || 12 ||
[Analyze grammar]

taiḥ sārdhaṃ bhrātṛbhiḥ pūrvamāgatyāhamihāvasam |
ṣaṇmāsānāśrame gauryāstena dṛṣṭo mayaiṣa saḥ || 13 ||
[Analyze grammar]

puṣpakhaṇḍatarucchāyāsuptamugdhamṛgārbhakaḥ |
parṇoṭajāgraviśrāntaśukodgrāhitaśāstradṛk || 14 ||
[Analyze grammar]

tadbrahmalokasaṃkāśamehi munyāśramaṃ śriye |
gacchāvo'cchataraṃ tatra cetaḥ puṇyairbhaviṣyati || 15 ||
[Analyze grammar]

viduṣāmapi dhīrāṇāmapi tattvavidāmapi |
tvarate hi manaḥ puṃsāmalaṃbuddhivilokane || 16 ||
[Analyze grammar]

tenetyukte ca tāvāvāṃ prāpto munyāśramaṃ ca tam |
yāvattatra mahāraṇye paśyāvaścāntarūpiṇam || 17 ||
[Analyze grammar]

na vṛkṣaṃ noṭajaṃ kiṃcinna gulmaṃ na ca mānavam |
na muniṃ nārbhakaṃ nānyanna vediṃ na ca vā dvijam || 18 ||
[Analyze grammar]

kevalaṃ śūnyamevāti tadaraṇyamanantakam |
tāpopataptamabhito bhūmau sthitamivāmbaram || 19 ||
[Analyze grammar]

hā kaṣṭaṃ kimidaṃ jātamiti tasminvadatyatha |
āvābhyāṃ suciraṃ bhrāntvā dṛṣṭa ekatra vṛkṣakaḥ || 20 ||
[Analyze grammar]

snigdhacchavirghanacchāyaḥ śītalo'mbudharopamaḥ |
tale tasya samādhāne saṃsthito vṛddhatāpasaḥ || 21 ||
[Analyze grammar]

āvāmagre munestasya cchāyāyāṃ śādvalasthale |
upaviṣṭau ciraṃ yāvannāsau dhyānānnivartase || 22 ||
[Analyze grammar]

tataścireṇa kālena mayodvegena cāpalāt |
uktaṃ mune prabudhyasva dhyānādityuccakairvacaḥ || 23 ||
[Analyze grammar]

śabdenoccairmadīyena saṃprabuddho'bhavanmuniḥ |
siṃho'mbudaraveṇeva jṛmbhāṃ kṛtvābhyuvāca ca || 24 ||
[Analyze grammar]

kau bhavantāvimau sādhū kvāsau gauryāśramo gataḥ |
kena vāhamihānītaḥ kālo'yaṃ kaśca vartate || 25 ||
[Analyze grammar]

tenetyukte mayāpyuktaṃ bhagavanviddhi īdṛśam |
na kiṃcidāvāṃ buddho'pi kasmājjānāsi na svayam || 26 ||
[Analyze grammar]

iti śrutvā sa bhagavānpunardhyānamayo'bhavat |
dadarśodantamakhilamasmākaṃ svātmanastathā || 27 ||
[Analyze grammar]

muhūrtamātreṇovāca prabudhya dhyānato muniḥ |
śrūyatāmidamāścaryamāryau hi kāryavedinau || 28 ||
[Analyze grammar]

yamime paśyathaḥ sādhū kadambataruputrakam |
madāspadamaraṇyānyā dhammillamiva puṣpitam || 29 ||
[Analyze grammar]

kenāpi kāraṇenāsminsatī vāgīśvarī satī |
avasaddaśavarṣāṇi samastartuniṣevitā || 30 ||
[Analyze grammar]

tadā teneha vistīrṇamabhavaddhanakānanam |
gaurīvanamiti khyātaṃ bhūṣitaṃ kusumartubhiḥ || 30 ||
[Analyze grammar]

bhṛṅgāṅganājanamanoharahārigītalīlāvilolakalakaṇṭhavihaṃgamaṅga |
puṣpāmbuvāhaśatacandranabhovitānaṃ rājīvareṇukaṇakīrṇadigantarālam || 3 ||
[Analyze grammar]

mandārakundamakarandasugandhitāśaṃ saṃsūcchvasatkusumarāśiśaśāṅkaniṣṭham |
saṃtānakastavakahāsavikāsakāntamāmodimārutasamastalatāṅganaugham || 33 ||
[Analyze grammar]

puṣpākarasya nagaraṃ navagītabhṛṅgaṃ bhṛṅgāṅganākusumakhaṇḍakamaṇḍapāḍhyam |
candrāṃśujālaparikomalapuṣpadolādolāyamānasurasiddhavadhūsamūham || 34 ||
[Analyze grammar]

hārītahaṃsaśukakokilakokakākacakrāhvabhāsakalaviṅkakulākulāṅgam |
bheruṇḍakukkuṭakapiñjalahemacūḍarāḍhāmayūrabakakalpitakeliramyam || 35 ||
[Analyze grammar]

gandharvayakṣasurasiddhakirīṭaghṛṣṭapādājakarṇikakadamvasarasvatīkam |
vātāyanaṃ kanakakomalacampakaughatārāmbarāmbudharapūragṛhītagandham || 36 ||
[Analyze grammar]

mandānilaskhalitapallavavālavallīvinyāsaguptadivasādhiparaśmiśītam |
pītaṃ kadambakaravīrakanālikeratālītamālakulapuṣpaparāgapūraiḥ || 37 ||
[Analyze grammar]

kahlārakīrṇakumudotpalapadmakhaṇḍavalgaccakorabakakokakadambahaṃsam |
tālīsaguggulakacandanapāribhadrabhadradrumodaravihārivicitraśakti || 38 ||
[Analyze grammar]

tasminvane ciramuvāsa harārdhadehā kenāpi kāraṇavaśena cirāya gaurī |
bhūtvā prasannaśaśibimbamukhī kadambavāgīśvarī śaśikaleva śivasya mūrdhni || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: