Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXX

śrīrāma uvāca |
imaṃ me saṃśayaṃ chindhi bhagavanbhāskaraṃ tamaḥ |
bhuvanasyeva bhāvānāṃ samyagrūpānubhūtaye || 1 ||
[Analyze grammar]

kadācidahamekāgro vidyāgehe vipaścitām |
saṃsadi sthitavānyāvattāpasaḥ kaścidāgataḥ || 2 ||
[Analyze grammar]

vidvāndvijavaraḥ śrīmānvidehajanamaṇḍalāt |
mahātapāḥ kāntiyuto durvāsā iva duḥsahaḥ || 3 ||
[Analyze grammar]

sa praviśyābhivādyāśu sabhāmābhāsvaradyutim |
upaviśyāsane tiṣṭhannasmābhirabhivāditaḥ || 4 ||
[Analyze grammar]

vedāntasāṃkhyasiddhāntavādānsaṃhṛtya sattamam |
sukhopaviṣṭaṃ viśrāntaṃ tamahaṃ pṛṣṭavānidam || 5 ||
[Analyze grammar]

dīrghādhvanā pariśrāntaḥ sayatna iva lakṣyase |
vadādya vadatāṃ śreṣṭha kuta āgamanaṃ kṛtam || 5 ||
[Analyze grammar]

brāhmaṇa uvāca |
evametanmahābhāga sumahāyatnavānaham |
yadarthamāgato'smīha tasyākarṇaya nirṇayam || 7 ||
[Analyze grammar]

vaideho nāma deśo'sti sarvasaubhāgyasaṃyutaḥ |
svargasyāmbarasaṃsthasya pratibimvamivāvanau || 8 ||
[Analyze grammar]

tatrāhaṃ brāhmaṇo jātaḥ prāptavidyaśca saṃsthitaḥ |
kundāvadātadantatvātkundadanta iti śrutaḥ || 9 ||
[Analyze grammar]

athāhaṃ jātavairāgyaḥ pravihartuṃ pravṛttavān |
devadvijamunīndrāṇāṃ saṃbhramācchramaśāntaye || 10 ||
[Analyze grammar]

śrīparvatamakhaṇḍehaṃ kadācitprāptavānaham |
tatrāvasaṃ ciraṃ kālaṃ mṛdu dīrghaṃ tapaścaran || 11 ||
[Analyze grammar]

tatrāstyaraṇyaṃ viditaṃ muktaṃ tṛṇavanādibhiḥ |
tyaktatejastamobhrādibhūmāviva nabhastalam || 12 ||
[Analyze grammar]

tatrāsti madhye viṭapī laghuḥ pelavapallavaḥ |
sthita eṣo'mbare śūnye mandaraśmirivāṃśumān || 13 ||
[Analyze grammar]

lambate tasya śākhāyāṃ puruṣaḥ pāvanākṛtiḥ |
bhānurbhānāviva raśmigṛhīto grathitākṛtiḥ || 14 ||
[Analyze grammar]

mauñjadāmanibaddhordhvapādo nityamavākśirāḥ |
aṣṭhīlatvaṃ dadhadiva mahāṣṭhīlasya śālmaleḥ || 15 ||
[Analyze grammar]

dṛṣṭaḥ prāptena taṃ deśaṃ sa kadācinmayā pumān |
vicārito nikaṭato vakṣaḥsthāñjalisaṃpuṭaḥ || 16 ||
[Analyze grammar]

yāvajjīvatyasau vipro niḥśvasityahatākṛtiḥ |
śītavātātapasparśānsarvānvetti ca kālajān || 17 ||
[Analyze grammar]

anantaramasāveko nopacarya mayā bahūn |
divasātapakhedena viśrambhe pātitaḥ śanaiḥ || 18 ||
[Analyze grammar]

pṛṣṭaśca ko'si bhagavankimarthaṃ dāruṇaṃ tapaḥ |
karoṣīdaṃ viśālākṣa lakṣyālakṣyātmajīvitaḥ || 19 ||
[Analyze grammar]

atha tenoktamarthaste ka ivānena tāpasa |
arthe nātivicitrā hi bhavantīcchāḥ śarīriṇām || 20 ||
[Analyze grammar]

ityuktavānprayatnena so'nubandhena vai mayā |
yadā pṛṣṭastadā tena mamoktamidamuttaram || 21 ||
[Analyze grammar]

mathurāyāmahaṃ jāto vṛddhiṃ yātaḥ pitugṛhe |
bālyayauvanayormadhye sthitaḥ padapadārthavit || 22 ||
[Analyze grammar]

samagrasukhasaṃbhārakośo bhavati bhūmipaḥ |
ityahaṃ śrutavāṃstatra bhogārthī navayauvanaḥ || 23 ||
[Analyze grammar]

atha saptamahādvīpavistīrṇāyā bhuvaḥ patiḥ |
syāmityahamudārātmā paribimbitavāṃściram || 24 ||
[Analyze grammar]

ityarthena samāgatya deśamitthamahaṃ sthitaḥ |
atra dvādaśa varṣāṇi samatītāni mānada || 25 ||
[Analyze grammar]

tadakāraṇamitra tvaṃ gaccheṣṭaṃ deśamāśugaḥ |
ahaṃ cābhimataprāpteritthameva dṛḍhasthitiḥ || 26 ||
[Analyze grammar]

iti tenā'hamuktaḥ saṃstamitthaṃ proktavāñchṛṇu |
āścaryaśravaṇe cetaḥ khedameti na dhīmataḥ || 27 ||
[Analyze grammar]

sādho yāvattvayā prāpto na nāmābhimato varaḥ |
tvadrakṣāparicaryārthamiha tāvadahaṃ sthitaḥ || 28 ||
[Analyze grammar]

mayetyukte sa pāṣāṇamaunavānabhavacchamī |
nimīlitekṣaṇaḥ kṣīṇarūpastvakalano bahiḥ || 29 ||
[Analyze grammar]

tathāhaṃ puratastasya kāṣṭhamaunavato'vasam |
ṣaṇmāsānvigatodvegaṃ vegānkālakṛtānsahan || 30 ||
[Analyze grammar]

arkabimbādviniṣkamya tatpradeśāntare sthitam |
ekadā dṛṣṭavānasmi puruṣaṃ bhānubhāsvaram || 31 ||
[Analyze grammar]

sa tena pūjyate yāvanmanasā karmaṇā mayā |
uvāca tāvadvacanamamṛtasyandasundaram || 32 ||
[Analyze grammar]

śākhāpralambanapara he brahmandīrghatāpasa |
tapaḥ saṃhara saṃhāri gṛhāṇābhimataṃ varam || 33 ||
[Analyze grammar]

saptābdhidvīpavalayā pālayiṣyasi medinīm |
saptavarṣasahasrāṇi dehenānena dharmataḥ || 34 ||
[Analyze grammar]

evaṃ samīhitaṃ dattvā sa dvitīyo divākaraḥ |
gantumastamathārkābdhimaviśatprodito yataḥ || 35 ||
[Analyze grammar]

tasminyāte mayā proktaṃ tasya śākhātapasvinaḥ |
śrutadṛṣṭānubhūtāgryavaradasya vivekinaḥ || 36 ||
[Analyze grammar]

saṃprāptābhimataṃ brahmaṃstaruśākhāvalambanam |
tapastyaktvā yathāprāptaṃ vyavahāraṃ samācara || 37 ||
[Analyze grammar]

evamaṅgīkṛtavataḥ pādau tasya mayā tataḥ |
muktau viṭapinastasmādālānātkālabhāviva || 38 ||
[Analyze grammar]

snātaḥ pavitrahasto'sau cakre japtvāghamarṣaṇam |
phalena puṇyalabdhena viṭapādvratapāraṇam || 39 ||
[Analyze grammar]

tatpuṇyavaśataḥ prāptaiḥ svādubhistaistaroḥ phalaiḥ |
samāśvastāvasaṃkṣubdhāvāvāṃ tatra dinatrayam || 40 ||
[Analyze grammar]

saptadvīpasamudramudritadiśa bhoktuṃ samagrāṃ mahīṃ vipraḥ pādapalambitena vapuṣā taptvordhvapādastapaḥ |
saṃprāpyābhimataṃ varaṃ dinakṛto viśvasya cāhnāṃ trayaṃ sārdhaṃ matsuhṛdā svamevasadanaṃ gantuṃ pravṛtto'bhavat || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: