Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXVIII

śrīrāma uvāca |
padārthā dvividhāḥ santi mūrtāmūrtā jagattraye |
yatra sapratighāḥ kecitkecidapratighā api || 1 ||
[Analyze grammar]

tānihāpratighānāhurnānyonyaṃ vellayanti ye |
tāṃśca sapratighānāhuranyonyaṃ vellayanti ye || 2 ||
[Analyze grammar]

iha sapratighānāṃ tu dṛṣṭamanyonyavellanam |
na tvapratigharūpāṇāṃ keṣāṃcidapi kiṃcana || 3 ||
[Analyze grammar]

tatra saṃvedanaṃ nāma yadidaṃ candramaṇḍale |
itaḥ patatyapratighaṃ tatsarveṇānubhūyate || 4 ||
[Analyze grammar]

ardhaprabuddhasaṃkalpavikalpādvaitakalpitam |
vadāmyabhyupagamyedaṃ na tu bodhadaśāsthitam || 5 ||
[Analyze grammar]

kaḥ prāṇamārutaḥ kṣobhaṃ janayatyāśayasthitaḥ |
praveśanirgamamayaṃ kathaṃ vā vada me prabho || 6 ||
[Analyze grammar]

kathamapratighaṃ nāma vedanaṃ pratighātmakam |
imaṃ dehaṃ cālayati bhāraṃ bhāraharo yathā || 7 ||
[Analyze grammar]

yadi sapratighaṃ vastu vellatyapratighātmakam |
kathaṃ saṃvittimātreṇa puṃsaḥ śailo na valgati || 8 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
vikāsamatha saṃkocamatra nālī hṛdi sthitā |
yadā yāti tadā prāṇaśchedairāyāti yāti ca || 9 ||
[Analyze grammar]

bāhyopaskarabhastrāyāṃ yathākāśāspadātmakaḥ |
vāyuryātyapi cāyāti tathātra spandanaṃ hṛdi || 10 ||
[Analyze grammar]

śrīrāma uvāca |
bahirbhastrāmayaskāraḥ saṃkocanavikāsanaiḥ |
yojayatyāntaraṃ nāḍīṃ kaścālayati cālakaḥ || 11 ||
[Analyze grammar]

śataṃ kathaṃ bhavedekaṃ kathamekaṃ śataṃ bhavet |
kathaṃ sa cetanā ete kāṣṭhaloṣṭopalādayaḥ || 12 ||
[Analyze grammar]

kasmānna sthāvaraṃ vastu praspandyapi camatkṛtam |
vastu jaṅgamameveha spandi mātreva kiṃ vada || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
antaḥsaṃvedanaṃ nāma cālayatyāntraveṣṭanam |
bahirbhastrāmayaskāra iva loke'nuceṣṭanam || 14 ||
[Analyze grammar]

śrīrāma uvāca |
vāyvantrādiśarīrasthaṃ sarvaṃ sapratighaṃ mune |
kathamapratighā saṃviccālayediti me vada || 15 ||
[Analyze grammar]

saṃvidapratighākārā yadi sapratighātmakam |
cālayedacaliṣyattaddūramambho yadicchayā || 16 ||
[Analyze grammar]

sapratighāpratighayormitho yadi padārthayoḥ |
vellanaṃ syāttadicchaiva kartṛkarmendriyaiḥ kva kim || 17 ||
[Analyze grammar]

sapratighāpratighayoḥ śleṣo nāsti bahiryathā |
tathaivāntarahaṃ manye śeṣaṃ kathaya me mune || 18 ||
[Analyze grammar]

antaḥ svayaṃ yoginā vā yathaitadanubhūyate |
amūrtasyaiva mūrtena vellanaṃ tadvadāśu me || 19 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sarvasaṃdehavṛkṣāṇāṃ mūlakāṣamidaṃ vacaḥ |
sarvaikatānubhūtyarthaṃ śrṛṇu śravaṇabhūṣaṇam || 20 ||
[Analyze grammar]

neha kiṃcinna nāmāsti vastu sapratighaṃ kvacit |
sarvadā sarvamevedaṃ śāntamapratighaṃ tatam || 21 ||
[Analyze grammar]

śuddhaṃ saṃvinmayaṃ sarvaṃ śāntamapratighātmakam |
padārthajātaṃ pṛthvyādi svapnasaṃkalpayoriva || 22 ||
[Analyze grammar]

ādāvante ca nāstīdaṃ kāraṇābhāvato'khilam |
bhrāntyātmā vartamānāpi bhāti citsvapnagā yathā || 23 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
mahatā kāraṇaughena bodhamapratighaṃ viduḥ || 24 ||
[Analyze grammar]

antaḥkaraṇabhūtādi mṛtkāṣṭhadṛṣadādi vā |
sarvaṃ śūnyamaśūnyaṃ ca cetanaṃ viddhi netarat || 25 ||
[Analyze grammar]

tatraivamaindavākhyānaṃ śrṛṇu śravaṇabhūṣaṇam |
mayā ca pūrvamuktaṃ tatkiṃcānyadabhivarṇyate || 26 ||
[Analyze grammar]

tathāpi vartamānoktapraśnabodhāya tacchṛṇu |
yathedaṃ sarvamandyādi cidityeva tu bhotsyate || 27 ||
[Analyze grammar]

kasmiṃścitprāktanenaiva jagajjāle'bhavaddvijaḥ |
tapovedakriyādhāro brahmanninduriti smṛtaḥ || 28 ||
[Analyze grammar]

daśa tasyābhavanputrā jagato diktaṭā iva |
mahāśayā mahātmāno mahatāmāspadaṃ satām || 29 ||
[Analyze grammar]

sa teṣāṃ kālavaśataḥ pitā'ntardhimupāyayau |
daśānāṃ bhagavān rudra ekādaśa iva kṣaye || 30 ||
[Analyze grammar]

tasyānugamanaṃ cakre bhāryā vaidhavyabhītibhiḥ |
anuraktā dinasyeva saṃdhyā tārāvilocanā || 31 ||
[Analyze grammar]

tayoste tanayā duḥkhakalitā vipinaṃ gatāḥ |
kṛtaurdhvadehikāstyaktvā vyavahāraṃ samādhaye || 32 ||
[Analyze grammar]

dhāraṇānāṃ samastānāṃ kā syāduttamasiddhidā |
dhāraṇā yanmayāḥ santaḥ syāma sarveśvarā vayam || 33 ||
[Analyze grammar]

iti te tatra saṃcintya baddhapadmāsanā daśa |
idaṃ saṃcintayāmāsurnirvighne kandarodare || 34 ||
[Analyze grammar]

padmajādhiṣṭhitāśeṣajagaddhāraṇayā sthitāḥ |
bhavāmaḥ padmajopetaṃ jagadrūpamavighnataḥ || 35 ||
[Analyze grammar]

iti saṃcintya sabrahmajagaddhāraṇayā ciram |
nimīlitadṛśastasthuste citraracitā iva || 36 ||
[Analyze grammar]

athaitaddhāraṇābaddhacittāste tāvadacyutāḥ |
āsanmāsāndaśāṣṭau ca yāvatte tatra dehakāḥ || 37 ||
[Analyze grammar]

śuṣkāḥ kaṃkālatāṃ yātāḥ kravyādaiścarvitāṅgakāḥ |
nāśamabhyāyayustatra cchāyābhāgā ivātapaiḥ || 38 ||
[Analyze grammar]

ahaṃ brahmā jagaccedaṃ sargo'yaṃ bhuvanānvitaḥ |
iti saṃpaśyatāṃ teṣāṃ dīrghakālo'bhyavartata || 39 ||
[Analyze grammar]

tāni cittānyadehāni daśaikadhyānatastataḥ |
saṃpannāni jagantyeva daśa dehāni vai pṛthak || 40 ||
[Analyze grammar]

iti teṣāṃ cidicchā sā saṃpannā sakalaṃ jagat |
atyantasvaccharūpaiva sthitā cākāravarjitā || 41 ||
[Analyze grammar]

saṃvinmayatvājjagatāṃ teṣāṃ bhūmyacalādi tat |
sarvaṃ cidātmakaṃ viddhi nau cedanyatkimucyatām || 42 ||
[Analyze grammar]

kila yatrtrijagajjālaṃ teṣāṃ kimātma tattathā |
saṃvidākāśaśūnyatvamātramevetaranna tat || 43 ||
[Analyze grammar]

vidyate na yathā kiṃcittaraṅgaḥ salilādṛte |
saṃvittattvādṛte tadvadvidyate calanādikam || 44 ||
[Analyze grammar]

aindavāni yathaitāni cinmayāni jaganti khe |
tathā cinmayameteṣu kāṣṭhaloṣṭopalādyapi || 45 ||
[Analyze grammar]

yathaivaindavasaṃkalpāste jagattvamupāgatāḥ |
tathaivābjajasaṃkalpo jagattvamayamāgataḥ || 46 ||
[Analyze grammar]

tasmādiheme girayo vasudhā pādapā ghanāḥ |
mahābhūtāni sarvaṃ ca cinmātramayamātatam || 47 ||
[Analyze grammar]

cidvṛkṣāścinmahī ciddyauścidākāśaṃ cidadrayaḥ |
nācitkvacitsaṃbhavati teṣvaindavajagatsviva || 48 ||
[Analyze grammar]

cinmātrakhakulālena svadehacalacakrake |
svaśarīramṛdā sargaḥ kutoyaṃ kriyate'niśam || 49 ||
[Analyze grammar]

saṃkalpanirmite sarge dṛṣadaścenna cetanāḥ |
tadatra loṣṭaśailādi kimetaditi kathyatām || 50 ||
[Analyze grammar]

kalanasmṛtisaṃskārā dadhatyarthaṃ ca nodare |
prāḍavṛṣṭaṃ kalpanādīnāmanyaivārthakulāvatām || 51 ||
[Analyze grammar]

taddhāma saṃvido dhāmni maṇirāśau maṇiryathā |
sarvātmani tathā citte kaścidartha udetyalam || 52 ||
[Analyze grammar]

akāryakaraṇasyārtho na bhinno brahmaṇaḥ kvacit |
svabhāva iti tenedaṃ sarvaṃ brahmeti niścayaḥ || 53 ||
[Analyze grammar]

yathā pravṛttaṃ cidvāri vahatyāvartate'vanau |
svayatnenātitīvreṇa parātmīyātmanā vinā || 54 ||
[Analyze grammar]

padmalīlā jagadiva prakacanti jaganti yat |
cinmātrādbrahmaṇaḥ svasmādanyāni na manāgapi || 55 ||
[Analyze grammar]

ajātamaniruddhaṃ ca sanmātraṃ brahma khātmakam |
śāntaṃ sadasatormadhyaṃ cidbhāmātramidaṃ jagat || 56 ||
[Analyze grammar]

yatsaṃvinmayamadvyādi saṃkalpajagati sthitam |
tadasaṃvinmayamiti vaktā'jño jñairvihasyate || 57 ||
[Analyze grammar]

jagantyātmeva saṃkalpamayānyetāni vetti khe |
khātmakāni tathedaṃ ca brahma saṃkalpajaṃ jagat || 58 ||
[Analyze grammar]

yāvadyāvadiyaṃ dṛṣṭiḥ śīghraṃ śīghraṃ vilokyate |
tāvattāvadidaṃ duḥkhaṃ śīghraṃ śīghraṃ vilīyate || 59 ||
[Analyze grammar]

yāvadyāvadiyaṃ dṛṣṭiḥ prekṣyate na cirāccitā |
tāvattāvadidaṃ duḥkhaṃ bhavetpratighanaṃ ghanam || 60 ||
[Analyze grammar]

dīrghaduṣkṛtamūḍhānāmimāṃ dṛṣṭimapaśyatām |
saṃsṛtirvajrasāreyaṃ na kadācitpraśāmyati || 61 ||
[Analyze grammar]

nehākṛtirna ca bhavābhavajanmanāśāḥ sattā na caiva na ca nāma tathāstyasattā |
śāntaṃ paraṃ kacati kevalamātmanītthaṃ brahmāthavā kacanamapyalamatra nāsti || 62 ||
[Analyze grammar]

ādyantavarjitamalabhyalatāgramūlanirmāṇamūlapariveśamaśeṣamaccham |
antasthanirgaganasargakaputrakaughaṃ nitye sthitaṃ nanu ghanaṃ gatajanmanāśam || 63 ||
[Analyze grammar]

sanmātramantarahitākhilahastajātaṃ paryantahīnagaṇanāṅgamamuktarūpam |
ātmāmbarātmakamahaṃ tvidameva sarvaṃ sustambharūpamajamaunamalaṃ vikalpaiḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: