Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXVIII

śrīvasiṣṭha uvāca |
abuddhipūrvamevāgo yathā śākhāvicitratām |
karotyevamajaścitrāḥ sargābhāsaḥ kha eva kham || 1 ||
[Analyze grammar]

yathā karotyabuddhyādirāvartādi payonidhiḥ |
tathā karoti khe svātmā sarveśaḥ sarvavedanāḥ || 2 ||
[Analyze grammar]

tāsāṃ svasaṃvidāmeva tataḥ sa kurute svayam |
mano buddhirahaṃkāra ityādyā vividhābhidhāḥ || 3 ||
[Analyze grammar]

abuddhipūrvamārambho dṛśyarūpaḥ svataściteḥ |
saṃkalpyamāno buddhyādistaraṅgādiryathāmbudheḥ || 4 ||
[Analyze grammar]

cinmātrātsaṃpravartante manobuddhyādayastathā |
āvartakaṇakallolavīcayo vāridheryathā || 5 ||
[Analyze grammar]

bhittimātraṃ yathā citrajagadālokamātrakam |
citi cidvyomamātrātma tathaivābhāsamātrakam || 6 ||
[Analyze grammar]

abuddhipūrvamārambho niyatyā saṃniveśavān |
yathā saṃpadyate vṛtte tathā sargātmakaściti || 7 ||
[Analyze grammar]

tarau gulucchakādīnāṃ yathānyaḥ kurute'bhidhāḥ |
tathā cidvṛkṣapuṣpādipṛthvyādivihitābhidham || 8 ||
[Analyze grammar]

ananyatpuṣpapatrādi yathā nāma mahātaroḥ |
tathaivānanyadevedaṃ cidvyomnaḥ paramātmanaḥ || 9 ||
[Analyze grammar]

tarāvavayavepvanyaḥ karoti vividhābhidhāḥ |
cidvyomātmani sarveṣu bhūtvānya iva khātmasu || 10 ||
[Analyze grammar]

cittaroḥ pallavāḥ sargāścittvādeva na santyalam |
kāryakāraṇavadbhāti sa eva svapnavatsvayam || 11 ||
[Analyze grammar]

vakṣi cetkathametasmādvyarthaṃ tadanubhūyate |
sargādyamutra svapnādiṣveṣu ko'pahnavaṃ bhajet || 12 ||
[Analyze grammar]

tarāvākāravatyeṣā kalpanā racitā yathā |
citerākāśamātrāyāstathaiṣā kalpanā kṛtā || 13 ||
[Analyze grammar]

yathā gandhādayaḥ puṣpe gagane śūnyatādayaḥ |
yathā spandādayo vāyau tathā buddhyādayaḥ pare || 14 ||
[Analyze grammar]

yathā gandhādayaḥ puṣpe gagane śūnyatādayaḥ |
yathā spandādayo vāyau tathemāḥ sṛṣṭayaściti || 15 ||
[Analyze grammar]

yathā khānilapuṣpāṇāṃ śūnyatāspandagandhadṛk |
śūnyarūpānubhūtā ca tathā sargasthitiściti || 16 ||
[Analyze grammar]

na pṛthak śūnyatā vyomno na pṛthagdravatāmbhasaḥ |
na pṛthak kusumādgandho nānilātspandana pṛthak || 17 ||
[Analyze grammar]

agnerna pṛthaguṣṇatvaṃ pṛthak śaityaṃ ca no himāt |
cidvyomaikātmanaḥ svacchānna jagatpṛthagīśvarāt || 18 ||
[Analyze grammar]

sargādāveva yadvyomni svapnāddhṛdi ca dṛśyate |
akāraṇaṃ taccidvyomnaḥ kathamanyadbhavetkila || 19 ||
[Analyze grammar]

svapna evātra dṛṣṭānto nityadṛṣṭo vicāryatām |
cinmātravyatirekeṇa sāraṃ kiṃ tatra kathyatām || 20 ||
[Analyze grammar]

tadidaṃ buddhisaṃskāradṛśyamityādikā smṛtiḥ |
na saṃbhavati yattattvaṃ kathayedaṃ kathaṃ bhavet || 21 ||
[Analyze grammar]

yattatra dṛṣṭaṃ tadiha smṛtikāle bhavedyadi |
nānubhūyeta tattatra kaivaikasya dvidhā sthitiḥ || 22 ||
[Analyze grammar]

tasmādāvartavṛttyedaṃ kākatālīyavajjagat |
citi yadbhāti tatraiṣā paścātsvapnādikalpanā || 23 ||
[Analyze grammar]

abuddhipūrvaṃ saṃpanne sarge vīcyādayo yathā |
saṃniveśaḥ sthitiḥ paścātsvayaṃ saṃpadyate tathā || 24 ||
[Analyze grammar]

jātameva na tajjātaṃ jātaṃ yatkāraṇaṃ vinā |
yato'jātaṃ tadevādya tatsamaṃ saṃsthitaṃ tathā || 25 ||
[Analyze grammar]

abuddhipūrvaṃ saṃjātā ratnādīnāṃ yathārciṣaḥ |
sattaiva saṃniveśena tathaivāsāṃ jagaddṛśām || 26 ||
[Analyze grammar]

yathākathaṃcidevedamādau saṃpadyate jagat |
paścādgṛhṇāti niyatimāvarto'bdhāvivātmani || 27 ||
[Analyze grammar]

cidvyomni svapnajālāni cijjagantyapakāraṇam |
pravartante nivartante śūnyaśūnyātmakānyapi || 28 ||
[Analyze grammar]

yāvatsarvamathānyonyaṃ yāti kāraṇatāṃ ciram |
teṣāṃ śūnyātmakā eva padārthā īśvarādayaḥ || 29 ||
[Analyze grammar]

jāyate śūnyamevedaṃ śūnyameva ca vardhate |
nanu śūnyatayātyantaṃ śūnyameva vinaśyati || 30 ||
[Analyze grammar]

śūnyaṃ kacatyaśūnyābhaṃ dṛṣṭāntaṃ svapnamatra yaḥ |
apahṇute'nubhūtaṃ sa paśubhartṛkukaṃ kudhīḥ || 31 ||
[Analyze grammar]

asadevedamābhāti bhrāntimātraṃ sukṛtrimam |
ciccamatkāramātrātma jñe sanmātrakṛtrimam || 32 ||
[Analyze grammar]

ayaṃ cirasthasaṃkalpaḥ sargapralayavibhramaḥ |
jñānaṃ svabhāvakacanamajñānaṃ bhrāntijṛmbhaṇam || 33 ||
[Analyze grammar]

jhaṭityudeti brahmātma dṛśyaṃ dṛṣṭamakāraṇam |
khe suṣuptādiva svapnaḥ paścānniyatimṛcchati || 34 ||
[Analyze grammar]

kākatālīyavaccittvācciti dṛśyaṃ prakāśate |
svayameva svabhāvasthamāvartādi yathāmbudhau || 35 ||
[Analyze grammar]

īdṛśo nāma ciddhāturayamākāśamātrakaḥ |
yaditthaṃ nāma kacati jagadrūpeṇa cidvapuḥ || 36 ||
[Analyze grammar]

tena cidrūpiṇā paścāddṛśyenātmani kalpitāḥ |
saṃjñāḥ smṛtyādipṛthvyādibuddhyādikalanātmikāḥ || 37 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ sthite he bhagavanbuddhisaṃskārataḥ smṛtiḥ |
iti kiṃ prāpyate brūhi saṃbuddhā yadi na smṛtiḥ || 38 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śrṛṇu rāma bhinadmyenaṃ praśnaṃ siṃha ivebhakam |
abhedaṃ sthāpayāmyekamālokamiva bhāskaraḥ || 39 ||
[Analyze grammar]

vidyate jagadātmedaṃ dṛśyaṃ cinmātrakoṭare |
anutkīrṇā yathā vṛkṣe vanasthā śālabhañjikā || 40 ||
[Analyze grammar]

uddharedvṛkṣatastakṣā kadācicchālabhañjikām |
advitīyāccitistambhādutkīrṇāṃ kaḥ karoti tām || 41 ||
[Analyze grammar]

stambhe jaḍena sā vyaktimanutkīrṇeha gacchati |
citi tvantargatā cittvādevātmanyeva bhātyalam || 42 ||
[Analyze grammar]

bhāsamānā tvanutkīrṇadehaivāpi ca khātmikā |
svarūpādacyutā caiva cinmātrādātmani sthitā || 43 ||
[Analyze grammar]

sargādau sargakalanāḥ karoti kalanāvatī |
sā citsvabhāvataḥ svapne khātmanyadyoditāmiva || 44 ||
[Analyze grammar]

ākāśa eva hṛdaye paramākāśarūpiṇī |
saṃkalpayati cicchālabhañjikāḥ svātmanātmani || 45 ||
[Analyze grammar]

iyaṃ brahmakalā seha cinmātrakalanā tviyam |
iyaṃ citiriyaṃ jīvastvahaṃkārastvasāviti || 46 ||
[Analyze grammar]

iyaṃ buddhiriyaṃ cittamayaṃ kāla idaṃ nabhaḥ |
ayaṃ so'haṃ kriyā ceyamidaṃ tanmātrapañcakam || 47 ||
[Analyze grammar]

indriyāṇāmidaṃ vṛndaṃ puryaṣṭakamidaṃ smṛtam |
ihātivāhiko dehastathāyaṃ cādhibhautikaḥ || 48 ||
[Analyze grammar]

brahmāhaṃ śaṃkaraścāhamupendro'hamahaṃ raviḥ |
idaṃ bāhyamidaṃ cāntarayaṃ sarga idaṃ jagat || 49 ||
[Analyze grammar]

ityādikalanājālaṃ cidvyomaivātinirmalam |
tasmātkvaite padārthaughāḥ kva smṛtiḥ kva dvayaikate || 50 ||
[Analyze grammar]

akāraṇakameveti jagadābhogikhaṇḍakaḥ |
sargādau svapnavadbhāti khe khātmaiva vikārivat || 51 ||
[Analyze grammar]

vyomnyeva kacati vyoma cinmaye cinmayaṃ hi yat |
buddhaṃ tadeva tenaiva jagadvodhātkva tajjagat || 52 ||
[Analyze grammar]

kva smṛtiḥ kva ca vā svapnaḥ kva kālāḥ kalanāśca kāḥ |
cidābhānamidaṃ bhāti śāntaṃ śūnyamivāmbare || 53 ||
[Analyze grammar]

yadantaściddhanasyāsti tadvahirbhūtatāṃ gatam |
vastutastu na tadbāhyaṃ nāntaḥ sanmātrakādṛte || 54 ||
[Analyze grammar]

nirastāvayavācchāntādanākhyādyatpravartate |
akāraṇaṃ bhavedbhūtaṃ tadandhāḥ kathamanyathā || 55 ||
[Analyze grammar]

tasmādyādṛkparaṃ brahma tādṛgdṛśyamidaṃ param |
yadeva cinnabhaḥ svapne tadeva svapnapattanam || 56 ||
[Analyze grammar]

na kiṃcitkiṃcanāpīdaṃ dṛśyamasti manāgapi |
kva rajaḥ pūrṇajaladhau kva dṛśyaṃ paramāmbare || 57 ||
[Analyze grammar]

taccedaṃ bhāti vā kiṃcittaccinmātramacetyakam |
akacattveva saṃśāntamātmanītthamavasthitam || 58 ||
[Analyze grammar]

pūrṇādvai brahmaṇaḥ pūrṇamapyanuddhatamuddhṛtam |
ivedaṃ bhāti bhārūpamābhānaṃ paramātmakam || 59 ||
[Analyze grammar]

itthaṃ mayi prakathayatyanubhūyabhānamapyuccakairbata janasya vimūḍhatāntaḥ |
svapne jagadvapuṣi jāgraditi pratītiṃ nādyāpi yattyajati nāma vidannapi drāk || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: