Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXVII

śrīvasiṣṭha uvāca |
ātmakhyātirasatkhyātiḥ khyātirakhyātiranyathā |
śabdārthadṛṣṭayastajjñaṃ pratyetāḥ śaśaśrṛṅgavat || 1 ||
[Analyze grammar]

kadācanāpi nāmāṅga saṃbhavanti na kāścana |
śāntamavyapadeśyātmā jña āste'staṅgateṅganaḥ || 2 ||
[Analyze grammar]

etā udyanti cinmātrādātmakhyātyādikā dṛśaḥ |
tacca śuddhataraṃ vyoma tanmayyeva ca dṛśyate || 3 ||
[Analyze grammar]

ayamātmā tviyaṃ khyātirityantaḥkalanābhramaḥ |
na saṃbhavatyataścainaṃ śabdaṃ tyaktvā bhavārthabhāk || 4 ||
[Analyze grammar]

gacchaṃstiṣṭhannadadapi sarve śāntamato jagat |
ākāśamaunamevācchamacchinnaṃ vā'pravṛttimat || 5 ||
[Analyze grammar]

nānāmahāśabdamapi śilāmaunamavasthitam |
anārataṃ gacchadapi vyomavacchailavatsthitam || 6 ||
[Analyze grammar]

nānāvidhārambhamapi mahāśūnyamanaṅkitam |
pañcabhūtātmakamapi khamivālabdhapañcakam || 7 ||
[Analyze grammar]

padārthasaṃkulamapi śūnyaṃ saṃvittimātrakam |
svapne mahāpuramiva dṛṣṭamapyacchacinmayam || 8 ||
[Analyze grammar]

sārambhamapyanārambhaṃ saṃkalpanagaraṃ yathā |
ākāśamātraṃ bhrāntyātma svapnastrīsaṃgamopamam || 9 ||
[Analyze grammar]

anubhūtamapi vyarthaṃ pratibimbāṅganāsamam |
nānānubhavanirmāṇaṃ vastu śūnyaṃ tu vastutaḥ || 10 ||
[Analyze grammar]

śrīrāma uvāca |
jāgratsvapnātmakamidaṃ manye smṛtyaiva dṛśyate |
sadrūpabāhyārthakṛtā smṛtireveha kāraṇam || 11 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yattaccitkācakacyena kākatālīyavadvapuḥ |
vyomātmā''bhāti bhāvānāṃ sattāmātramabhittimat || 12 ||
[Analyze grammar]

tadetadavināśātma sarvatra paramātmani |
sarvadā vidyate śānte payasīva taraṅgakāḥ || 13 ||
[Analyze grammar]

nirnimittaṃ svarūpātma tadetatparamātmani |
sarvātmanyapi nirvāṇe vyomātmani nirātmani || 14 ||
[Analyze grammar]

yadā yadāvabhātyantaryena tena yathā tathā |
sarvadā na kadācidvā yatra tatra na kiṃcana || 15 ||
[Analyze grammar]

tasyaiva brahmabhānasya tenaivaṃ brahmaṇātmanā |
svacchasyaiva svabhāvasya svasvabhāvamanujjhatā || 16 ||
[Analyze grammar]

idaṃ jāgradayaṃ svapnaḥ suṣuptaṃ turyamityapi |
kṛtaṃ nāma svayaṃ citvādbrahma vātmeti cātmani || 17 ||
[Analyze grammar]

vastutastvasti na svapno na jāgranna suṣuptatā |
na turyaṃ na tato'tītaṃ sarvaṃ śāntaṃ paraṃ nabhaḥ || 18 ||
[Analyze grammar]

athavā sarvamevedaṃ jāgradrūpaṃ sadaiva ca |
sarvadaiva ca vā svapnaḥ suṣuptaṃ sarvadaiva ca || 19 ||
[Analyze grammar]

sarvadaiva ca vā turyaṃ tadantaḥ sarvadaiva vā |
tadidaṃ vā na yadvidmo vayamāśāntarūpiṇaḥ || 20 ||
[Analyze grammar]

idaṃ pheno na kiṃcidvā budbudo vā na kaścana |
śūnyatāmbhasi cidvyoma mahārṇavamahodare || 21 ||
[Analyze grammar]

yathā saṃvedyate yadyattathā tadanubhūyate |
sadvāsadvā bhavatsvapne vyomnīva sadasacca tat || 22 ||
[Analyze grammar]

saṃvitkacanamevedaṃ yathā bhānaṃ vibhāsate |
vyoma vyomani cidrūpaṃ cidrūpe vitatātmani || 23 ||
[Analyze grammar]

saṃvicca cinnabhomajjā saivaṃrūpaiva sarvadā |
nāstameti na codeti tasyāḥ svāṅgamidaṃ jagat || 24 ||
[Analyze grammar]

mahāpralayasargādyā mahāpralayarātrayaḥ |
tasyā evāvayavatāṃ yātāḥ keśanakhādivat || 25 ||
[Analyze grammar]

tasyā bhānamabhānaṃ tadbhāsvaraṃ jihmameva vā |
nānyatsvabhāvavatspanda iva vāyormahāciteḥ || 26 ||
[Analyze grammar]

tasmātkiṃ nāma jāgratsyātkaḥ svapnaḥ kā suṣuptatā |
kiṃ turyaṃ kā smṛtiḥ kecchā tucchā etāḥ kudṛṣṭayaḥ || 27 ||
[Analyze grammar]

antaḥsaṃvedanaṃ bhāti svaṃ bāhyārthatayā yataḥ |
kva dvaitaṃ kva ca vārthaśrīḥ smṛtirevamataḥ kutaḥ || 28 ||
[Analyze grammar]

tadidaṃ bhāti nirbhitti tatsvabhānaṃ yadātmanā |
bhānornabhasi bhārūpameva bhūtavivarjitam || 29 ||
[Analyze grammar]

sadrūpo yadi bāhyo'rtho vidyate tattadutthitā |
smṛtiḥ kāraṇatāmetu nāmādyajagataḥ sthiteḥ || 30 ||
[Analyze grammar]

kiṃtu nāstyeṣa bāhyo'rtho bhūtānāmatyasaṃbhavāt |
pañcānāmādisargādau kāraṇānāmabhāvataḥ || 31 ||
[Analyze grammar]

śaśaśrṛṅgaṃ yathā nāsti yathā nāsti khapādapaḥ |
yathā vandhyāsuto nāsti yathā nāstyasitaḥ śaśī || 32 ||
[Analyze grammar]

tathā'jñapratibhāto'rtho jagadādyahamādikaḥ |
aprekṣito'sti nāstyeva prekṣitaḥ sanna kaścana || 33 ||
[Analyze grammar]

yathāstīdaṃ mahākāraṃ na kiṃcidūpameva vā |
tattvajñaviṣayaṃ rāma tathāstīdamakhaṇḍitam || 34 ||
[Analyze grammar]

saṃviddhananabhomajjā yathodeti yadā yadā |
nityoditopacāreṇa kalpitāstamayodayā || 35 ||
[Analyze grammar]

mudhā vyomnyeva pṛthvyāditayā vetti tadā tadā |
svasyaiva tasya bhānasya dhatte pṛthvyādikalpanām || 36 ||
[Analyze grammar]

svameva bhānamākāśamātrameva mahācitiḥ |
pṛthvyādivyapadeśena paścādvyapadiśatyajā || 37 ||
[Analyze grammar]

ākāśa eva pṛthvīyamiti dhatte svasaṃvidam |
manorājyapuraṃ bāla iva cinmātramavyayam || 38 ||
[Analyze grammar]

kiṃ bhānaṃ kimabhānaṃ syāttasyeti na vikalpyate |
spandāspandasvabhāvaṃ tadviddhi vātamivāmbare || 39 ||
[Analyze grammar]

yathā bhāti cidākāśaṃ tathedamavabhāsate |
vyoma vyomnyeva nīrūpaṃ nedaṃ pṛthvyādi satkvacit || 40 ||
[Analyze grammar]

yathā bhāti cidākāśarūpatvādbhātamapyalam |
na sannāsaditi kiṃcittanna kiṃcicca kiṃcana || 41 ||
[Analyze grammar]

idamitthamanitthaṃ ca sadvā'sadvā yathāsthitam |
lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ || 42 ||
[Analyze grammar]

sa eva hṛdayākāśe kacantyā dṛśyasaṃvidā |
bāhyaṃ brahmāṇḍamitthaṃ ca sadvā'sadvā yathāsthitam || 43 ||
[Analyze grammar]

kimatra bāhyaṃ kiṃ vāntaḥ kiṃ dṛśyaṃ kāsya dṛśyatā |
śivaṃ śāntamaśāntaṃ ca sarvamomiti śāmyatām || 44 ||
[Analyze grammar]

no vācyavācakadṛśā rahito vicāraḥ saṃpadyate sa ca vikalpamayena siddhyai |
siddhiśca saṃbhavati tena vinā na kāci ddīpaṃ vinā niśi yathā nayanopalambhaḥ || 45 ||
[Analyze grammar]

tasmādapāsya parayā'malayā dhiyāntaḥsaṃkalpakalpanamanalpavikalpajālam |
kṛtvā manaḥ sakalaśāstramahārthaniṣṭhamuḍḍīya gaccha padamuttamamekaniṣṭhaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: