Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXVI

śrīvasiṣṭha uvāca |
sārthakenātmaśabdena khyātiśabdena cojjhitām |
ātmakhyātimimāṃ viddhi śilājaṭharanirghanām || 1 ||
[Analyze grammar]

ādisargātprabhṛtyeva cidvyomaivetthamātatam |
kacatyātmani yattasya buddhā tenaiva sargatā || 2 ||
[Analyze grammar]

na vahantīha sarito nehonmajjanamajjane |
vyoma vyomnyeva cidrūpaṃ kacatyevamaniṅgitam || 3 ||
[Analyze grammar]

kacanoktyā tu rahitāṃ samagreṇāstakalpanām |
vinottarapadārthena tvātmakhyātimimāṃ viduḥ || 4 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvaṃ khyātiryatra na kiṃcana |
akhyāto nāma na khyātyā kadācitkhyāpitaḥ kvacit || 5 ||
[Analyze grammar]

khyātirakhyātirityatra vācoyuktiravāstavī |
kiṃ tatra khyāpanaṃ nāma syādvāpyakhyāpanaṃ ca kim || 6 ||
[Analyze grammar]

akhyātiranyathākhyātirasatkhyātiritītarā |
dṛśyāścinmātrarūpasya bhāsaścittvacamatkṛtāḥ || 7 ||
[Analyze grammar]

yathā yathā yadā ye ye cinmātravyomabhāsvataḥ |
cidaṃśavaḥ kacantyacchāstadā te te tathā tathā || 8 ||
[Analyze grammar]

ātmakhyātirasatkhyātirakhyātiḥ khyātiranyathā |
ityetāściccamatkṛtyā ātmakhyātervibhūtayaḥ || 9 ||
[Analyze grammar]

ātmakhyātipadasyārtha ātmakhyātipadojjhitaḥ |
anādyanto nirullekhaḥ so'yamekaghanaḥ sthitaḥ || 10 ||
[Analyze grammar]

tatredaṃ mahadākhyānaṃ śrṛṇu śravaṇabhūṣaṇam |
dūṣaṇaṃ dvaitadṛṣṭīnāṃ dyotanaṃ bodhabhāsvataḥ || 11 ||
[Analyze grammar]

asti yojanakoṭīnāṃ sahasrāṇi pramāṇataḥ |
ānīlakuḍyakaṭhinā vimalā vipulā śilā || 12 ||
[Analyze grammar]

nasaṃdhibandhā nibiḍā vajrasārā visāriṇī |
atyantapuṣṭakaṭhinajaṭharākāśanirmalā || 13 ||
[Analyze grammar]

asaṃkhyakalpanicayamavināśā ghanāṅgikā |
kāntāṅgī nirmalatvena vyomarūpaiva lakṣyate || 14 ||
[Analyze grammar]

jātistu jñāyate tasyā viśiṣṭā naiva kenacit |
kathaṃ kutra kadā ceti na vijñātā sadaiva sā || 15 ||
[Analyze grammar]

antastasyāstu hṛdaye bhūtadhātuvivarjite |
nibiḍānantakaṭhinā vajrasārā'vināśinī || 16 ||
[Analyze grammar]

lekhāmayāni vidyante svāṅgabhūtāni bhūriśaḥ |
padmajālāni śaṅkhāśca gadāścakrādayastathā || 17 ||
[Analyze grammar]

khaṃ vāyuḥ salilaṃ tejo vasudhetyabhidhā kṛtā |
nāsīttatra svalekhānāṃ jīva ityeva vai tayā || 18 ||
[Analyze grammar]

śrīrāma uvāca |
śilāsau cetanaṃ tasyāḥ kuta ityucyatāṃ mama |
acetanā śilā nāma kathaṃ nāma karoti ca || 19 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
na cetanā na ca jaḍā sā śilā vipulojjvalā |
jātiṃ jānāti kastasyāḥ kastatrānyaśca vidyate || 20 ||
[Analyze grammar]

śrīrāma uvāca |
tasyāḥ paśyati tā lekhāḥ kaḥ kathaṃ jaṭharasthitāḥ |
kathaṃ vā kena sā bhagnā kadā nāmeti me vada || 21 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
na bhettuṃ yujyate sogrā na ca bhettā ca vidyate |
tathaivāpāraparyantadehinyāṃ sarvamāvṛtam || 22 ||
[Analyze grammar]

lekhāmayāni vidyante tatrānantāni koṭare |
vṛkṣaparvatajālāni nagarāṇi purāṇi ca || 23 ||
[Analyze grammar]

tatra lekhāmayāḥ santi devadānavanāmakāḥ |
sūkṣmāsūkṣmā nirākārāḥ sākārā iva putrikāḥ || 24 ||
[Analyze grammar]

ākāśanāmnī tatrāsti lekhā vaipulyaśālinī |
upalekhāśca santyasyā madhye candrārkanāmikāḥ || 25 ||
[Analyze grammar]

śrīrāma uvāca |
kena dṛṣṭā vada brahmaṃllekhāstāstatra kiṃvidhāḥ |
kathaṃ vā vada dṛśyante nipiṇḍopalakośagāḥ || 26 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
mayā rāghava tā dṛṣṭāstādṛśyastatra lekhikāḥ |
tavāpīcchā yadi bhavettattāstvamapi paśyasi || 27 ||
[Analyze grammar]

śrīrāma uvāca |
tādṛśī vajrasārā sā śilā bhaṃktuṃ na yujyate |
tathāpi bhavatā dṛṣṭā lekhāstatkośagāḥ katham || 28 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
etasyā jaṭhare rāma lekhāhaṃ jaṭhare sthitaḥ |
tena paśyāmi tatrastho lekhājālaṃ tadakṣatam || 29 ||
[Analyze grammar]

ko'sau śakto'nyathā bhaṃktuṃ tāṃ śilāmahamantare |
tatsarvaṃ dṛṣṭavāṃstasyā ahaṃ tatrāntarasthitaḥ || 30 ||
[Analyze grammar]

śrīrāma uvāca |
kāsau śilātha kaśca tvaṃ vada me kvāsi saṃsthitaḥ |
kimetadvadasi brūhi kimetaddṛṣṭavānasi || 31 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
paramātmamahāsattā kathitaiṣā mayā tava |
anayaiva vacobhaṃgyā na tveṣā vipulā śilā || 32 ||
[Analyze grammar]

paramātmamahāsattāśilāyā jaṭhare vayam |
tacchilāmāṃsameveme sauṣiryaparivarjite || 33 ||
[Analyze grammar]

tacchilāṅgaṃ nabho viddhi tacchilāṅgaṃ sadāgatiḥ |
tacchilāṅgaṃ kriyāśabdā vāsanā kālakalpanā || 34 ||
[Analyze grammar]

bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |
ahaṃkāra itīdaṃ tattacchilāṅgamudāhṛtam || 35 ||
[Analyze grammar]

paramātmamahāsattā śilā māṃsamime vayam |
sarva eva tato'nanye'pyanye tviti ca vidmahe || 36 ||
[Analyze grammar]

cinmātraikātmikā yeyaṃ kilātimahatī śilā |
etasyā vyatirekeṇa kva tadasti kimucyatām || 37 ||
[Analyze grammar]

śuddhaṃ vedanamevedaṃ ghaṭāvaṭapaṭādikam |
yathā svapne tathā bhāti jalamūrmitayā yathā || 38 ||
[Analyze grammar]

idaṃ brahma ghanaṃ sarvaṃ cinmātraghanamātatam |
paramārthaghanaṃ śāntaṃ sarvamekaghanaṃ viduḥ || 39 ||
[Analyze grammar]

ekaṃ mahāciti śilodarameva sarvaṃ sauṣiryavarjitamapāramanādimadhyam |
tenātmanaiva kalitā kalanātmaneyaṃ sargo jagadbhuvanamityapi dṛśyanāmnī || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: