Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXIII

śrīrāma uvāca |
vinendriyajayenedaṃ nājñatvamupaśāmyati |
tadindriyāṇi jīyante kathaṃ kathaya me mune || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
na ca prabhūtabhogeṣu na puṃstve na ca jīvite |
na cendriyajayonmuktau dīpastanudṛśo yathā || 2 ||
[Analyze grammar]

tadindriyajaye yuktimimāmavikalāṃ śrṛṇu |
siddhimeti svayatnena sukhena tanuretayā || 3 ||
[Analyze grammar]

cinmātraṃ puruṣaṃ viddhi cetanājjīvanāmakam |
yaccetati sa jīvo'ntastanmayo bhavati kṣaṇāt || 4 ||
[Analyze grammar]

saṃvitprayatnasaṃbodhaniśitāṅkuśakarṣaṇaiḥ |
manomataṅgajaṃ mattaṃ jitvā jayati nānyathā || 5 ||
[Analyze grammar]

cittamindriyasenāyā nāyakaṃ tajjayājjayaḥ |
upānadgūḍhapādasya nanu carmāvṛtaiva bhūḥ || 6 ||
[Analyze grammar]

saṃvidaṃ saṃvidākāśe saṃropya hṛdi tiṣṭhataḥ |
svayameva manaḥ śāmyennīhāra iva śāradaḥ || 7 ||
[Analyze grammar]

svasaṃvidyatnasaṃrodhādyathā cetaḥ praśāmyati |
na tathāṅga tapastīrthavidyāyajñakriyāgaṇaiḥ || 8 ||
[Analyze grammar]

yacca saṃvedyate kiṃcittattatsaṃvidi saṃvidā |
nūnaṃ vismāryate yatnādbhogānāmiti tajjayaḥ || 9 ||
[Analyze grammar]

svasaṃvedanayatnena viṣayāmiṣato'niśam |
kiṃcitsaṃrodhitā saṃvittatprāptaṃ vaibudhaṃ padam || 10 ||
[Analyze grammar]

svadharmavyavahāreṇa yadāyāti tadeva me |
rocate nānyadityeva pade vajradṛḍhībhava || 11 ||
[Analyze grammar]

saṃvitpravṛttimartheṣu viruddheṣu vivarjayan |
arjayañchamasaṃtoṣau yaḥ sthitaḥ sa jitendriyaḥ || 12 ||
[Analyze grammar]

saṃvidrasikatāsvantastathā nīrasatāsu ca |
yasya nodvegamāyāti manastasyopaśāmyati || 13 ||
[Analyze grammar]

saṃvitprayatnasaṃrodhānmanaḥ svāyanamujjhati |
cetaścapalatonmuktaṃ vivekamanudhāvati || 14 ||
[Analyze grammar]

vivekavānudārātmā vijitendriya ucyate |
vāsanāvīcivegena bhavābdhau na sa muhyate || 15 ||
[Analyze grammar]

sādhusaṃparkasacchāstrasamālokanato'niśam |
jitendriyo yathāvastu jagatsatyaṃ prapaśyati || 16 ||
[Analyze grammar]

satyāvalokanācchāntimeti saṃsārasaṃbhramaḥ |
marāviva jalajñānaṃ mithyāpatanaduḥkhadam || 17 ||
[Analyze grammar]

acetyameva cinmātramidaṃ jagaditi sthitam |
ityeva satyabodhasya bandhamokṣadṛśau kutaḥ || 18 ||
[Analyze grammar]

anākāraṃ yathā vāri kṣīṇaṃ vahati no punaḥ |
akāraṇaṃ tathā dṛśyaṃ jñānacchinnaṃ na rohati || 19 ||
[Analyze grammar]

vedanaṃ vyomamātraṃ tvamahamityādirūpadhṛk |
varjayitvaitadanyatsyādahamityādikaṃ jagat || 20 ||
[Analyze grammar]

avidyāmātramevedamahamityādikaṃ jagat |
cidvyomnyeva sthitaṃ śāntaṃ śūnyamātraśarīrakam || 21 ||
[Analyze grammar]

idaṃ cidvyomni cicchāyā jagadityeva bhāsate |
śūnyaśūnyaiva ciccāsau śūnyā cetyeva niścayaḥ || 22 ||
[Analyze grammar]

svapnadarśanadṛṣṭāntaḥ kena nāmātra khaṇḍyate |
asanmayo'nubhūtaśca svānubhūto'pyasanmayaḥ || 23 ||
[Analyze grammar]

so'ṅga saṃvittimātrātmā yadyadrājyaṃ mahīyate |
nakartṛkarmakaraṇaṃ rūpaṃ tadvajjagacciteḥ || 24 ||
[Analyze grammar]

akartṛkarmakaraṇamahaṃ ciddhanamātrakam |
jagaccedamanirdeśyaṃ svasaṃvedanalakṣaṇam || 25 ||
[Analyze grammar]

yathā svapneṣu maraṇamanubhūtaṃ na vidyate |
marau jalecchā'vidyeyaṃ vidyamānā na vidyate || 26 ||
[Analyze grammar]

cidvyomnā kācakacyaṃ svaṃ sargādau vyomni cetitam |
jagadityeva nirmūlaṃ kākatālīyavatsvayam || 27 ||
[Analyze grammar]

nirmūlameva bhātīdamabhātamapi bhātavat |
tasmādyadbhāsuramidaṃ tattadeva padaṃ viduḥ || 28 ||
[Analyze grammar]

jīvādikacanaṃ tvatra yadbhātīdaṃ tadeva tat |
śūnyataiva bhavedvyoma vāryevāvartavṛttayaḥ || 29 ||
[Analyze grammar]

yathāvayavino rūpamekaṃ sāvayavaṃ bhavet |
ekaṃ jīvādyavayavaṃ brahmānavayavaṃ tathā || 30 ||
[Analyze grammar]

ābhāsamātraṃ dṛśyātma cinmātraṃ śāntamavyayam |
sthitamāsthāḥ kimetasminsvabhāve sve vicāryate || 31 ||
[Analyze grammar]

nādyantamantaḥkalanāḥ kāścitsanti pare pade |
tadrūpamevāvidyeyaṃ nāvidyā tviha vidyate || 32 ||
[Analyze grammar]

jīvaḥ svapnādviśañjāgrajjāgrataḥ svapnamāviśan |
prabuddho vāstvabuddho vāpyekarūpatayā sthitaḥ || 33 ||
[Analyze grammar]

sthite suṣuptaturye dve sadā svapne'tha jāgrati |
jāgratsvapnāvekameva turyaṃ vetti tu buddhadhīḥ || 34 ||
[Analyze grammar]

jāgratsvapnaḥ suṣuptaṃ ca sarvaṃ turyaṃ prabodhinaḥ |
nāvidyā vidyate tasya dvayastho'pyeva so'dvayaḥ || 35 ||
[Analyze grammar]

dvaitamadvaitamityetadahaṃtvamidamityapi |
niravidyasya kalanā kutaḥ kāpyambaraṃ kutaḥ || 36 ||
[Analyze grammar]

dvaitādvaitasamudbhedairvākyasaṃdarbhavibhramaiḥ |
krīḍantyabuddhāḥ śiśavo bodhavṛddhā hasanti tān || 37 ||
[Analyze grammar]

dvaitādvaitavivādehā hṛdayākāśamañjarī |
vinaitayeha nodeti prabodhākāśamārjanam || 38 ||
[Analyze grammar]

suhṛdbhūtvā vivādena dvaitādvaitavicāraṇā |
kṛtā hṛdayagehe'ntaravidyābhasmamārjanī || 39 ||
[Analyze grammar]

taccittāstadgataprāṇā bodhayantaḥ parasparam |
kathayantaśca tannityaṃ tuṣyanti ca ramanti ca || 40 ||
[Analyze grammar]

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
jāyate buddhiyogo'sau yena te yānti tatpadam || 41 ||
[Analyze grammar]

kilopakurute yatnāttṛṇamātrāvagopane |
kathaṃ sidhyatyayatnena trailokyagaṇagopanam || 42 ||
[Analyze grammar]

adhyātmavyasanonmuktaṃ tataṃ hṛtsthā'dhamā'prabhu |
upahāsāspadaṃ yasyā jagadapyuttamasthiteḥ || 43 ||
[Analyze grammar]

kiṃ nāmedaṃ kila sukhaṃ yadrājyādimanoṅkuram |
tattvajñānaikaviśrāntau devarājapadaṃ tṛṇam || 44 ||
[Analyze grammar]

suptāḥ prabuddhāḥ paśyanti dṛśyaṃ dṛśye ratā yathā |
tathā dṛśye'ratāḥ śāntāḥ santaḥ paśyanti tatpadam || 45 ||
[Analyze grammar]

vinā yatnabhareṇedaṃ na kadācana siddhyati |
mahato'bhyāsavṛkṣasya phalaṃ viddhi paraṃ padam || 46 ||
[Analyze grammar]

idaṃ bahūktametena kimeteneti durmatiḥ |
na grāhyaitāvatāpyukte nādatte nedamajñadhīḥ || 47 ||
[Analyze grammar]

bhūyobhūyaḥ parāvṛttyā ciramāsvādyate yadi |
śrūyate kathyate cedaṃ tajjñenājñena bhūyate || 48 ||
[Analyze grammar]

yastvekavāramālokya dṛṣṭamityeva saṃtyajet |
idaṃ sa nāma śāstrebhyo bhasmāpyāpnoti nādhamaḥ || 49 ||
[Analyze grammar]

idamuttamamākhyānamadhyeyaṃ vedavatsadā |
vyākhyeyaṃ pūjanīyaṃ ca puruṣārthaphalapradam || 50 ||
[Analyze grammar]

yadasmātprāpyate śāstrāttattadvedādavāpyate |
asminjñāte kriyā jñānaṃ dvayaṃ yāti pavitratām || 51 ||
[Analyze grammar]

vedāntatarkasiddhāntastvasminjñāte ca budhyate |
idamuttamamākhyānaṃ vyākhyātaṃ śāstradṛṣṭiṣu || 52 ||
[Analyze grammar]

kāruṇyādbhavatāmetadahaṃ vacmi na māyayā |
bhavantastvavagacchanti māyāmetadvicāryatām || 53 ||
[Analyze grammar]

asmācchāstravarādvodhā jāyante ye vicāritāt |
lavaṇairvyañjanānīva bhānti śāstrāntarāṇi taiḥ || 54 ||
[Analyze grammar]

anāryamidamākhyānamityanādṛtya dṛśyadhīḥ |
mā bhavaṃtvātmahantāro bhavanto bhavabhāginaḥ || 55 ||
[Analyze grammar]

tātasya kūpo'yamiti bruvāṇāḥ kṣāraṃ jalaṃ kāpuruṣāḥ pibanti |
yathā bhavanto vivicāravantastathāniśaṃ mā bhavatājñatāptyai || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: