Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXII

śrīvasiṣṭha uvāca |
cidvyomārthatayārthānāṃ yathāsthitamidaṃ jagat |
sarūpālokamananamapi cidvyoma kevalam || 1 ||
[Analyze grammar]

svapnacitpurarūpatvādanyadyasmānna vidyate |
jagattasmānnabhaḥ śāntaṃ neha nānāsti kiṃcana || 2 ||
[Analyze grammar]

cidābhānamanānaiva nāneva parilakṣyate |
anātmaivātmanātmānaṃ svapnākāśapureṣviva || 3 ||
[Analyze grammar]

sargādāviva cidvyoma svapnākāśapuraṃ jagat |
ābhātamevāsatyaṃ ca nūnaṃ satyamiva sthitam || 4 ||
[Analyze grammar]

tajjñājñāto na mūrkhāṇāmajñājñāto na tadvidām |
vidyate sargaśabdārthaḥ satyāsatyamayātmakaḥ || 5 ||
[Analyze grammar]

tajjñājñayostayorantaḥpratipattau tu yatsthitam |
na boddhuṃ na ca vaktuṃ te jānītastau parasparam || 6 ||
[Analyze grammar]

svabuddhau svargaśabdārtho mithontastatkilānayoḥ |
sthairyāsthairye jāgrato dve akṣībakṣīvayoriva || 7 ||
[Analyze grammar]

dravasthitimitā yadvatsaridvāriṇi vīcayaḥ |
citau sthitimitāstadvaccetanātsargavīcayaḥ || 8 ||
[Analyze grammar]

cidrūpaṃ yanna kiṃcittadidaṃ kiṃcidavasthitam |
bhāti dṛśyamivādṛśyamapi svapnapureṣviva || 9 ||
[Analyze grammar]

cicchāyeyaṃ prakacati jagadityabhiśabditā |
nanvamūrtaiva mūrteva dravyacchāyeva vai tatā || 10 ||
[Analyze grammar]

kāyamātrakamevedaṃ bhrāntimātramasanmayam |
piśācavibhramālokaprāyamāyāsanaṃ dṛḍham || 11 ||
[Analyze grammar]

manorājyamivāsatyaṃ lolaṃ lambāmbubinduvat |
dvābhyāmityanubhūtibhyāṃ yadasattatra kātmatā || 12 ||
[Analyze grammar]

vidāryadāruravavattaraṅgānilaśabdavat |
khe śabdāḥ pavanasphoṭā bhāntyarthā vāsanodayāḥ || 13 ||
[Analyze grammar]

sargāditaḥ svaparibhā kacati svapnaśailavat |
vastutastu na śabdosti nārtho'sti na ca dṛśyatā || 14 ||
[Analyze grammar]

yadidaṃ cāsti cābhāti tatsarvaṃ paramārthasat |
anyādṛkkāraṇābhāvātsargādāveva noditam || 15 ||
[Analyze grammar]

nirastaśabdabhedārthamanirastākhilārthakam |
śāmyāmi parinirvāmi vyomaivāsmīti buddhyatām || 16 ||
[Analyze grammar]

tyajyatāmātmaviśrāntyā śuddhabodhaikarūpayā |
jīve'javaṃ javībhāvastvasadutthita ātmanā || 17 ||
[Analyze grammar]

ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ |
ātmātmanā na cettrātastadupāyo'sti netaraḥ || 18 ||
[Analyze grammar]

tara tāruṇyamastīdaṃ yāvatte tāvadambudheḥ |
nanu saṃsāranāmno'smādbuddhyā nāvā viśuddhayā || 19 ||
[Analyze grammar]

adyaiva kuru yacchreyo vṛddhaḥ sankiṃ kariṣyasi |
svagātrāṇyapi bhārāya bhavanti hi viparyaye || 20 ||
[Analyze grammar]

śaiśavaṃ vārdhakaṃ jñeyaṃ tiryaktvaṃ mṛtireva ca |
tāruṇyameva jīvasya jīvitaṃ tadviveki cet || 21 ||
[Analyze grammar]

saṃsāramimamāsādya vidyutasaṃpātacañcalam |
sacchāstrasādhusaṃparkaiḥ kardamātsāramuddharet || 22 ||
[Analyze grammar]

aho bata narāḥ krūrā gatiḥ kaiṣāṃ bhaviṣyati |
kurvanti kardamonmagne nātmanyapi nijodayam || 23 ||
[Analyze grammar]

yathā mṛnmayavetālasabhā grāmyasya bhaṅgadā |
yathā bhūtārthavijñānānmṛnmayyeva na bhaṅgadā || 24 ||
[Analyze grammar]

tathā brahmamayī dṛśyalakṣmīrajñasya bhaṅgadā |
yathā bhūtārthavijñāne brahmaivāste na bhaṅgadā || 25 ||
[Analyze grammar]

śāmyatyaśāntamevedaṃ sthitameva vilīyate |
dṛśyaṃ tattvaparijñānāddṛśyamānaṃ na dṛśyate || 26 ||
[Analyze grammar]

sphuṭānubhavanasyāpi svapnakāle nije yathā |
parijñānādasatyatvameva satyapadaṃ gatā || 27 ||
[Analyze grammar]

tathānubhūyamānāpi sargasaṃvedanāmbare |
cinmaye tattvavijñānācchūnyataivāvaśiṣyate || 28 ||
[Analyze grammar]

jātijvarajvalitajīvitajaṅgaleṣu jīrṇāni vātahariṇāharaṇakrameṇa |
mādyanmanaḥpavanapātayutānyamūni jitvendriyāṇi jayamehi jahīhi janma || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: