Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLIX

agniruvāca |
vipaścicchreṣṭha bho sādho tvaṃ gacchābhimatāṃ diśam |
sthiraṃ bhūmaṇḍalaṃ bhūyaḥ prakṛtavyavahāravat || 1 ||
[Analyze grammar]

yajñaṃ yaṣṭuṃ prajaughasya śakraḥ śatatamaṃ divi |
tatrāhūto'smi mantreṇa gacchāmi gatikovida || 2 ||
[Analyze grammar]

bhāsa uvāca |
ityuktvā bhagavānagnistatraivāntaradhīyata |
gagane nirmale yāti analo vaidyuto yathā || 3 ||
[Analyze grammar]

tathāhamapi cittena prāktanāṃśca svayaṃ vahan |
punaḥ svakarma nirṇetuṃ bhramanavyomani saṃsthitaḥ || 4 ||
[Analyze grammar]

bhūyo'pi dṛṣṭavānasmi jagantyagaṇitāni khe |
nānācāravicārāṇi nānāsaṃsthānavanti ca || 5 ||
[Analyze grammar]

kvacicchatramayāṅgāni ekībhūtāni bhūpate |
bhānti cetanti copanti hṛdayāni haranti ca || 6 ||
[Analyze grammar]

kvacinmṛnmayadehāni sarvabhūtāni rāghava |
bhānti cetanti copanti parvatapratimāni ca || 7 ||
[Analyze grammar]

kvaciddārumayāṅgāni bhānti bhūtāni kutracit |
kvacitpāṣāṇadehāni santi bhūtāni bhūriśaḥ || 8 ||
[Analyze grammar]

kvacidājīvamekatra sthitānyupaladehavat |
vāṃgmātravyavahārāṇi bhūtānyālokitāni khe || 9 ||
[Analyze grammar]

ityahaṃ suciraṃ kālaṃ paśyannaśyanmanastayā |
avidyāntamapaśyaṃśca tatrodvigno'bhavaṃ dṛśām || 10 ||
[Analyze grammar]

tapaḥ kartuṃ samudyuktaḥ kasmiṃścinmokṣasiddhaye |
prāhendro mama caivedaṃ mṛgayonyantaraṃ hi khe || 11 ||
[Analyze grammar]

pravṛttaḥ svargasaṃmohe pūrvābhyāsavaśīkṛtaḥ |
mandārakānane tatra bhramato vai mamāmbare || 12 ||
[Analyze grammar]

tenetyukte mayā proktaṃ deva khinno'smi saṃsṛteḥ |
mucyeyaṃ śīghramityuktaṃ śrutvovāca tato mama || 13 ||
[Analyze grammar]

viśuddhātmā tvarūpo'hamiti caiva hutāśanāt |
varaṃ gṛhāṇetyukte sa tato'nyaṃ yācito mayā || 14 ||
[Analyze grammar]

indra uvāca |
taveyaṃ mṛgayonyantaściraṃ saṃsarate citiḥ |
avaśyaṃ bhavitavyo'rtha iti dṛṣṭo mayā tava || 15 ||
[Analyze grammar]

mṛgo bhūtvā mahāpuṇyāṃ tāṃ sabhāṃ samavāptavān |
yasyāṃ tadahataṃ jñānaṃ maduktaṃ bodhameṣyati || 16 ||
[Analyze grammar]

tadevaṃ tatra hariṇo bhavārtastvaṃ bhavāvanau |
ātmodantamidaṃ vandhyaṃ sakalaṃ saṃsmariṣyasi || 17 ||
[Analyze grammar]

svapnabhramamivāśeṣasaṃkalparacitopamam |
paralokānubhūtārthakathāyātārthasaṃnibham || 18 ||
[Analyze grammar]

yadā tu mṛgatonmuktaḥ puruṣastvaṃ bhaviṣyasi |
jñānāgnidagdhadehānte tadā hṛtsthaṃ sphuriṣyati || 19 ||
[Analyze grammar]

tena tāṃ tvamavidyākhyāṃ bhrāntiṃ tyaktvā ciraṃ sthitām |
bhaviṣyasi vinirvāṇo gataspanda ivānilaḥ || 20 ||
[Analyze grammar]

ityukte tena devena tadaiva pratibhodabhūt |
mamāyaṃ hariṇo'smīti vane'sminniti niścitā || 21 ||
[Analyze grammar]

tataḥ prabhṛti saṃpannastatraivāntarakoṇake |
hariṇo'haṃ girivare tṛṇadūrvāṅkurāśanaḥ || 22 ||
[Analyze grammar]

tataḥ sīmāntasāmantamāgataṃ mṛgayārthinam |
dṛṣṭvāhamekadā bhītaḥ palāyanaparo'bhavam || 23 ||
[Analyze grammar]

tatastena samākramya gṛhaṃ nītvā dinatrayam |
saṃsthāpya tava līlārthamihānīto raghūdvaha || 24 ||
[Analyze grammar]

eṣa te kathitaḥ sarvaṃ ātmodanto mayānagha |
saṃsāramāyāpratimo nānāścaryarasānvitaḥ || 25 ||
[Analyze grammar]

avidyaivamananteyaṃ śākhāprasaraśālinī |
ātmajñānādṛte naiva kenacinnāma śāmyati || 26 ||
[Analyze grammar]

śrīvālmīkiruvāca |
yadā vipaścidityuktvā tatra tūṣṇīṃ sthitaḥ kṣaṇāt |
samavocattadā rāmastamanindyamatistvidam || 27 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ paśyatyasaṃkalpo yo'nyasaṃkalpa ātmani |
mṛgaśceddṛśyatāṃ yātaḥ kathaṃ sarge vada prabho || 28 ||
[Analyze grammar]

vipaściduvāca |
mahāśavaṃ yatpatitaṃ yasmiñjagati bhūtale |
tāṃ bhuvaṃ pūrvamindreṇa yajñagarveṇa gacchatā || 29 ||
[Analyze grammar]

pādenābhihato vyomni durvāsā dhyānasaṃsthitaḥ |
gatāsurityavijñānāttenāsau kupito'śapat || 30 ||
[Analyze grammar]

śakra śakrāvanitalaṃ brahmāṇḍapratimaṃ śavam |
acireṇa mahāghoraṃ tava cūrṇīkariṣyati || 31 ||
[Analyze grammar]

māmimaṃ śavabuddhyā tvaṃ yadatikrāntavānataḥ |
śāpena mamatāṃ pṛthvīṃ śīghramāsādayiṣyasi || 32 ||
[Analyze grammar]

mṛgārthaṃ tena muninā tathā deveti sadyathā |
tattayā kathayā''yātaṃ sadaiva viṣayaṃ dṛśām || 33 ||
[Analyze grammar]

vastutastu na caikaṃ sanna dvitīyaṃ na cāpyasat |
sā tathā pratibhodeti kiṃ satkimathavāpyasat || 34 ||
[Analyze grammar]

anyacca rāghave māṃ tāṃ yuktiṃ tvamaparāṃ śrṛṇu |
etasminnayasaṃdarbhe susphuṭapratipattaye || 35 ||
[Analyze grammar]

yasminsarvaṃ yataḥ sarvaṃ yatsarvaṃ sarvataśca yat |
brahma tasminmahābhāga kiṃ na saṃbhavatīha hi || 36 ||
[Analyze grammar]

saṃkalpajātaṃ nānyonyaṃ milatītyupapadyate |
saṃkalpajātamanyonyaṃ milatītyupapadyate || 37 ||
[Analyze grammar]

saṃkalpajātamanyonyaṃ milatītyavagamyate |
sarvātmani hi yatraiva cchāyā tatraiva cātapaḥ || 38 ||
[Analyze grammar]

na saṃbhavati cettattatkathaṃ sarvātmatāmiyāt |
kasmātsaṃkalpanagaraṃ na mithaḥ śliṣyatīti sat || 39 ||
[Analyze grammar]

mithaśca śliṣyatītyevamapi satsarvarūpiṇi |
na tadasti na yatsatyaṃ na tadasti na yanmṛṣā || 40 ||
[Analyze grammar]

sarvatra sarvathā sarvaṃ sarvadā sarvarūpiṇi |
aho nu viṣamā māyā manomohavidhāyinī || 41 ||
[Analyze grammar]

vidhayaḥ pratiṣedhāśca yadekatra sthitiṃ gatāḥ |
īdṛśī brahmasattaiṣā yadevātmānamātmanā || 42 ||
[Analyze grammar]

tayā anādiḥ sādiścetyavidyetyanubhūyate |
na jñaptimātrakacanaṃ yadi syādbhuvanatrayam || 43 ||
[Analyze grammar]

tanmahākalpanaṣṭānāṃ sṛṣṭiḥ syātkathamañjasā |
kathamagneḥ kathaṃ vāyoḥ sattā bhūmeḥ kathaṃ bhavet || 44 ||
[Analyze grammar]

tasmātsvabhāvakacanamātrānnānyadṛte jagat |
śāstrāṇyanubhavo lokā āmahākalpavādinām || 45 ||
[Analyze grammar]

yeṣāṃ pramāṇaṃ no sarvaṃ praśastaistairalaṃ satām |
jñaptidṛṣṭyānayā sarvaṃ pramāṇībhavati kṣaṇāt || 46 ||
[Analyze grammar]

nānyayā tanu tenaivameva sāra vidurbudhāḥ |
śuddhā jñaptirbrahmasattā tvavidyāsmīti cetanāt || 47 ||
[Analyze grammar]

sphuratīyaṃ jagadrūpā vātaśrīḥ spandanādiva |
na kaścaneha mriyate jāyate na ca kaścana || 48 ||
[Analyze grammar]

mṛto'hamidamastīti pratibhaiva cidātmikā |
mṛtiratyantanāśaścettatsā nidrā sukhopamā || 49 ||
[Analyze grammar]

punardṛśyopalambhaścennanu jīvitameva tat |
tasmānnehāsti maraṇaṃ tannaivehāsti jīvitam || 50 ||
[Analyze grammar]

kasmiṃścinmātrakacane dvayaṃ vāpyasti naiva vā |
cetitaṃ dvayamapyasti nāsti dvayamacetitam || 51 ||
[Analyze grammar]

cetitaṃ caikamevāsti svastyanantamataścitaḥ |
cinmātravyatirekeṇa kiṃ nāma vada jīvanam || 52 ||
[Analyze grammar]

aduḥkhamakṣayatvāttadato duḥkhaṃ kva kasyacit |
vācyaṃ savācakaṃ sarvaṃ yatra cidvyomamātrakam || 53 ||
[Analyze grammar]

tadanyattadananyacca ke te tatraikatādvite |
āvartādi yathā toye śarīrādi tathā pare || 54 ||
[Analyze grammar]

tatsattāsaṃniveśātma kāraṇānanyakhātma ca |
cidbhānamātramavyagraṃ khamevāpratighaṃ jagat || 55 ||
[Analyze grammar]

āścaryaṃ sughanaṃ vyagraṃ dravyaṃ sapratighaṃ sthitam |
tathete bhūtibhūrnāsti vartamānānubhūtibhūḥ || 56 ||
[Analyze grammar]

tatra bhrāntyā piśāco'yaṃ bhāti khātmeti budhyatām |
yathaitatkhaṃ tathaitatkhametatkhamiti khaṃ sthitam || 57 ||
[Analyze grammar]

tatheto bhūrito bhūtamito'nyaditi khaṃ param |
yaiva cidbhā jagatsaiva naikatātra na ca dvitā || 58 ||
[Analyze grammar]

na ca pratighatā kācinna cāpratigharūpatā |
sarvamapratighaṃ dṛśyaṃ yathā bhūtārthadarśinaḥ || 59 ||
[Analyze grammar]

tajjñatātajjñate ceha na satī nāpyasatsthitī |
satye sadasatī caikaṃ kāṣṭhamaunamato'khilam || 60 ||
[Analyze grammar]

yaddṛśyaṃ brahmatānantaṃ tadeva paramaṃ padam |
ida sarvaṃ paraṃ brahmamātramityeva saṃsthitam || 61 ||
[Analyze grammar]

evaṃ nāmaiṣa ciddhātuḥ kacatyevaṃ yadātmani |
yasyedaṃ kacanaṃ vyomno rūpamapratighaṃ jagat || 62 ||
[Analyze grammar]

sargādyā mṛtajīvānāṃ sarvatraivāṅguleṅgule |
asaṃkhyāḥ santyasaṃkhyānāmadṛśyāpratighāmithaḥ || 63 ||
[Analyze grammar]

anyonyaṃ siddhalokāste svaṃ yatra prāpya saṃgatāḥ |
parasparaṃ na paśyanti mithaḥ protā api sthitāḥ || 64 ||
[Analyze grammar]

bhavatyākāśa evaiṣā dṛśyaśrīrgaganātmikā |
ananyadṛṣṭā cidrūpā svapnavatsvātmadraṣṭṛkā || 65 ||
[Analyze grammar]

eṣā hi saṃparijñātā tiṣṭhatyapi yathāsthitam |
bhāmātrarūpanirvāṇā niśāntā'pratibhākṛtiḥ || 66 ||
[Analyze grammar]

śāntāśeṣaviśeṣātma yathāsthitamavasthitam |
sadasadvā jagajjālaṃ parijñānena śāmyati || 67 ||
[Analyze grammar]

yathābdhijalabindūnāṃ kṣaṇaviśleṣasaṃgamam |
cidaṇūnāṃ tathā brahma vāridhau sphuratāṃ mithaḥ || 68 ||
[Analyze grammar]

svapnavadbhāti sargaśrīḥ sargādau cinnabhomayī |
ataḥ sarvamidaṃ brahma śāntamityupapadyate || 69 ||
[Analyze grammar]

dṛṣṭānyanantavibhavāni mayā jaganti bhuktāni kāryapariṇāmavijṛmbhitāni |
bhrāntā diśo daśa bahūni yugāni yāvajjñānādṛte kṣayamupaiti na dṛśyadoṣaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: