Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLVIII

muniruvāca |
etatte kathitaṃ sarvaṃ bhaviṣyadbhūtavattava |
yathecchasi tathedānīṃ vyādha sādhu vidhīyatām || 1 ||
[Analyze grammar]

agniruvāca |
iti tasya vacaḥ śrutvā vismayākulacetanaḥ |
kṣīṇaṃ sthitvā jagāmāśu snātuṃ vyādhastathā muniḥ || 2 ||
[Analyze grammar]

iti tau ceratustatra tapaḥ śāstravicāraṇaiḥ |
akāraṇasuhṛdbhūtāvubhau vyādhamahāmunī || 3 ||
[Analyze grammar]

athālpenaiva kālena munirnirvāṇamāyayau |
dehaṃ tyaktvā'padeśānte pare pariṇatiṃ gataḥ || 4 ||
[Analyze grammar]

kālena bahunānyena tato yugaśatātmanā |
vyādhasya kāmanāṃ dātuṃ padmajanmā samāyayau || 5 ||
[Analyze grammar]

vyādhaḥ svavāsanāveśaṃ nivārayitumakṣamaḥ |
jānannapi varaṃ pūrvaṃ varṇitaṃ samayācata || 6 ||
[Analyze grammar]

brahmaivamastviti procya yayāvabhimatāṃ diśam |
vyādhastapaḥphalaṃ bhoktuṃ khagavadvyoma pupluve || 7 ||
[Analyze grammar]

vardhamānena dehena jagatpāre mahānabhaḥ |
vegādagaṇitaṃ kālaṃ pūrayāmāsa śailavat || 8 ||
[Analyze grammar]

mahāgaruḍavegena tiryagūrdhvamadhastathā |
vyoma pūrayatastasya kālo bahutaro yayau || 9 ||
[Analyze grammar]

atha dīrgheṇa kālena yadā vidyābhramasya saḥ |
antaṃ na samavāpnoti tatrodvegamupāyayau || 10 ||
[Analyze grammar]

udvegādatha baddhvāsau prāṇarecanadhāraṇām |
prāṇāṃstatyāja nabhasi śavībhūtamadhovapuḥ || 11 ||
[Analyze grammar]

cittaṃ prāṇānvitaṃ vyomni yayau tatraiva sindhutām |
vidūrathārirūpāṃ tāmakhilāvanipālinīm || 12 ||
[Analyze grammar]

deho meruśatākāramahāśava ivābhavat |
dvitīyorvīnibho vyomnaḥ papātāśanivajravat || 13 ||
[Analyze grammar]

pidhānamiva kasyorvīvīthī kasmiṃścidambare |
keśoṇḍrakavadābhāte kasmiṃścijjāgate bhrame || 14 ||
[Analyze grammar]

ākārapūritāśeṣavasudhācalamaṇḍalaḥ |
vipaścicchreṣṭha kathitametatte tanmahāśavam || 15 ||
[Analyze grammar]

yasmiñchavaṃ saṃpatitaṃ jagatyavanimaṇḍale |
tadidaṃ jagadābhātamasmākaṃ svapnapūryathā || 16 ||
[Analyze grammar]

tadetacchavamāsvādya śuṣkā pūrṇā mahodarī |
saṃpannā caṇḍikā devī raktā raktāntrapūritā || 17 ||
[Analyze grammar]

medinī medinī jātā śavasyaitasya medasā |
pūritā'pūrvarūpeṇa himavadgirirūpiṇā || 18 ||
[Analyze grammar]

tadaivaitanmahāmedo mṛddhātutvamupāgatam |
kālena vasudhā bhūyo bhūtvā mṛnmayatāṃ gatā || 19 ||
[Analyze grammar]

bhūyaḥ prajātāni vanāni bhūmau grāmāḥ kṛtāḥ pattanasaṃyutāśca |
pātālataḥ sādhusamutthitāste śailāḥ pravṛttā vyavahāralakṣmīḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: