Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLVII

atha sindhurvadiṣyati |
āryānāryavapuḥ ko'hamabhavaṃ vimatiḥ purā |
yadvaśānme kusaṃskāraḥ prāktano'sti bhavapradaḥ || 1 ||
[Analyze grammar]

mantrī vadiṣyati |
rahasyaṃ śṛṇu bho rājansāvadhānaparaḥ kṣaṇam |
coditaḥ saṃdadhāsīdamadya māndyavināśanam || 2 ||
[Analyze grammar]

kimapyādyantarahitamastīha sadanāmayam |
sthitaṃ tvamahamityādirūpeṇa brahmaśabditam || 3 ||
[Analyze grammar]

tadbrahma svayamevāhaṃ ciccetāmīti saṃvidam |
jīvatāmiva gatvāste cittībhūyātyajadvapuḥ || 4 ||
[Analyze grammar]

cittaṃ tu gaganācchātma vapurviddhyātivāhikam |
tadeva vāsti nehānyadādhibhautikatādikam || 5 ||
[Analyze grammar]

cittametadanākāramapi sākāravatsthitam |
saṃkalpaiḥ paralokādyaiḥ svapnādyairetadeva sat || 6 ||
[Analyze grammar]

anākāramapi sphāraṃ cittaṃ jagadidaṃ viduḥ |
ya eva pavano nāma sa eva spandnaṃ yathā || 7 ||
[Analyze grammar]

yathā gaganaśūnyatve jagaccitte tathekakam |
atrāpratigharūpe'sti na manāgapi bhinnatā || 8 ||
[Analyze grammar]

hṛdayasthaṃ jagajjālaṃ na kiṃcitkiṃcidāsthitam |
jagadviddhi nirākāraṃ cittameva na vāstavam || 9 ||
[Analyze grammar]

sattvameva vapuḥ pūrvamuditaṃ brahmaṇaḥ padāt |
ayameva sa saṃpanno yo'dya tāmasatāmasaḥ || 10 ||
[Analyze grammar]

sindhurvakṣyati |
kimucyate mahābhāga vada tāmasatāmasaḥ |
kriyante pūrvamevaitāḥ kena saṃjñāḥ pare pade || 11 ||
[Analyze grammar]

mantrī vadiṣyati |
jantoḥ sāvayavasyeha hastādyavayavā yathā |
tathā navayavasyaivamātivāhikatātmanaḥ || 12 ||
[Analyze grammar]

paścādātmani saivātmā nānāsaṃjñāḥ kariṣyati |
ādhibhautikatānāmni pṛthvyādyā ātivāhike || 13 ||
[Analyze grammar]

svapnābhe'smiñjagadbhāne saṃkalpenātmarūpiṇā |
saṃjñātmanātmarūpeṇa svayaṃ vyavahariṣyati || 14 ||
[Analyze grammar]

tvāmātivāhikākārā yattatsphuritavānnavam |
jātirmahātamasko'yamiti tatrābhidhā kṛtā || 15 ||
[Analyze grammar]

brahmaṇo nirvikārasya vikāriṇa iva prabho |
jātayo jīvatāpattau kalitā vividhābhidhāḥ || 16 ||
[Analyze grammar]

prāthamyenaiva yadbrahma jīvatāmiva gacchati |
tadaiva buddhyā bhoktā tajjātiḥ sāttvikasāttvikī || 17 ||
[Analyze grammar]

vartamāne bhave bhavyaguṇairyuktā tu mānada |
kevalā sāttvikī proktā jātirjātividāṃ varaiḥ || 18 ||
[Analyze grammar]

navā bhavaiścedbahubhirbhogamokṣaikabhāginī |
jātistatprocyate tajjñaiḥ sadbhī rājasarājasī || 19 ||
[Analyze grammar]

vartamāne bhave bhavyaguṇairmuktā tu mānada |
kevalā rājasī proktā jātiḥ svalpabhave bhavet || 20 ||
[Analyze grammar]

prathamātyantabahubhirbhavaiśce'nmokṣagāminī |
jātistatprocyate tajjñaiḥ sadbhistāmasatāmasī || 21 ||
[Analyze grammar]

sāmānyenaiva bahubhirjanmabhirmokṣabhāginī |
kevalā tāmasī proktā jātirjātiviśāradaiḥ || 22 ||
[Analyze grammar]

krameṇānena jātīnāṃ vividhā bhedakalpanā |
tāsāṃ tāmasatāmasyāṃ jātau jāto'si mānada || 23 ||
[Analyze grammar]

bahūni tava janmāni samatītāni tānyaham |
vividhāni vicitrāṇi vīra jānāmi no bhavān || 24 ||
[Analyze grammar]

viśeṣeṇa tvanenaiva vyarthaṃ kālo'tivāhitaḥ |
mahāśavaśarīreṇa tvayānantakhagāminā || 25 ||
[Analyze grammar]

evaṃ tāmasatāmasyā jātyāsi janito yadā |
tadā durlabhamokṣastvaṃ saṃsārakuharāditi || 26 ||
[Analyze grammar]

sindhurvadiṣyati |
āryodāhara kenaiṣā prāgjātirjīyate'dhamā |
yāvattathaiva tiṣṭhāmi syāccettadvada pāvanam || 27 ||
[Analyze grammar]

mantrī vadiṣyati |
na kiṃcana mahābuddhe tadastīha jagattraye |
yadanudveginā nāma pauruṣeṇa na labhyate || 28 ||
[Analyze grammar]

hyastanī duṣkriyābhyeti śobhāṃ satkriyayā yathā |
adyaiva prāktanīṃ tasmādyatnātsatkāryavānbhava || 29 ||
[Analyze grammar]

yo yamarthaṃ prārthayate tadarthaṃ yatate tathā |
so'vaśyaṃ tadavāpnoti na cecchrānto nivartate || 30 ||
[Analyze grammar]

nā yathā yatate nityaṃ yadbhāvayati yanmayaḥ |
yādṛgicchecca bhavituṃ tādṛgbhavati nānyathā || 31 ||
[Analyze grammar]

muniruvāca |
evamuktaḥ sa tenātha sindhuruddhurayā dhiyā |
tadā tatra tathā nāma rāṣṭraṃ tyakṣyatyaśeṣataḥ || 32 ||
[Analyze grammar]

gamiṣyati vanaṃ dūraṃ prārthito'pi hi mantribhiḥ |
nāśrayiṣyati tadbhūyo rājyamucchinnaśātravam || 33 ||
[Analyze grammar]

tiṣṭhataḥ sādhumadhye'sya tadvivekakathāvaśāt |
puṣpāsaṅgādivāmodo vivekaḥ samudeṣyati || 34 ||
[Analyze grammar]

tataḥ kathamidaṃ janma kutaḥ saṃsāra āgataḥ |
itthaṃ vicārasāṃtatyātsa yāsyati vimuktatām || 35 ||
[Analyze grammar]

nityaṃ vicāraṇaparo'tha bhavansa sindhuḥ satsaṅgamena padamāpsyati pāvanaṃ saḥ |
tadyatra patramiva vātavidhūyamānaṃ no vastutāṃ vrajati kācana nāma lakṣmīḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: