Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CL

muniruvāca |
evaṃprakārayā yuktyā tenāyaṃ muninā tadā |
tathāhaṃ bodhito yena gato viditavedyatām || 1 ||
[Analyze grammar]

tato'sau na mayā tyaktaściraprārthanayā tayā |
avasattena tatrāsau mṛtasyāpi tathaiva ca || 2 ||
[Analyze grammar]

yenaitanmuninā proktamindūdayaśubhaṃ vacaḥ |
so'yaṃ paśya muniśreṣṭhastava pārśve vyavasthitaḥ || 3 ||
[Analyze grammar]

anenoktamanuktena mamaitanmohaghātinā |
dṛśyapūrvāparajñena yajñenevāttamūrtinā || 4 ||
[Analyze grammar]

agniruvāca |
tadākarṇya vacastasya munervyādho'bhavattadā |
pratyakṣaḥ svapnasargaḥ kimiti khinna iva smayāt || 5 ||
[Analyze grammar]

vyādha uvāca |
aho mahaccitramidaṃ mune manasi duḥsaham |
kathitaṃ me'dya bhavatā bhavatāpāpahāriṇā || 5 ||
[Analyze grammar]

yatsvapnakathitasyeyaṃ jāgratpratyakṣatocyate |
labhyate'pi ca tannāma veda citramidaṃ mune || 7 ||
[Analyze grammar]

kathameṣa mahānsvapnapuruṣaḥ sa munīśvara |
jāgratyapi sthirībhūto bhūto bālamateriva || 8 ||
[Analyze grammar]

evamāścaryamākhyānamucyatāṃ me yathākramam |
kutaḥ kasya kimetadvā paramo hi sa vismayaḥ || 9 ||
[Analyze grammar]

muniruvāca |
tataḥ śrṛṇu mahābhāga vṛttaṃ citraṃ kimatra me |
kathayāmi samāsena sahasā māṃ kuru tvarām || 10 ||
[Analyze grammar]

anenaitattadā tatra varṇitaṃ bodhanāya me |
budho'hamabhavaṃ cāśu mahato'sya tayā girā || 11 ||
[Analyze grammar]

tata etadgirā pūrvaḥ svasvabhāvaḥ smṛto mayā |
avadāto'vadātena nabhaseva tapātyaye || 12 ||
[Analyze grammar]

aho nu so'hamabhavaṃ munirityuditāśayam |
ahamāsaṃ hṛdā sphītātsnāto'vasthitavismayāt || 13 ||
[Analyze grammar]

imāṃ bhogāsthayāvasthāṃ prāpto'smyajña ivādhvagaḥ |
dhāvañchramārtirambvarthī vyarthayā mṛgatṛṣṇayā || 14 ||
[Analyze grammar]

kaṣṭaṃ dṛśyopalambhena bhrāntimātrātmanā satā |
bālo vetālakeneva prājño'pi cchalito hyaho || 15 ||
[Analyze grammar]

aho nu citrametena mithyājñānena valgatā |
nītaḥ sarvārthaśūnyena padavīṃ kāmimāmaham || 16 ||
[Analyze grammar]

athavā yaḥ so'hamapi bhrāntimātraṃ na sanmayaḥ |
tathāpi citraśatatā yannāmāsadviḍambyate || 17 ||
[Analyze grammar]

nāhamasmi na caiveyamidaṃ nāyamapi bhramaḥ |
citraṃ sarvamidaṃ mithyā sarvaṃ ca sadiva sthitam || 18 ||
[Analyze grammar]

kimidānīṃ mayā kāryamiha bandhabhidāntaraḥ |
vidyate me'ṅkuraśchedyaṃ tattāvatsaṃtyajāmyaham || 19 ||
[Analyze grammar]

āstāmetadavidyaiṣā vyartharūpā kimetayā |
bhrāntyā bhrāntirasadrūpā tyaktaivaiṣā mayādhunā || 20 ||
[Analyze grammar]

upadeṣṭā munirayameṣo'tra bhrāntimātrakam |
brahmaivāhamivābhāti rūpametaddivābhravat || 21 ||
[Analyze grammar]

tadevaṃ tāvaduditajñānaṃ vakṣye mahāmunim |
iti saṃcintya sa munistatra prokta idaṃ mayā || 22 ||
[Analyze grammar]

munināyaka gacchāmi taccharīramidaṃ nijam |
draṣṭuṃ yacca pravṛtto'smi śarīraṃ tadapīkṣitum || 23 ||
[Analyze grammar]

ityākarṇya sa māmāha hasanmunivarastadā |
kutastau bhavato dehau tau sudūrataraṃ gatau || 24 ||
[Analyze grammar]

gacchātmanaiva vā paśya vṛttāntaṃ vṛttakovida |
paśya tāvadyathāvṛttaṃ dṛṣṭāntaṃ jñāsyasi svayam || 25 ||
[Analyze grammar]

iti saṃcintya taṃ dehaṃ vidaṃ bhūsattayā''smikam |
tyaktvā cidātmā tatprāṇātpavane yojito mayā || 26 ||
[Analyze grammar]

prāktanaṃ dehamālokya yāvadāyāmyahaṃ mune |
ihaiva tāvatsthātavyamityuktvāhaṃ gato'nilam || 27 ||
[Analyze grammar]

atha vātarathārūḍho gaganaṃ bhrāntavānaham |
puṣpāmoda ivānantaṃ gatvā ca tvarayā ciram || 28 ||
[Analyze grammar]

tataściramapi bhrāntvā yadā galavilaṃ calan |
ahaṃ na prāptavāṃstasya kiṃcidasyāśayasthitaḥ || 29 ||
[Analyze grammar]

tadā khedamupāyātaḥ paramaṃ punarāgataḥ |
idameva jagajjālamahamālānamātmanaḥ || 30 ||
[Analyze grammar]

ihemaṃ labdhavānagre tato munimanuttamam |
pṛṣṭavānahamekāgrastata evamidaṃ gṛhe || 31 ||
[Analyze grammar]

kimetadbhagavanbrūhi pūrvāparavidāṃvara |
tvaṃ paśyasi yathāvṛttamuttamajñānacakṣuṣā || 32 ||
[Analyze grammar]

yasya dehaṃ praviṣṭo'haṃ sa ca madvapureva ca |
kva tāvubhau gatau dehau na labdhau kena hetunā || 33 ||
[Analyze grammar]

mayāticiramābhogi bhrāntaṃ saṃsāramaṇḍalam |
sthāvarādā''tmanaḥ kasmātprāptaṃ galabilaṃ na tat || 34 ||
[Analyze grammar]

gatveti pṛṣṭaḥ sa muniḥ samuvāca mahāśayaḥ |
jānāsi tatsvayaṃ kasmāditi tāmarasekṣaṇa || 35 ||
[Analyze grammar]

etadālokayasi cetsvayaṃ yogaikasaṃvidā |
tatpaśyasyeva niḥśeṣaṃ yathā karatalāmbujam || 36 ||
[Analyze grammar]

tathāpi yadi śuśrūṣā tavāsti vacasā mama |
tadidaṃ śrṛṇu vakṣyāmi yathāvṛttamakhaṇḍitam || 37 ||
[Analyze grammar]

tapastāmarasoṣṇāṃśuḥ kalyāṇakamalākaraḥ |
jñānābjasya harernābhirnāsti tāvadayaṃ bhavān || 38 ||
[Analyze grammar]

sa tvaṃ kadācittapasi sthitaḥ svapnadidṛkṣayā |
kasyaciddhṛdayaṃ jantoḥ praviṣṭaḥ puṣṭasaṃvidā || 39 ||
[Analyze grammar]

yattvaṃ praviṣṭo hṛdayaṃ tatredaṃ bhuvanatrayam |
dṛṣṭavānasi vistīrṇaṃ rodasī vipulodaram || 40 ||
[Analyze grammar]

iti tvayi ciraṃ vyagre dehastasya tathāpi ca |
sa saṃsuptākṛtiryatra sthitastatra mahāvane || 41 ||
[Analyze grammar]

lagno'gnirdhūmadhūmrābhrasāmbarāmbaraḍambaraḥ |
valadvalacalālātacakrasūryendumaṇḍalaḥ || 42 ||
[Analyze grammar]

dagdhābhrabhasmasaṃpūrṇadhūmābhrāsitakambalaiḥ |
ānīlākāśadalapairiva saṃchāditāmbaraḥ || 43 ||
[Analyze grammar]

darīgṛhaviniṣkrāntasiṃhanirhrādatarjitaiḥ |
sphuṭaiścaṭacaṭāsphoṭairjaḍīkṛtadigantaraḥ || 44 ||
[Analyze grammar]

tālītamālamālānāṃ gatānāmagnivṛkṣatām |
pātairutpātavahnyabhrakavatkarakarairghanaḥ || 45 ||
[Analyze grammar]

dūradeśagatairdṛṣṭasthirasaudāmanīdhiyā |
dravatkanakaniṣyandakuṭṭimaṃ vyoma darśayan || 6 ||
[Analyze grammar]

kaṇaistārāgaṇaṃ kāntairvyomni dviguṇatāṃ nayan |
vakṣaḥsthabālavanitānayanānandanandanaḥ || 47 ||
[Analyze grammar]

jvālādhamadhamāśabdapradhmātagaganodaraḥ |
darīgṛhaviniṣkrāntabhrāntonnidravanecaraḥ || 48 ||
[Analyze grammar]

ardhadagdhadravatsiṃhamṛgavyādhavihaṃgamaḥ |
kvathatsaraḥsaritsrotorandhitogravanecaraḥ || 49 ||
[Analyze grammar]

valajjvālājvaladbālacamarīcārucañcuraḥ |
dahyamānavanaprāṇimedogandhāvṛtāmbudaḥ || 50 ||
[Analyze grammar]

tena kalpāgnikalpena valgatā vanavahninā |
sayuṣmadāśramo dagdhaḥ sarpeṇeva prasarpatā || 51 ||
[Analyze grammar]

vyādha uvāca |
tatra tasyāgnidāhasya hetuḥ kaḥ prākṛto mune |
tadvanaṃ te baṭuvarāḥ sarvaṃ naṣṭaṃ kathaṃ saha || 52 ||
[Analyze grammar]

muniruvāca |
saṃkalpakamanaspandaḥ saṃkalpādikṣayodaye |
yathā heturnirāspando'cirāddhi trijagattathā || 53 ||
[Analyze grammar]

hṛdaye ca vanānte ca kṣobhākṣobheṣu kāraṇam |
yathā spando'cirātspandastathā trijagatāmiha || 54 ||
[Analyze grammar]

dhātuḥ saṃkalpanagaraṃ jagattatspandanaṃ tviha |
prajodayakṣayakṣobhavarṣāvarṣādikāraṇam || 55 ||
[Analyze grammar]

brahmādimānaso'pyasya so'pyanyatra cidambare |
ityaparyavasāneyaṃ śāntaikā cinnabhogatiḥ || 56 ||
[Analyze grammar]

citinabhasi cinnabhaḥśrīḥ kacatīti nirāmayā viduṣām |
mūrkhāṇāṃ tu yathaiṣā yādṛgvā tanmayīha na sat || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CL

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: