Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXLIX

vyādha uvāca |
anantaraṃ mune brūhi tattattvaṃ jāgatasya te |
kiṃ vṛttamuruvṛttāntaśatanirvāṇasaṃsṛteḥ || 1 ||
[Analyze grammar]

muniruvāca |
tataḥ śrṛṇu tadā sādho tasmiṃstaddhṛdayaujasi |
apūrvaṃ eva vṛttāntaḥ ko vṛtto vṛttasaspṛha || 2 ||
[Analyze grammar]

tathā mama ca tatrasthavismṛtātmacamatkṛteḥ |
abhyavartata vai kālo ṛtusaṃvatsarātmakaḥ || 3 ||
[Analyze grammar]

kalatrarañjitamatermama varṣāṇi ṣoḍaśa |
tatra tāni vyatītāni gṛhasthāśramato'mateḥ || 4 ||
[Analyze grammar]

kadāciccājagāmātha gṛhamugratapā mama |
munirmānyo mahābodho budho'tithitayā tathā || 5 ||
[Analyze grammar]

so'tra saṃpūjitastuṣṭaḥ suptavānbhuktavāṃstataḥ |
idamaṅga mayā pṛṣṭo vimṛśya janatākramam || 6 ||
[Analyze grammar]

bhagavanbhūribodho'si jānāsi jagato gatīḥ |
yasmādadṛṣṭakrodho'si sukhe gṛhṇāsi no ratim || 7 ||
[Analyze grammar]

sukhaduḥkhānyupāyānti karmabhiḥ karmaśālinām |
śubhāśubhaiḥ śaratkāle sasyānīva phalārthinām || 8 ||
[Analyze grammar]

samamevāśubhaṃ karma kimimāḥ sakalāḥ prajāḥ |
kurvantyāsāṃ yadā yānti doṣāḥ sarvādayaḥ samam || 9 ||
[Analyze grammar]

durbhikṣāvagrahotpātaṃ sarvādi samameva kim |
janajālasya phalati samānā kasya duṣkriyā || 10 ||
[Analyze grammar]

ityākarṇya samālokya smayamāna ivonmanāḥ |
sa uvāca vaco vandyamamṛtasyandasundaram || 11 ||
[Analyze grammar]

anyamuniruvāca |
sādho sādhu viviktāntaḥkaraṇe yattu kāraṇam |
sadvāsadvāsya dṛśyasya kasmājjānāsi kathyatām || 12 ||
[Analyze grammar]

saṃsmarātmānamakhilaṃ kastvaṃ kveha sthito'si ca |
kvāhaṃ vā kimidaṃ dṛśyaṃ kiṃ sāraṃ kiṃcideva ca || 13 ||
[Analyze grammar]

svapnamātramidaṃ bhāti kila kasmānna vetsi bho |
ahaṃ svapnanaro yatte tvaṃ svapnapuruṣopamaḥ || 14 ||
[Analyze grammar]

anākāramanākhyeyamanādyamapakalpanam |
idaṃ cinmātrakācasya kācakacyaṃ jagatsthitam || 15 ||
[Analyze grammar]

rūpamīdṛśamevāsya cinmātrasyāstyakṛtrimam |
sarvagasya yadetadyadyatra vetyasti tatra tat || 16 ||
[Analyze grammar]

sakāraṇatvakalanātsarvamasya sakāraṇam |
akāraṇatvakalanādasya sarvamakāraṇam || 17 ||
[Analyze grammar]

āsāṃ prajānāṃ tvasmākaṃ virāḍātmā sa ātataḥ |
vayaṃ hṛdi sthitā yasya sa cāsmaccidvaśāditaḥ || 18 ||
[Analyze grammar]

bhaviṣyatyaparo'nyāsāṃ virāḍātmā sa eva ca |
kāraṇaṃ sukhaduḥkhānāṃ bhāvābhāvātmakarmaṇām || 19 ||
[Analyze grammar]

virāḍdhātuvikāreṇa viṣamaspandanādinā |
tadaṅgāvayavasyāsya janajālasya vai samam || 20 ||
[Analyze grammar]

durbhikṣāvagrahātītamāyāti śamameti vā |
yasmādvirājo yā sattā sā sargasyāsya sargatā || 21 ||
[Analyze grammar]

kākatālīyavatsādho keṣucidduṣṭakarmasu |
samaṃ patati duḥkhādi pādapeṣvaśaniryathā || 22 ||
[Analyze grammar]

karmakalpanayā saṃvit svakarmaphalabhāginī |
karmakalpanayonmuktā na karmaphalabhāginī || 23 ||
[Analyze grammar]

yā yā yatra yathodeti kalpanālpāthavādhikā |
sā sā tatra tathaivāste sahetukamahetukam || 24 ||
[Analyze grammar]

nāstyeva svapnamaye kāraṇasahakāri kāraṇādipure |
tasmāttadanādi śivaṃ cetanamajaraṃ paraṃ brahma || 25 ||
[Analyze grammar]

eṣa svapnabhramo nāma bhāti kaścidakāraṇam |
kaścitsakāraṇo bhāti śūnyaḥ sadasadātmakaḥ || 26 ||
[Analyze grammar]

kākatālīyavadbhānti svapnāḥ sakalasaṃvidaḥ |
tābhyastulyopalambhatvānnānyajjagadidaṃ tatam || 27 ||
[Analyze grammar]

sakāraṇatayā rūḍhamiha yattatsakāraṇam |
akāraṇatayā rūḍhamiha yattadakāraṇam || 28 ||
[Analyze grammar]

kāryakāraṇamayakramoditaṃ svapna eṣa citibhānamātrakaṃ |
jāgradākhyamahataḥ svabhāvakaṃ tena śāntamakhilaṃ paraṃ viduḥ || 29 ||
[Analyze grammar]

satyakāraṇakā bhāvāḥ ke te śrṛṇu mahāmate |
kāraṇaṃ kiṃ svabhāvānāṃ kimihākāśakāraṇam || 30 ||
[Analyze grammar]

pṛthvyāderghanapiṇḍatvasargādeḥ kiṃ ca kāraṇam |
kiṃ kāraṇamavidyāyāḥ kāraṇaṃ kiṃ svayaṃbhuvaḥ || 31 ||
[Analyze grammar]

sargādau kāraṇaṃ kiṃ syādvāyūnāṃ tejasāṃ ca kim |
kimapāṃ vedanāmātrarūpāṇāṃ gaganātmakam || 32 ||
[Analyze grammar]

piṇḍagrahe dehalābhe mṛtānāṃ kiṃ ca kāraṇam |
evameva pravartante sargāḥ prathamato'khilāḥ || 33 ||
[Analyze grammar]

evameva pravartante jagatyāvalayanti ca |
cakrakāṇīva nabhasi cirasaṃprekṣaṇādṛśā || 34 ||
[Analyze grammar]

evameva pravṛttena sargeṇa brahmarūpiṇā |
paścātsvasyaiva rūpasya saṃjñāḥ pṛthvyādikāḥ kṛtāḥ || 35 ||
[Analyze grammar]

vātaspandavadābhānti sargāḥ pūrvaṃ cidambare |
svayameva ca kurvanti dehakāraṇakalpanāḥ || 36 ||
[Analyze grammar]

yadyathā kalpyate dhatte tattathā niyatirvapuḥ |
kalpitāyāściteryasmādevametannijaṃ vapuḥ || 37 ||
[Analyze grammar]

yadyadbhānātmakaṃ rūpaṃ prathamaṃ cetitaṃ citā |
svato'hameva cityeva tadadyāpi tathā sthitam || 38 ||
[Analyze grammar]

punaranyena yatnena tadutkṛṣṭena saiva cit |
śaktā tadanyathākartuṃ yatnena mahatā punaḥ || 39 ||
[Analyze grammar]

kalpyate kāraṇaṃ yatra tatra kāraṇasāratā |
na kalpyate vidā yatra kāraṇaṃ tadakāraṇam || 40 ||
[Analyze grammar]

vātyāvartavadābhātamidaṃ prathamamātatam |
asadeva yathā bhātaṃ tathaivādyāpi saṃsthitam || 41 ||
[Analyze grammar]

saṃbhūya kecana śubhāśubhamātmakarma kurvanti tasya sadṛśaṃ phalamāpnuvanti |
saṃprāpnuvanti ca śilāśanivacca kecidduḥkhaṃ tvakāraṇakameva sahasrasaṃkhyāḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXLIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: