Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXLIV

muniruvāca |
sarvathābhāvabhāveṣu svapnasaṃvedanātmasu |
nityāpratigharūpeṣu kiṃ baddhaṃ kiṃ vimucyate || 1 ||
[Analyze grammar]

khe dṛṣṭibhāsāṃ sphuraṇaṃ yādṛśaṃ tādṛśaṃ jagat |
viparyasyatyaviratamabodhāllakṣyate sthiram || 2 ||
[Analyze grammar]

yadyathā purasaṃsthānaṃ ciraireti tadanyatām |
jagadapyevamaniśaṃ vāryāvartavivartavat || 3 ||
[Analyze grammar]

bhūmyambvambaraśailādi bhavatyasadidaṃ kṣaṇāt |
tasminneva kṣaṇodantairyugakalpābhidhāḥ kṛtāḥ || 4 ||
[Analyze grammar]

jagatsvapna ivāśeṣamasadapyanubhūyate |
yannāsti cettanniḥśeṣaṃ cidevetthaṃ kacatyalam || 5 ||
[Analyze grammar]

yathedaṃ no jagattadvacchatānāṃ khe śatāni hi |
nṛṇāṃ paśyantu teṣāṃ tu nānyonyamanubhūtayaḥ || 6 ||
[Analyze grammar]

sarobdhikūpamekānāṃ dṛṣṭāḥ pratyekamāspade |
na te'nyonyaṃ vidantyanyāṃ dṛśyādiniyatiṃ kvacit || 7 ||
[Analyze grammar]

yathā janaśatasvapnanagarāṇyekamandire |
tathā jaganti khe bhāntikhāni no santyasanti no || 8 ||
[Analyze grammar]

kacanti nṛśatasvāpnapurāṇyekagṛhe yathā |
na ca nāma kacantyevaṃ santyasanti jaganti khe || 9 ||
[Analyze grammar]

ciccamatkāramātraṃ svaṃ svātmāṅgaṃ dṛśyamadvayam |
sarūpameva nīrūpaṃ sakāraṇamakāraṇam || 10 ||
[Analyze grammar]

dadhatyāścitsvabhāvāyāḥ saṃskārādyabhidhāḥ kṛtāḥ |
pratimāyāḥ prabhāvinyā na saṃskārādayaḥ pṛthak || 11 ||
[Analyze grammar]

apūrvatvātsmṛtiḥ svapnaḥ saṃkalpārthānubhūtiṣu |
svamṛtyanubhavādyāstu dṛṣṭārthasadṛśīṣu ca || 12 ||
[Analyze grammar]

idaṃ sargātma sargādau pratimeva vijṛmbhate |
cidbhāmātrātmikā svacchā nānyannāmopapadyate || 13 ||
[Analyze grammar]

brahmaiva bhāti jagadityuktamuktyānayā bhavet |
na ca bhātaṃ navaṃ tacca brahmaivedamataḥ sthitam || 14 ||
[Analyze grammar]

kāraṇaṃ kāryamityuktaḥ sa pūrvaḥ sa viśiṣyate |
saṃskāra iti tenaiṣa saṃskāraḥ kṛtirucyate || 15 ||
[Analyze grammar]

tatsvapnādāvapūrvo'rtho dṛṣṭānta iti bhāti yaḥ |
sasaṃskārādināmokto na bāhyo'rthosti cetasi || 16 ||
[Analyze grammar]

vastu dṛṣṭaṃ na dṛṣṭaṃ ca saccāste cetaneva khe |
svabhāvādbhāti svātmāpi dṛṣṭavaccātijṛmbhate || 17 ||
[Analyze grammar]

vedāntārthātmakaṃ pūrvasargābhāvaṃ pravartate |
tato vedyavyavasthā jñaiḥ kriyate svārthasiddhaye || 18 ||
[Analyze grammar]

svapne tu jāgratsaṃskāro yastajjāgratkṛtaṃ navam |
ajāgrajjāgradābhāsaṃ kṛtamityeva tadvidaḥ || 19 ||
[Analyze grammar]

tato vāyāvivāspandāścitte bhāvāḥ sthitāḥ svataḥ |
te svataḥ saṃpravartante kātra saṃskārakartṛtā || 20 ||
[Analyze grammar]

ekaṃ tathā ca cinmātraṃ svapne lakṣātma tiṣṭhati |
punarlakṣādyataḥ svapna ekamāste suṣuptakam || 21 ||
[Analyze grammar]

cidvyomni svapnasaṃvittiryā saiva jagaducyate |
suṣuptaṃ pralayaḥ proktastasmānnyāyo'yameva san || 22 ||
[Analyze grammar]

ekameva cidākāśaṃ sākāratvamanekakam |
svarūpamajahaddhatte yatsvapna iva tajjagat || 23 ||
[Analyze grammar]

evaṃ citparamāṇvantarjagadbhāvamidaṃ sthitam |
tadananyātma cābhogi svapnādarśataleṣviva || 24 ||
[Analyze grammar]

cidvyoma saṃvinmātraṃ yatparamāṇuvadātatam |
anādimadhyaparyantaṃ tadeva jagaducyate || 25 ||
[Analyze grammar]

tasmādyatra cidākāśamanantaṃ satataṃ sthitam |
tatrāstīti jagadbhānaṃ tadaṅgānanyarūpi yat || 26 ||
[Analyze grammar]

cinmātra eva bhuvanaṃ tvamahaṃ cinmayaṃ jagat |
iti nyāyājjagadyāti paramāṇūdare'pyajam || 27 ||
[Analyze grammar]

tasmādahaṃ parāṇvātmā samastajagadākṛtiḥ |
sarvatraiva ca tiṣṭhāmi paramāṇūdare'pi ca || 28 ||
[Analyze grammar]

cinmātraparamāṇuḥ sañjagadātmāpyayaṃ nabhaḥ |
yatra tiṣṭhāmyahaṃ tatra paśyāmi bhuvanatrayam || 29 ||
[Analyze grammar]

ahaṃ citparamāṇvātmā tena citparamāṇunā |
ekatāmāgato vāri vāriṇeva tadīkṣaṇāt || 30 ||
[Analyze grammar]

tadojaḥ saṃpraviśyāhaṃ sthitastadanubhūtivat |
antasthatrijagadrūpo yathābje bījamaṅkure || 31 ||
[Analyze grammar]

tatra me trijagadrūpamantaḥ kacitamātmani |
tathā tanna tu tadvāhye vidyate kenacitkvacit || 32 ||
[Analyze grammar]

yatra yatra yadā bhāti svapne jāgraditīha vā |
sabāhyābhyantaraṃ dṛśyaṃ nijaṃ cidbhānameva tat || 33 ||
[Analyze grammar]

bhāti svapne yadā jantorjagadānandamātatam |
cidaṇoreva tadbhānamātmanastatpadātmanā || 34 ||
[Analyze grammar]

vyādha uvāca |
akāraṇaṃ ceddṛśyaṃ tatkathametatprasidhyati |
sakāraṇaṃ ceddṛśyaṃ tatsvapne sargādidhīḥ kutaḥ || 35 ||
[Analyze grammar]

muniruvāca |
akāraṇaka evāyaṃ sarga ādau pravartate |
samastakāraṇābhāvādyataḥ sargātmacinnabhaḥ || 33 ||
[Analyze grammar]

akāraṇānāṃ bhāvānāmatyantāsaṃbhavādiha |
kvacitsapratighaḥ sargo na saṃbhavati kaścana || 37 ||
[Analyze grammar]

brahmedamitthamābhāti bhāsvaraṃ citsvabhāvataḥ |
sargādiśabdaparyāyamādyantaparivarjitam || 38 ||
[Analyze grammar]

ityakāraṇake sarge kacati brahmarūpiṇi |
parasyāvathavābhāse nityātmāvayavātmanā || 39 ||
[Analyze grammar]

anānātve'pi nānātve brahmaṇyabrahmarūpiṇi |
anākāre'pi sākāre kacatyapratighaṃ prati || 40 ||
[Analyze grammar]

tadbrahmaiva nirākāraṃ cidrūpatvātsphuradvapuḥ |
sākāramiva bhātātma bhūtvā sthāvarajaṃgamam || 41 ||
[Analyze grammar]

devarṣimunibhārūpaṃ karoti niyatiṃ kramāt |
vidhīṃśca pratiṣedhāṃśca deśakālakriyādikān || 42 ||
[Analyze grammar]

bhāvābhāvagrahotsargasthūlasūkṣmacarācarāḥ |
arthā vyabhicarantyete niyatirnākhilāstataḥ || 43 ||
[Analyze grammar]

tataḥ prabhṛti bhāvānāṃ sakāraṇakatāṃ vinā |
saikatādiva tailānāṃ na saṃbhavati saṃbhavaḥ || 44 ||
[Analyze grammar]

niyatirnāyakaścaiva brahmataścāṅgamātmanā |
svāṅgena saṃyamayati kareṇeva nijaṃ karam || 45 ||
[Analyze grammar]

abuddhipūrvaṃ cānicchamevameva pravartate |
kākatālīyavatspandādāvartā iva vāriṇi || 46 ||
[Analyze grammar]

saṃniveśo hi niyatistāṃ vinā pratighodayam |
brahma sthātuṃ na śaknoti tacca sarvātmatākṣayam || 47 ||
[Analyze grammar]

evaṃ sakāraṇaṃ sarvaṃ sarvadā dṛśyamaṇḍalam |
yasya sarge yataḥ kālāttataḥ prabhṛti taṃ prati || 48 ||
[Analyze grammar]

bhātyakāraṇakaṃ brahma sargātmāpyabudhaṃ prati |
taṃ pratyeva ca bhātyeṣa kāryekāraṇadṛgbhramaḥ || 49 ||
[Analyze grammar]

kākatālīyavatsarge sthite tvāvṛttivṛttivat |
idamitthamidaṃ netthamitīyaṃ niyatiḥ sthitā || 50 ||
[Analyze grammar]

sakāraṇatvaṃ bhāvānāmavaśyaṃbhāvini krame |
jāgratsvapnadṛśo neha saṃbhavantyapakāraṇāḥ || 51 ||
[Analyze grammar]

yathā svapne'khilāmambusaṃkṣobhātpralayabhramāḥ |
dṛśyate kāraṇaṃ tatra śrūyatāmanubhūyatām || 5 ||
[Analyze grammar]

sarvavastuṣu kacanti sarvadā yuktayaḥ sphaṭikaśuktayo yathā |
bhāvanānubhava eva sa svayaṃ śaktimāñjayati jīvitātmakaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXLIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: