Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXLIII

muniruvāca |
sarveṣāmeva dharmāṇāṃ karmaṇāṃ śarmaṇāmapi |
paṇḍitaḥ puṇḍarīkāṇāṃ mārtaṇḍa iva maṇḍanam || 1 ||
[Analyze grammar]

ātmajñānavido yānti yāṃ gatiṃ gatikovidāḥ |
paṇḍitāstatra śakraśrīrjarattṛṇalavāyate || 2 ||
[Analyze grammar]

pātāle bhūtale svarge sukhamaiśvaryameva vā |
na tatpaśyāmi yannāma pāṇḍityādatiricyate || 3 ||
[Analyze grammar]

paṇḍitasya yathābhūtā vastudṛṣṭiḥ prasīdati |
dṛgivendau nirambhode sakalāmalamaṇḍale || 4 ||
[Analyze grammar]

idaṃ dṛśyamavidyātma brahma saṃpadyate kṣaṇāt |
budhasya bodhātsragdāma sarpatvamiva śāmyati || 5 ||
[Analyze grammar]

yatsthitaṃ brahmaṇi brahma kṛtāstenaiva satyatā |
svabhāvaikātmikāḥ saṃjñā dehasargakṣayādikāḥ || 6 ||
[Analyze grammar]

sargo vidyata evāyaṃ na yatra kila kiṃcana |
tasya dharmāṇi karmāṇi na caivākṣaramālikā || 7 ||
[Analyze grammar]

pṛthvyādi saṃbhavati cettatsakāraṇamastu tat |
tadeva yatra nāstyeva tatra kiṃ tasya kāraṇam || 8 ||
[Analyze grammar]

brahmaṇaḥ pratibhātaṃ yattadidaṃ jagaducyate |
tenaiva kuta etāni pṛthvyādīni kva kāraṇam || 9 ||
[Analyze grammar]

svapnadraṣṭurdṛśyanṛṇāmasti kālpanikaṃ yathā |
na vāstavaṃ pūrvakāmaṃ jāgratsvapne tathā nṛṇām || 10 ||
[Analyze grammar]

yathā prākkarma puṃstve ca svapne puṃsāṃ na vidyate |
iha jāgratsvapnanṛṇāṃ bhātānāmapi no tathā || 11 ||
[Analyze grammar]

jīvaḥ sarveṣu sargeṣu svapnārthānnikhilānmithaḥ |
prākkarmasatvaṃ mithyātma yathāvāsanameṣu ca || 12 ||
[Analyze grammar]

sargādāvatha dehānte bhānti svapnārthavanmithaḥ |
yathāsaṃvedanaṃ jīvāḥ santo'santaśca tena te || 13 ||
[Analyze grammar]

yathāsaṃvedanaṃ sarve bhānti bhāvayatastataḥ |
te santyātmanyapi svapne jāgratīvārthadā mithaḥ || 14 ||
[Analyze grammar]

saṃkalpasaṃvidagrasthavastuniṣṭhatayā'sphuṭam |
phalaṃ cāpnoti te svapne lokaniṣṭhatayā'sphuṭaḥ || 15 ||
[Analyze grammar]

śuddhā saṃvitsvabhāvasthā yatsvayaṃ bhāti bhāsvarā |
tasyā bhānasya tasyāsya jāgratsvapnābhidhāḥkṛtāḥ || 16 ||
[Analyze grammar]

sargādāvatha dehānte bhātaṃ yadvedanaṃ yathā |
tattathā''mokṣamevāste tadidaṃ sarga ucyate || 17 ||
[Analyze grammar]

jāgratsvapnārthasārthasya saṃvidaśca na bhinnatā |
astyapratigharūpāyāḥ prakāśālokayoriva || 18 ||
[Analyze grammar]

agnyauṣṇyayoriva tathā vātaspandanayoriva |
dravāmbhasorivā''vīci vā śaityānilayoriva || 19 ||
[Analyze grammar]

sarvamapratighaṃ śāntaṃ jagajjātamasanmayam |
itthaṃ sanmayamevāsti nāstyarthena ca saṃyutam || 20 ||
[Analyze grammar]

brahma prodbhūya mṛtvā ca dṛśyānubhavarūpi ca |
cinmātramajaraṃ śāntamekamevāmalaṃ sthitam || 21 ||
[Analyze grammar]

kāryakāraṇatārthānāṃ yā yathā hṛdi kalpitā |
brahmaṇā puruṣeṇeva nagaryantastathaiva sā || 22 ||
[Analyze grammar]

brahmaṇo hṛdi sargo'yaṃ hṛdi te svapnapūryathā |
kāryakāraṇatā tatra tathāste'bhihitā yathā || 23 ||
[Analyze grammar]

saṃviddhanodare sarge kāryakāraṇatā sthitā |
tathā yathohitā tena tvayā vā kalpanāpuram || 24 ||
[Analyze grammar]

citā saṃkalparūpiṇyā sarge saṃkalpapattane |
tvayaiva sthāpitā saṃsthā kāryakāraṇarūpiṇī || 25 ||
[Analyze grammar]

ākāśa eva kacanaṃ yaccitte svātmarūpiṇī |
niyataṃ saṃniveśatvāttadantaḥ sarga ucyate || 26 ||
[Analyze grammar]

yā saṃvidravyavasthāste hṛdi saṃkalpapattane |
saiṣā svabhāvasaṃsiddhiḥ kāryakāraṇatārthajā || 27 ||
[Analyze grammar]

prathamaṃ yadyathā bhāti cittvamasti tatheha tat |
tasyaiva niyatiḥ kālo deśādītyabhidhā kṛtā || 28 ||
[Analyze grammar]

yā nāmāśu yathā bhāti cetanākāśaśūnyatā |
tayā tathā vastutayā kāryakāraṇatāśritā || 29 ||
[Analyze grammar]

ciccamatkāramātre'sminsargābhe bhāvarūpiṇi |
pūrvaṃ bhāvāḥ pravartante paścātsargābhidhā vidaḥ || 30 ||
[Analyze grammar]

śūnyatāstrijagadrūpāstathā cidvyomani sthitāḥ |
ananyāḥ pavane saumye spandasattā yathā nijāḥ || 31 ||
[Analyze grammar]

vyomni sauṣiryanaibiḍyaṃ yathā nīlamiti sthitam |
citi cetananaiviḍyaṃ tathā sarga upasthitam || 32 ||
[Analyze grammar]

ābhāta eva bhāte'sminkṛcchrātsarge visargatā |
budhyate rajjubhujage rajjurūpaṃ yathā punaḥ || 33 ||
[Analyze grammar]

mṛtaḥ sa svapnavatsarvaḥ saṃpaśyati pṛthagjagat |
taccānyadidamanyacca nityāpratighamambaram || 34 ||
[Analyze grammar]

vyādha uvāca |
parataḥ sukhaduḥkhārthaṃ dehaḥ saṃpadyate katham |
kimasya hetuḥ ke vāsya hetavaḥ sahakāriṇaḥ || 35 ||
[Analyze grammar]

kurvanti dharmādharmāścettena pratigharūpiṇā |
tadasyāpratighaṃ rūpaṃ kurvantītyasamañjasam || 36 ||
[Analyze grammar]

muniruvāca |
dharmādharmau vāsanā ca karmātmā jīva ityapi |
paryāyaśabdabhāro'tra kalpyate na tu vāstavaḥ || 37 ||
[Analyze grammar]

cittvātkalpitacittvena svayaṃ cinnabhasātmani |
kṛtāni nāmānyetāni kaścidastīti cetasā || 38 ||
[Analyze grammar]

saṃvidātmā svayaṃ cittvāddehaṃ vetti khameva khe |
mṛtvā santaṃ santamiva saṃkalpasvapnayoriva || 39 ||
[Analyze grammar]

svayaṃ svapna ivābhāti mṛtasya paralokadhīḥ |
tameva paśyati ciraṃ na tatrāpyasti satyatā || 40 ||
[Analyze grammar]

mṛtaṃ nirmāti cedanyaḥ kathaṃ vāsya smṛtirbhavet |
kathaṃ vā syātsa evāsau cetanatvaṃ tameva kham || 41 ||
[Analyze grammar]

mṛtau na jāyate tasmāccetasaiva sa kevalam |
ihāyamitthamityeva vetti khe vāsanātmakam || 42 ||
[Analyze grammar]

svameva bhāvamabhyastamāste so'nubhavaṃściram |
sphuṭapratyayavāṃstvatra satyamityeva vettyalam || 43 ||
[Analyze grammar]

khātmā khameva tatraiva svapnābhaṃ dṛśyamāharan |
punaḥ svamaraṇaṃ vetti punarjanma punarjagat || 44 ||
[Analyze grammar]

alīkajālamevaṃ khe paśyanpratyekamāsthitaḥ |
paśyatyācārayatyatti kiṃcitkaścinna kasyacit || 45 ||
[Analyze grammar]

ityevaṃ jagatāṃ santi koṭīnāṃ koṭikoṭayaḥ |
parijñātāstu tā brahma kevalaṃ dṛśyamanyathā || 46 ||
[Analyze grammar]

tābhirna kasyacitkiṃcidāvṛtaṃ na ca santi tāḥ |
tāsāṃ ca vetti pratyekamidameva jagattviti || 47 ||
[Analyze grammar]

bhūtāni tāsāṃ pratyekaṃ tathaivānyonyamāsthite |
satyānyevāsatyadṛṣṭyā satyadṛṣṭyā tvajaṃ padam || 48 ||
[Analyze grammar]

sadyadviditavedyasya tadajñasyāsadakṣayam |
asadyatsaṃprabuddhasya tatsadajñasya susphuṭam || 49 ||
[Analyze grammar]

citeryadyadyathā bhānaṃ tattatsatyaṃ yathā yataḥ |
sadrūpāṇi samagrāṇi bhūtānīmānyato mithaḥ || 50 ||
[Analyze grammar]

nityamanyonyasatyāni tāni tānyeva vāpyataḥ |
kila saṃvidvinirṇeyaṃ rūpamapratighaṃ yataḥ || 51 ||
[Analyze grammar]

saṃvinmātravinirṇeyaṃ kānyatā nānyatā kathā |
yathāsaṃvedanaṃ bhāte vastvaughe kva dvitaikate || 52 ||
[Analyze grammar]

tadevedamidaṃ jñaptestadevedaṃ bhavatyalam |
tadevaitattadeveti bhavejjñapterasatyataḥ || 53 ||
[Analyze grammar]

taccedarthastato jñapternāyaṃ tasyāḥ pṛthak sthitaḥ |
sthite jñaptyātmani tvarthe tvajñaptyāyaṃ tato vrajet || 54 ||
[Analyze grammar]

jñānaṃ yadeva tajjñeyaṃ jñeyasyāsaṃbhavātpṛthak |
yathā jñānamato jñeyaṃ tanotyātmānamātmanā || 55 ||
[Analyze grammar]

paśyanto'pi milanto'pi pṛthaksargā na kiṃcana |
sata evāsato jñasya mūrkhajñātāṃstu vedmi no || 56 ||
[Analyze grammar]

ekaṃ prabodhataḥ sarve cinmātraṃ tāvadātmakham |
tadevānekasaṃvittyā sahasraṃ cijjaḍātmanām || 57 ||
[Analyze grammar]

ekaṃ tathā ca cinmātraṃ svapne lakṣātma tiṣṭhati |
punarlakṣātma tatsvapnādekamāste suṣuptake || 58 ||
[Analyze grammar]

cidvyomni svapnasaṃvittiryā saiva jagaducyate |
suṣuptaṃ pralayaḥ proktastasmānnyāyo'yameva san || 51 ||
[Analyze grammar]

ekaiva saṃvinnānātvaṃ nṛlakṣatvaṃ ca gacchati |
śūnyatvaṃ ca tathārthatvaṃ svapnasaṃkalpayoriva || 60 ||
[Analyze grammar]

idamapratighaṃ sarvaṃ kila vedanamātrakam |
śuddhaṃ tadvadyathā yatra bhāti tatra tathā bhavet || 61 ||
[Analyze grammar]

ekaiva saṃvitsargādau bhavatyagnyambukhādikam |
pṛthvyādi tāvatsargārthaṃ svapnasaṃkalpayoriva || 62 ||
[Analyze grammar]

saṃvidākāśarūpaiva bhāti pṛthvyādināmikā |
yattadeva khamevedaṃ jagadityeva bhāsate || 63 ||
[Analyze grammar]

saṃvitsapratighaṃ bhāti bhāti cāpratighaṃ tathā |
na vastutastu pratighā saṃvitsānte nivartate || 64 ||
[Analyze grammar]

yāsi pūrvāṃ paścimāṃ ca diśaṃ vetsi ciraṃ vidan |
pratighaṃ nāma te nāsti na ca sapratighā kvacit || 65 ||
[Analyze grammar]

dṛṣṭaṃ saṃkalpitaṃ cārthaṃ sahābhyasyati yaściram |
so'vaśyaṃ tadāpnoti na cecchānto nivartate || 66 ||
[Analyze grammar]

yāsi pūrvāṃ paścimāṃ ca diśaṃ veti ciraṃ vidan |
ya āste yātyasau tattāmanyastyaktvā tu netarām || 67 ||
[Analyze grammar]

dṛṣṭaḥ saṃkalpitaścārthaḥ syāmityacalasaṃvidaḥ |
dvayaṃ bhavedvayaṃ naśyatyanyasyācalasaṃvidaḥ || 68 ||
[Analyze grammar]

dakṣiṇāduttarāṃ vāśāṃ yāmītyacalasaṃvidaḥ |
dvayaṃ bhaveddvayaṃ naśyatyanyasyācalasaṃvidaḥ || 69 ||
[Analyze grammar]

khe puraṃ syāṃ bhuvi mṛgaḥ syāmityacalasaṃvidaḥ |
dvayaṃ bhavedvayaṃ naśyatyanyadanyattu tajjagat || 70 ||
[Analyze grammar]

ekaṃ prabodhataḥ sarvaṃ cinmātraṃ tāvadātmakham |
tadevānekasaṃvittyā sahasraṃ cijjaḍātmanām || 71 ||
[Analyze grammar]

śarīramastvapratighamatha sapratighaṃ ca vā |
svapnātmako'yaṃ saṃsāro jīvasyeha paratra ca || 72 ||
[Analyze grammar]

etanmlecchādideśeṣu mṛtānāṃ darśanātpunaḥ |
smṛtipūrvaṃ ca kathanātpratyakṣamanubhūyate || 73 ||
[Analyze grammar]

ye mṛtā bhasmasājjātā mlecchadeśeṣu te punaḥ |
āgatya kathayitvārthaṃ gacchantyapratighātmakāḥ || 74 ||
[Analyze grammar]

eṣa cejjīvato dharmastaddeśāntarage jane |
mṛta ityeva buddhe'rthe kasmānnaiva pravartate || 75 ||
[Analyze grammar]

jīvadharmaḥ so'pi saṃścenmṛtadharmo'pi kiṃ na san |
yādṛganubhavastvasminsame nyāyadvaye sthite || 76 ||
[Analyze grammar]

svapnavajjagadābhānamityevaṃ satyakhaṇḍitam |
āryānubhavaśāstrāṇāmanenāstyekavākyatā || 77 ||
[Analyze grammar]

dṛṣṭijālaṃ janaughānāṃ paśyatāmindumandire |
yādṛgapratighaṃ tādṛgjagatsadasadātmakam || 78 ||
[Analyze grammar]

sanmātramātrānuvidhamacchānubhavamātrakam |
cinmātraṃ bhānamātrātma sarvārthātmārthavarjitam || 79 ||
[Analyze grammar]

sarvamapratighaṃ śāntaṃ jagadekaṃ cidambare |
aniṅganamanābhāsamātmanyevātmanāsyatām || 80 ||
[Analyze grammar]

acalā saṃvidevāste sthiraṃ kṛtvā yathā yathā |
tathā tathā bhavatyāśu kimasatkiṃ ca vāpi sat || 81 ||
[Analyze grammar]

śarīrāṇyatha karmāṇi duḥkhāni ca sukhāni ca |
yathā sthitānyupāyāntu yāntu vā kasya kiṃ grahaḥ || 82 ||
[Analyze grammar]

itthamastu sadathānyathāstu vā maiva bhūdbhavatu ko'tra saṃbhramaḥ |
muñca phalguni phale phalāvahaṃ buddhavānasi kṛtaṃ paribhramaiḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXLIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: