Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXLII

muniruvāca |
vartamāne tadā tasminkaṣṭe saṃbhrāntasaṃbhrame |
uhyamāno'hamatyantaṃ khedamabhyāgato'bhavam || 1 ||
[Analyze grammar]

acintayaṃ tatsvapno'yaṃ parasya hṛdaye mama |
tadataḥ parinirvāmi duḥkhaṃ paśyāmi kiṃ mudhā || 2 ||
[Analyze grammar]

vyādha uvāca |
kiṃsvitsyātsvapna ityeva kila saṃdehaśāntaye |
praviṣṭo hṛdayaṃ tasya kiṃ taṃ nirṇītavānasi || 3 ||
[Analyze grammar]

kimetadbhavatāṃ dṛṣṭaṃ hṛdaye kva mahārṇavaḥ |
jaṭhare kalpavātaḥ kiṃ hṛdi kalpānalaḥ katham || 4 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
kathaṃ hṛdi jagannāma kathayeti yathāsthitam || 5 ||
[Analyze grammar]

muniruvāca |
akāraṇatvātsargādāvevānutpādataḥ sphuṭāt |
ajñātau sargaśabdārthāveva na sto manāgapi || 6 ||
[Analyze grammar]

taccaitau sarvaśabdārthau tvajñātau paramātmani |
yatastatpadamajñānajñānātmakamanāmayam || 7 ||
[Analyze grammar]

ataḥ subhaga siddhānte tvatpakṣe bodhamāgate |
maurkhyaśāntāvanādyante pade paramapāvane || 8 ||
[Analyze grammar]

vacmīdaṃ mūḍhasaṃvittau yadida tanna vedmyaham |
vastvavastujamābhātaṃ bodhamātramidaṃ tatam || 9 ||
[Analyze grammar]

kva śarīraṃ kva hṛdayaṃ kva svapnaḥ kva jalādi ca |
kva bodho bodhavicchittiḥ kva janmamaraṇādi ca || 10 ||
[Analyze grammar]

svacchaṃ cinmātramastīha tannāma yadapekṣayā |
sthūlameva khamapyadriraṇūnāṃ nikaṭe yathā || 11 ||
[Analyze grammar]

svabhāvātsa cidākāśaḥ kiṃciccetati cintayā |
khameva vapurākāśaṃ yattadvetti jagattayā || 12 ||
[Analyze grammar]

yathā svapne puratayā cidevābhāti kevalā |
na tu kiṃcitpurādyevaṃ jagaccinmātrameva khe || 13 ||
[Analyze grammar]

idaṃ śāntamanābhātamananyannaitadātmani |
citi dṛśau tamasi khe cakrakādīva bhāti te || 14 ||
[Analyze grammar]

asmākaṃ tu na cābhānaṃ na cāsanna ca sanna kham |
anākāramanādyantamekaṃ cidvyoma kevalam || 15 ||
[Analyze grammar]

bhātyakāraṇakaṃ svapne śuddhau draṣṭaiva kevalaḥ |
tenātra kāraṇābhāvo na draṣṭāsti na darśanam || 16 ||
[Analyze grammar]

śuddhaṃ kimapi tadbhāti svānubhūtamapi sphuṭam |
yadavācyamanādyantamekaṃ dvaitaikyavarjitam || 17 ||
[Analyze grammar]

ekaḥ kālo yathā kalpaḥ prakāśaścobhayātmakaḥ |
bījaṃ vā phalapuṣpāntaṃ brahma sarvātmakaṃ tathā || 18 ||
[Analyze grammar]

yadanyasya mahatkuḍya tadanyasyāmalaṃ nabhaḥ |
dṛṣṭametatsthirasvapnasaṃkalpabhramabhūmiṣu || 19 ||
[Analyze grammar]

svacchaṃ tadā tadātmaikaṃ bhāti cinmātra khaṃ yathā |
svapne jāgṛtivattadvajjāgratsvapne'pi nānyathā || 20 ||
[Analyze grammar]

adṛśye pavane yadvadadṛśyaṃ saurabhaṃ sthitam |
cinmātre'pratighe tadvajjagadapratighaṃ sthitam || 21 ||
[Analyze grammar]

samastamananatyāge yo'si so'si nirāmayaḥ |
bahirantaranantātmā susthito'pi nirantaram || 22 ||
[Analyze grammar]

vyādha uvāca |
bhagavanprāktanaṃ karma keṣāmiha hi vidyate |
keṣāṃ na vidyate tadvadvināpi bhavataḥ katham || 23 ||
[Analyze grammar]

muniruvāca |
sargādiṣu svayaṃ bhānti brahmādyā ye svayaṃbhuvaḥ |
vijñaptimātradehāste na teṣāṃ janmakarmaṇī || 24 ||
[Analyze grammar]

teṣāmasti na saṃsāro na dvaitaṃ na ca kalpanāḥ |
viśuddhajñānadehāste sarvātmānaḥ sadā sthitāḥ || 25 ||
[Analyze grammar]

sargādau prāktanaṃ karma vidyate neha kasyacit |
sargādau sargarūpeṇa brahmaivetthaṃ vijṛmbhate || 26 ||
[Analyze grammar]

yathā brahmādayo bhānti sargādau brahmarūpiṇaḥ |
bhānti jīvāstathānye'pi śataśo'tha sahasraśaḥ || 27 ||
[Analyze grammar]

kiṃtu ye brahmaṇo'nyatvaṃ budhyante sāttvikodbhavāḥ |
abodhā ye tvacidākhyaṃ buddhvā dvaitamidaṃ svayam || 28 ||
[Analyze grammar]

teṣāmuttarakālaṃ tatkarmabhirjanma dṛśyate |
svayameva tathā bhūtaistairavastutvamāśritam || 29 ||
[Analyze grammar]

yaistu na brahmaṇo'nyatvaṃ buddhaṃ bodhamahātmani |
niravadyāsta ete'tra brahmaviṣṇuharādayaḥ || 30 ||
[Analyze grammar]

sarvātma saṃvido'cchatvaṃ brahmātmanyeva saṃsthitam |
tatkvacijjīvavadbhānaṃ svayamātmani paśyati || 31 ||
[Analyze grammar]

yatra vetti tu jīvatvaṃ tatrāvidyeti tiṣṭhati |
tatra saṃsṛtināmnātmā dhatte rūpaṃ tathāsthitam || 32 ||
[Analyze grammar]

svayameva hi kālena buddhvā svaṃ rūpamātmanaḥ |
svayameva svarūpasthaṃ brahmaiva bhavati svayam || 33 ||
[Analyze grammar]

yathā dravatvādambvantareti cāvartatāmiva |
brahma cittvāttathaitīva sargatāmasya sargakam || 34 ||
[Analyze grammar]

brahmabhānamayaṃ sargo na svapno na ca jāgaraḥ |
kasya kānyatra karmāṇi kīdṛśāni kiyanti vā || 35 ||
[Analyze grammar]

vastutaḥ karma nāstyeva nāvidyāsti na sargadhīḥ |
svasaṃvedanataḥ sarvamasadeva pravartate || 36 ||
[Analyze grammar]

brahmaiva sargo bhūtātmā karma janmeti kalpanāḥ |
svayaṃ kurvadidaṃ bhāti vibhutvātkalpitārthabhāk || 37 ||
[Analyze grammar]

na saṃbhavati jīvasya sargādau karma kasyacit |
paścātsvakarma nirmāya bhuṅkte kalpanayā sa cit || 38 ||
[Analyze grammar]

jalāvartasya ko dehaḥ kāni karmāṇi cocyatām |
yathāmbumātramāvarto brahmamātraṃ tathā jagat || 39 ||
[Analyze grammar]

yathā svapneṣu dṛṣṭānāṃ na prākkarma nṛṇāṃ bhavet |
ādisargeṣu jīvānāṃ tathā cinmātrarūpiṇām || 40 ||
[Analyze grammar]

sarge sargatayā rūḍhe bhavetprākkarmakalpanā |
paścājjīvā bhramantīme karmapāśavaśīkṛtāḥ || 41 ||
[Analyze grammar]

sarga eva na sargo'yaṃ brahmetthaṃ kila tiṣṭhati |
yatra tatra kva karmāṇi kāni vā kasya tāni vā || 42 ||
[Analyze grammar]

aparijñānamātraṃ yatsvayaṃ vai paramātmanaḥ |
tadetatkarma bandhāya tattajjñasyopaśāmyati || 43 ||
[Analyze grammar]

yāvadyāvatparijñānaṃ paṇḍitasya pravartate |
tāvattāvattadaivāsya karma śāmyati bandhanam || 44 ||
[Analyze grammar]

yannāma kila nāstyeva tacchāntau kā kadarthanā |
paramārthādṛte bandhaḥ kiṃcinnāma na vidyate || 45 ||
[Analyze grammar]

tāvanmāyā bhavabhayakarī paṇḍitatvaṃ na yāvattatpāṇḍityaṃ patasi na punaryena saṃsāracakre |
yatnaṃ kuryādaviratamataḥ paṇḍitatve'malātmajñānodāre bhayamitarathā naiva vaḥ śāntimeti || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXLII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: