Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXXIV

vipaściduvāca |
etasminnantare vyomnaḥ sa patanpuruṣo mayā |
sthamitākhilabhūpīṭhaḥ śavarūpo vilokitaḥ || 1 ||
[Analyze grammar]

sa yāvadudarābhikhyo dehabhāgo'sya yena bhūḥ |
saptadvīpāpi pihitā'mātuḥ śailopamo mahān || 2 ||
[Analyze grammar]

vahninoktamanantaṃ tattadbhujoruśiraśca me |
lokālokātparaṃ pāraṃ prāptaṃ hyaviṣaye nṛṇām || 3 ||
[Analyze grammar]

vyomavāsicaye devīmatha stuvati sādaram |
vyomnaḥ prakaṭatāmāgācchuṣkā nu bhavati svayam || 4 ||
[Analyze grammar]

pretavṛndairanugatā mātṛmaṇḍalalālitā |
kumbhāṇḍayakṣavetālajālatārakitāmbarā || 5 ||
[Analyze grammar]

śirāladīrghadordaṇḍavanīkṛtanabhastalā |
kirantī kīrṇadigdāhairdṛṣṭipātairdivākarān || 6 ||
[Analyze grammar]

sphurannānāyudhākārakacajjhaṇajhaṇadhvani |
śatakhaṇḍaṃ khagānīkaṃ kurvāṇā vyomakoṭare || 7 ||
[Analyze grammar]

dehajvālekṣaṇoṣmāḍhyaiḥ śarīrāvayavaistviṣaḥ |
dīrghaveṇuvanākārāḥ kirantī koṭiyojanāḥ || 8 ||
[Analyze grammar]

dantakāntīnduvidyotadugdhasnapitadiṅmukhā |
kṛśātidīrghavistīrṇaśarīrāpūritāmbarā || 9 ||
[Analyze grammar]

nirālambāspadā sāṃdhyā vitatevābhramālikā |
pretāsanasamārūḍhā surūḍhā parame pade || 10 ||
[Analyze grammar]

sphurantī prajvaladrūpā saṃdhyā jaladharāruṇā |
dadhānā gaganāmbhodhau vāḍavajvalanaśriyam || 11 ||
[Analyze grammar]

śavaiḥ śavāṅgairmusalaiḥ prāsatomaramudgaraiḥ |
vṛsikolūkhalahalaiḥ kirantī cañcalā srajaḥ || 12 ||
[Analyze grammar]

prajāṃ kaṭakaṭāṭopairvahantī gaganāṅgaṇe |
dṛṣadāṃ ghargharārāvaiḥ prāvṛṅgiririvācale || 13 ||
[Analyze grammar]

devā ūcurayaṃ devi upahārīkṛto'mbike |
sārdhaṃ svaparivāreṇa śīghramāhriyatāmiti || 14 ||
[Analyze grammar]

vadatyevaṃ surānīke taṃ śavaṃ prāṇavāyunā |
devī pravavṛte raktasāramākraṣṭumañjasā || 15 ||
[Analyze grammar]

prāṇenākṛṣyamāṇaṃ tadraktaṃ bhagavatīmukhe |
aviśatsāṃdhyameghaugha iva merorguhāntaram || 16 ||
[Analyze grammar]

tāvadraktaṃ tayā pītaṃ prāṇākṛṣṭaṃ nabhaḥsthayā |
yāvacchuṣkā satī tṛptā pīnā sā caṃḍikā sthitā || 17 ||
[Analyze grammar]

tato babhūva sā raktaparipīnaśarīriṇī |
raktā varṣābhramāleva taḍittaralalocanā || 18 ||
[Analyze grammar]

lambodarā bhagavatī viṣamāhivibhūṣaṇā |
raktāsavamadakṣībā samastāyudhadhāriṇī || 19 ||
[Analyze grammar]

vyomni nartanamārebhe svaśarīrārdhapūrite |
paryantagirimālāgrasthitāmaranirīkṣitā || 20 ||
[Analyze grammar]

tataḥ piśācakumbhāṇḍarūpikādimahāgaṇāḥ |
śavamāvārayāṃcakrurmahācalamivā'mbudāḥ || 21 ||
[Analyze grammar]

śavaśailo gṛhīto'sau kumbhāṇḍaiḥ kaṭibhāgataḥ |
udarādrūpikāvṛndairyakṣaiḥ kuñjaravikṣataiḥ || 22 ||
[Analyze grammar]

bhujorukandharādyāste tasyānye'vayavā yataḥ |
brahmāṇḍasya paraṃ pāraṃ prāptāḥ paramavistṛtāḥ || 23 ||
[Analyze grammar]

tatastairbhūtasaṃghātaiḥ sthitā dūre digantare |
na prāptā vai hi tatraiva kālena kalitāḥ svayam || 24 ||
[Analyze grammar]

nṛtyantyāṃ caṇḍikāyāṃ khe bhūtavṛnde śavākule |
deveṣvadriṣu tiṣṭhatsu babhūva bhuvanaṃ tadā || 25 ||
[Analyze grammar]

piṇḍāhāryāmadurgandhiguṇṭhīkṛtakakubgaṇam |
raktagarbhābhranirvyūhaiḥ khādirajvalanojjvalam || 26 ||
[Analyze grammar]

māṃsacarvaṇasaṃrambhaprodyacchavaśavasvanam |
latāsthikhaṇḍanoḍḍīnabṛhatkaṭakaṭāravam || 27 ||
[Analyze grammar]

bhūtasaṃghaṭṭaviśleṣavaśādbhīṣaṇaniḥsvanam |
himavadvindhyaśailādripramāṇāsthyacalāvṛtam || 28 ||
[Analyze grammar]

devīmukhānalajvālāpakvamāṃsāktabhūtalam |
raktasīkaranīhārasindūritakakubgaṇam || 29 ||
[Analyze grammar]

sarvataḥ prekṣakairdevaiḥ saprākāradigantaram |
rudhiraikārṇavībhūtasaptadvīpavasundharam || 30 ||
[Analyze grammar]

atyantāntarhitāśeṣasamastācalamaṇḍalam |
raktaprabhābhrasaṃbhāravastrāvṛtadigaṅganam || 31 ||
[Analyze grammar]

vṛttālolabhujabhrāntaheticchannanabhastalam |
dūrasmṛtipathaprāptapurapattanamaṇḍalam || 32 ||
[Analyze grammar]

atyantāsaṃbhavadrūpasarvasthāvarajaṃgamam |
saṃpannānantakumbhāṇḍarūpikādyekasaṃgamam || 33 ||
[Analyze grammar]

nṛttalokakarākārakhagāvalanajālakaiḥ |
mānasūtrairiva vidheranyadracayato jagat || 34 ||
[Analyze grammar]

bhūmerārkagataṃ nītaiḥ piśācairāntratantubhiḥ |
mimānamiva dikkuñjaistiryagūrdhvamadho jagat || 35 ||
[Analyze grammar]

jagadālokya tattādṛgudaktopaplavāplutam |
bhūtapūrvamahīpīṭhasthitiraktārṇavīkṛtam || 36 ||
[Analyze grammar]

dvīpasaptakaparyante lokālokādrimūrdhani |
tadaṅgakairanākrānte sthitāḥ khinnatarāḥ surāḥ || 37 ||
[Analyze grammar]

śrīrāma uvāca |
brahmāṇḍādapi nirgatya yasya te'vayavā gatāḥ |
lokālokācalastena brahmanna sthagitaḥ katham || 38 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dvīpasaptakamadhye'sminrāma tasyodaraṃ sthitam |
śiraḥkhurabhujādyaṅgaṃ brahmāṇḍātparataḥ sthitam || 39 ||
[Analyze grammar]

pārśvābhyāmūrumadhyācca kaṭipārśvadvayāttathā |
śiroṃsadbayamadhyābhyāṃ lokālokaḥ sa lakṣyate || 40 ||
[Analyze grammar]

tatropaviṣṭāste devā lakṣyante śrṛṅgamūrdhasu |
suśuddhakāntayastāpādajalā jaladā iva || 41 ||
[Analyze grammar]

prasāritāṅgakamadho vakraṃ tatpatitaṃ śavam |
saṃbhakṣayati bhūtaughe pranṛtyantīṣu mātṛṣu || 42 ||
[Analyze grammar]

vahatsvasṛkpravāheṣu medogandhe vijṛmbhite |
duḥkhitāścintayāmāsuḥ pratyekamamarā idam || 43 ||
[Analyze grammar]

hā kaṣṭaṃ kva gatā pṛthvī kva gatā jalarāśayaḥ |
kva gatā janasaṃghātāḥ kva gatā dharaṇīdharāḥ || 44 ||
[Analyze grammar]

tādṛkcandanamandārakadambavanamaṇḍitaḥ |
maṇḍapaḥ puṣparāśīnāṃ kaṣṭaṃ kva malayo gataḥ || 45 ||
[Analyze grammar]

uccāvadātā vipulā himavadbhūmayo'pi tāḥ |
nītāḥ śauklyaruṣevāśu rudhireṇātmapaṅkatām || 46 ||
[Analyze grammar]

krauñcadvīpatale krauñce yo'bhūtkalpadrumo mahān |
brahmalokalasacchākhaḥ so'pi cūrṇatvamāgataḥ || 47 ||
[Analyze grammar]

hā kṣīrārṇava pārijātakamalācandrāmṛtānāṃ pate hā dadhyarṇava nāvanītaśikhariprodbhūtavelāvana |
hā madhvarṇava nālikeragirike yogeśvarīsevita kvedānīṃ samupaiṣyatha kva vanitā digdarpaṇatvaṃ gatāḥ || 48 ||
[Analyze grammar]

hā kalpadrumakāñcanāmalalatāniḥsaṃdhibandhācala krauñcadvīpaviriñcahaṃsanalinīnīrandhradigjālaka |
yātaḥ kveha kadambakānanadarīviśrāntavidyādharīkrīḍākovidanāgarāmaragṛha tvaṃ puṣkaradvīpaka || 49 ||
[Analyze grammar]

svādūdodagratāpāvalakusumamahīpāvanānāṃ vanānāṃ gomedhadvīpakalpadrumakanakalatāsundarīṇāṃ darīṇām |
śākadvīpācalānāmamarataruvanairdaṃśitānāṃ sitānāṃ smṛtyaivodeti puṇyaṃ surapadasukhadaṃ mānavānāṃ navānāṃ || 50 ||
[Analyze grammar]

mandānilāvalitapallavavālavallīsaṃtānabhāsitasamastadigantarāṇi |
dhvastāni tāni sakalāni vanāni kaṣṭamāśvāsameṣyati kathaṃ janatā na jāne || 51 ||
[Analyze grammar]

kadā nu tānīkṣurasābdhitīre vanāni khaṇḍācalabhūmikāsu |
drakṣyema bhūyo guḍamodakāni tathā kumārāṇyapi śarkarāyāḥ || 52 ||
[Analyze grammar]

kadambakalpadrumaśītaleṣu tālītamālīsavanācalasya |
kadā nu taccandanasundarīṇāṃ paśyema nṛttaṃ kanakālayeṣu || 53 ||
[Analyze grammar]

gatāni kaṣṭaṃ smaraṇīyarūpatāṃ jambūdrumasyāgraphalāni tānyapi |
yeṣāṃ nadīṃ dvīpasamudramekhalā vahatyasau jambumatī rasāmbubhiḥ || 54 ||
[Analyze grammar]

śilīndhranīrandhramahīdhrarandhrakṣībāmarastrīkṛtagītanṛtyam |
saṃsmṛtya saṃsmṛtya surodatīraṃ prāgabjamurvīva hṛdāvadīrye || 55 ||
[Analyze grammar]

paśyāsṛgambhasi navārṇavamūrdhni bhāsā sauvarṇaparvataśatāgraśikhāḥ kacanti |
saṃdhyāruṇā udayanāstamayāvanīnāṃ stokoditendukalikā iva diṅmukheṣu || 56 ||
[Analyze grammar]

tādṛksāgaravārirāśivalayā dvīpāntarālaṃkṛtā proccādrīndraniviṣṭavāridaghaṭānīlotpalānāṃ sthalī |
srotojaṅgalakānanogranagaragrāmāgrahārāmbarā no jāne tarupallavāṅkuravatī kaṣṭaṃ kva yātā mahī || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: