Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXXIII

vipaściduvāca |
kasmiṃścidanyatra jagatyapūrve dṛṣṭaṃ mayedaṃ śrṛṇu kiṃ vicitram |
mahāghavṛttāntadaśāsamānamavidyayāndhena balātkṛtaṃ yat || 1 ||
[Analyze grammar]

asti kvacitkhe bhavatāmagamye jagajjvaladdīptivicitrasargaḥ |
etādṛgapyambaratastadanyat svāpnaṃ puraṃ jāgrati cetasīva || 2 ||
[Analyze grammar]

tasminmayā viharatā hṛdayasthamarthamanveṣṭumakṣi nihitaṃ kakubhāṃ mukheṣu |
paśyāmi yāvadacalapratimā dharāyāṃ chāyālijālamalinā paribaṃbhramīti || 3 ||
[Analyze grammar]

āścaryamātramucitaṃ kimidaṃ nimeṣādityakṣi vai jagati yāvadahaṃ tyajāmi |
khāttāvadadrimatulaṃ puruṣākṛtiṃ drāgāvartavṛttibhirapaśyamahaṃ patantam || 4 ||
[Analyze grammar]

kaḥ syādayaṃ giriguruḥ puruṣo virāḍvā paryastaparvatavadāśu pataccharīraḥ |
ākāśapūrakavapuḥ paramāmbaro'pi yo naiva bhāti pihitākhilavāsaraśrīḥ || 5 ||
[Analyze grammar]

evaṃvidhāṃ hṛdi manākkalayāmi yāvattāvatpapāta sahasā nabhaso vivasvān |
kalpāntavātaparivṛttapitāmahāṇḍapṛṣṭhāvapātaghanaghoṣajuṣā javena || 6 ||
[Analyze grammar]

tasminpatati bhīmātmanyapārāvāradehini |
saptadvīpāṃ vasumatīṃ paripūrayati kṣaṇāt || 7 ||
[Analyze grammar]

svātmano nāśamāśaṃkya sadvīpabhuvanaiḥ saha |
avaśyabhāvipārśvasthamahamagnimathāviśam || 8 ||
[Analyze grammar]

sa jātavedā bhagavānjanmāntaraśatārcitaḥ |
mā bhaiṣīriti dehena māmuvācenduśītalaḥ || 9 ||
[Analyze grammar]

jaya deva tvamasmākaṃ pratijanma parāyaṇam |
akāla eva kalpānto jāto'taḥ pāhi māṃ prabho || 10 ||
[Analyze grammar]

ityuktenāgninā proktaṃ mā bhaiṣīriti tatpunaḥ |
uttiṣṭhāgaccha gacchāvo mallokamiti cānagha || 11 ||
[Analyze grammar]

ityuktvā śukapṛṣṭhe'sāvāropya bhagavāṃstataḥ |
dehaikadeśe tatpāti bhūtaṃ dagdhvā nabhaḥ plutaḥ || 12 ||
[Analyze grammar]

anantaraṃ nabhaḥ prāpya dṛṣṭaḥ kaṣṭākṛtirmayā |
sa tādṛgbhūtasaṃpātamahotpāto bhayapradaḥ || 13 ||
[Analyze grammar]

tasminjavena patite vasudhā cacāla sāmbhodhiśailavanapattanajaṅgalaughā |
cakre bhṛgudvayamayānajalasravantī bhīmākṛtīnvyadhuradehavibhedagartān || 14 ||
[Analyze grammar]

urvī rarāsa kakubuttarato rarāsa pūrvā rarāsa virarāsa ca dakṣiṇā dik |
dyaurārarāsa virarāsa saśailabhūtaṃ sarvaṃ jagatpralayasaṃbhramabhītamuccaiḥ || 15 ||
[Analyze grammar]

urvī rarāsa dharaṇe savirāvaraṃhaḥsaṃrambhatarjitasamastadigantarāsā |
vyomāpi ghuṃghumamalaṅghyamalaṃ cakāra nāgārivṛndabhayavidravaṇapracaṇḍam || 16 ||
[Analyze grammar]

nirghātaśabda udabhūdabhito bhayāya bhīmāya bhūdharadarīdṛḍhadāraṇotthaḥ |
utpātabhīmajavajālayugāntavātasaṃrabdhakalpaghanaghoṣavitīrṇatarjaḥ || 17 ||
[Analyze grammar]

tasmiñjavena patite vasudhā rarāsa sārāvadiṃmukhatayā śatavedhamāgāt |
tatrāsphuṭankulagirīndramahātaṭāni pātāladeśamaviśanhimavacchirāṃsi || 18 ||
[Analyze grammar]

āsīttatpatanaṃ tasya meruśailaśilākṛteḥ |
dalanaṃ śailaśrṛṅgāṇāṃ vidāraṇakaraṃ bhuvaḥ || 19 ||
[Analyze grammar]

kṣobhaṇaṃ jalarāśīnāmadrīṇāṃ bhūtalārpaṇam |
pīḍanaṃ sarvabhūtānāṃ krīḍanaṃ pralayārthinām || 20 ||
[Analyze grammar]

pātanaṃ bhūtale bhānoḥ sthaganaṃ dvīpapaddhateḥ |
cūrṇīkaraṇamadrīṇāṃ dalanaṃ maṇḍalāvaneḥ || 21 ||
[Analyze grammar]

dvitīyamiva bhūpīṭhaṃ brahmāṇḍārdhamivāparam |
patitaṃ khamivākṛtyā tadapaśyannabhaścarāḥ || 22 ||
[Analyze grammar]

atha paśyāmyahaṃ yāvadasau māṃsamayo'calaḥ |
na māti saptadvīpāyāṃ bhuvi tasyāṅgamekakam || 23 ||
[Analyze grammar]

tamālokya mayā devaḥ prasāde samavasthitaḥ |
saṃpṛṣṭo bhagavānvahniḥ prabho kimidamityatha || 24 ||
[Analyze grammar]

kathaṃ māṃsamayaḥ sārdhaṃ sa cārkaḥ patito divaḥ |
sa na māti hi bhūpīṭhe saparvatavanāmbudhau || 25 ||
[Analyze grammar]

agniruvāca |
pratipālaya putra tvaṃ kṣaṇamekaṃ gatatvaraḥ |
yāvacchāmyatu doṣo'yaṃ kathayiṣyāmi te tataḥ || 26 ||
[Analyze grammar]

atha tasminvadatyevaṃ samājagmurnabhaścarāḥ |
tajjagajjālajātīyā digbhyo gaganajākhilāḥ || 27 ||
[Analyze grammar]

siddhasādhyāpsarodaityagandharvoragakinnarāḥ |
ṛṣayo munayo yakṣāḥ pitaro mātaro'marāḥ || 28 ||
[Analyze grammar]

atha sarveśvarīṃ devīṃ śaraṇyāṃ te nabhaścarāḥ |
bhaktinamraśiraḥkāyāḥ kālarātriṃ pratuṣṭuvuḥ || 29 ||
[Analyze grammar]

nabhaścarā ūcuḥ |
baddhvā khaṭvāṅgaśrṛṅge kapilamurujaṭāmaṇḍalaṃ padmayoneḥ kṛtvā daityottamāṅgaiḥ srajamurasi śiraḥśekharaṃ tārkṣyapakṣaiḥ |
yā devī bhuktaviśvā pibati jagadidaṃ sādribhū pīṭhabhūtaṃ sā devī niṣkalaṅkā kalitatanulatā pātu naḥ pālanīyān || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: