Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXIX

śrīrāma uvāca |
tayordvayormuniśreṣṭha saṃpannaṃ kimataḥ param |
paścādvipaścitostasya ruddhayorvai vipaścitoḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
tayorekaścirābhyastavāsanāvivaśīkṛtaḥ |
bhramandvīpeṣu dehaughaistāmeva padavīṃ gataḥ || 2 ||
[Analyze grammar]

tathaivāvaraṇāṃstyaktvā paramākāśakoṭare |
paśyansaṃsāralakṣāṇi tathaivādyāpi saṃsthitaḥ || 3 ||
[Analyze grammar]

tayordvitīyaḥ svābhyastādādāvāsaṃgatervaśāt |
tyaktavānprabhramaddehairadya śaile mṛgaḥ sthitaḥ || 4 ||
[Analyze grammar]

śrīrāma uvāca |
ekaiva vāsanā brahmanyā caturṇāṃ sadoditā |
nānātāṃ sā kathaṃ prāptā hīnottamaphalapradām || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
svabhyastā vāsanā jantordeśakālakriyāvaśāt |
tanudārḍhyānyatāmeti ghanadārḍhyaiti nānyatām || 6 ||
[Analyze grammar]

deśakālakriyādyetadekatā vāsanaikatā |
tayoryadeva balavattadeva jayati kṣaṇāt || 7 ||
[Analyze grammar]

evaṃ vibhāgenaite'tra catvāraḥ samavasthitāḥ |
kṛṣyante dvāvavidyārthamanyo mukto mṛgo'paraḥ || 8 ||
[Analyze grammar]

nādyāpi tairavidyāyā labdho'nto bhrāntibuddhibhiḥ |
ananteyamavidyeyamajñānaparibṛṃhitā || 9 ||
[Analyze grammar]

kṣipreṇa śāntā bhavati vijñānāloka āgate |
amūlameva galati timiraśrīrivodaye || 10 ||
[Analyze grammar]

kālenānyajagajjātaṃ śṛṇu vṛttaṃ vipaścitaḥ |
tasmindūratare deśe kasmiṃścitsaṃsṛtibhrame || 11 ||
[Analyze grammar]

kvacidbrahmamahāvyomni kasmiṃściddṛśyamaṇḍale |
tasya dṛśyātmanā prāpte vastuto brahmarūpiṇi || 12 ||
[Analyze grammar]

sa ekaḥ śubhasaṃgatyā viduṣāṃ madhyamāgataḥ |
dṛśyaṃ yathāvadvijñāya brahmatāmalamāgataḥ || 13 ||
[Analyze grammar]

tatraivāśu parijñānātsā'vidyā sa ca dehakaḥ |
mṛgatṛṣṇāmbvivāśāntimāgatau rāgatantritau || 14 ||
[Analyze grammar]

iti te sarvamākhyātaṃ vipaścicceṣṭitaṃ sphuṭam |
anantaivamavidyeyaṃ brahmavattanmayī yataḥ || 15 ||
[Analyze grammar]

yena yatraiva varṣāṇāṃ lakṣalakṣāṇi gamyate |
tatra tatra svabhāvena citā kimapi lakṣyate || 16 ||
[Analyze grammar]

tadevāśvaparijñātaṃ mithyā vidyeti kathyate |
parijñātaṃ tu tacchāntaṃ tathā brahmeti kathyate || 17 ||
[Analyze grammar]

bhedo na bhedastatrāyaṃ bhedo'yaṃ yanmayaḥ kila |
tadbrahmaiva cidābhāsaṃ cidrūpaiva hi bhinnatā || 18 ||
[Analyze grammar]

brahmāṇḍamaṇḍapasyāsya bhramatetyavipaścitā |
labdho yugaśatairanto nāvidyāyā vipaścitā || 19 ||
[Analyze grammar]

śrīrāma uvāca |
sa brahmāṇḍakapāṭaḥ kiṃ na saṃprāpto vipaścitā |
tvayaitatkathitaṃ brahmanna kathaṃ vadatāṃ vara || 20 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
jātenaiva viriñcena purā brahmāṇḍamaṇḍalam |
dvābhyāmadhastādūrdhvātsvabhujābhyāṃ pravidāritam || 21 ||
[Analyze grammar]

bhāgastenordhvatastasmādatidūrataraṃ gataḥ |
ato bhāgo gato'dhastādatidūratarāntaram || 22 ||
[Analyze grammar]

tāvivāśritya tiṣṭhanti jalādyāvaraṇāstataḥ |
ta eva ca tadādhārā lambante saṃsthitāstayoḥ || 23 ||
[Analyze grammar]

etayormadhyamākāśaṃ viduraṇḍakapāṭayoḥ |
apārāvāramānīlamidamālakṣyate tu yat || 24 ||
[Analyze grammar]

jalādyāvaraṇāstatra na laganti na santi ca |
taddhi nirmalamāśūnyamālānaṃ kalpaklṛptibhiḥ || 25 ||
[Analyze grammar]

tena mārgeṇa yāto'sau vipaścidṛkṣacakravat |
avidyāyāḥ parīkṣārthamāmokṣamatidīkṣitaḥ || 26 ||
[Analyze grammar]

brahmaivānantarūpeyamavidyā tanmayī yataḥ |
ato'sti sā'parijñātā parijñātā na vidyate || 27 ||
[Analyze grammar]

vipaścita iti prāpya dūrāddūraṃ pare'mbare |
jagadrūpeṣvavidyāyā bhramantyanyeṣu keṣucit || 28 ||
[Analyze grammar]

kaścinmukto mṛgaḥ kaścitkaucidadyāpi tau kvacit |
bhramataḥ prāktanānalpasaṃskāravivaśīkṛtau || 29 ||
[Analyze grammar]

śrīrāma uvāca |
kīdṛśeṣu kva dūreṣu te jagatsu vipaścitaḥ |
bhramantīti mune brūhi mayi cejjāyate kṛpā || 30 ||
[Analyze grammar]

kiyatyadhvani saṃsārāste jātā yeṣu te mune |
mahadetadihāścaryamasmākaṃ kathitaṃ tvayā || 31 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sthitau vipaścitau rāma tāvubhau jagatoryayoḥ |
te'smākaṃ gocaraṃ yāte jagatī yatnato'pi no || 32 ||
[Analyze grammar]

tṛtīyo mṛgatāṃ yāto vipaścidyatra tiṣṭhati |
sa kadācitsasaṃsāro gocare no'vatiṣṭhate || 33 ||
[Analyze grammar]

śrīrāma uvāca |
vipaścinmṛgatāṃ yāto yasmiñjagati saṃsthitaḥ |
tajjagatkva mahābuddhe yathāvatkathayeti me || 34 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dūrāddūrataraṃ gatvā parabrahmamahāmbare |
mṛgo vipaścijjagati sa yasmiṃstajjagacchaṇu || 35 ||
[Analyze grammar]

tadidaṃ viddhi trijagadihāsau saṃsthito mṛgaḥ |
idaṃ tatparamākāśaṃ dūradūre jagatsthitam || 36 ||
[Analyze grammar]

śrīrāma uvāca |
vipaścidasmādevāsau jagatastāṃ gatiṃ gataḥ |
ihaivādya mṛgo jātaḥ kathametatsamañjasam || 37 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
avayavānavayavī nityaṃ vetti yathākhilān |
tathā sarvānahaṃ vedmi brahmaṇyātmanyavasthitān || 38 ||
[Analyze grammar]

aniṣṭhitānsasaṃhārānnānākārāṃstu tānbahūn |
mithaḥ protānmithodṛśyānsvarūpāniva pārthivān || 39 ||
[Analyze grammar]

tatra kasmiṃścidanyasminmārge'sminniva tiṣṭhati |
yadvṛttaṃ kathitaṃ rāma tadetadbhavate mayā || 40 ||
[Analyze grammar]

vipaścito'nyasaṃsāre dehairbhrāntā digantarān |
tānanantāmbare vyomni tāvatkālamakhinnadhīḥ || 41 ||
[Analyze grammar]

ihaiva hariṇā jātaḥ kasmiṃścidgirikandare |
kākatālīyayogena bhrāntvā bhūrijagadbhramam || 42 ||
[Analyze grammar]

sa jaganti bhramandūre yasminsarge mṛgaḥ sthitaḥ |
sasargo'yamiti vyomni kākatālīyavatsthitam || 43 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ cettadvada brahmankasyāṃ kakubhi maṇḍale |
kasminkasmiṃśca śaile'sau vane kasminmṛgaḥ sthitaḥ || 44 ||
[Analyze grammar]

kiṃ karoti kathaṃ dūrvāścarvayatyurvarāspadaḥ |
jātiṃ tāṃ jaraṭhajñānī kadodārāṃ smariṣyati || 45 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yo'sau trigartanāthena dattaḥ krīḍāmṛgastava |
sthitaḥ krīḍāmṛgāgāre viddhi taṃ tvaṃ vipaścitam || 46 ||
[Analyze grammar]

śrīvālmīkiruvāca |
śrutveti rāghavastasyāṃ sabhāyāṃ vismayānvitaḥ |
bālakānmṛgamānetuṃ preṣayāmāsa bhūriśaḥ || 47 ||
[Analyze grammar]

athānīto mṛgo mugdhaḥ sabhāṃ sphārāṃ viveśa saḥ |
sarvaiḥ sabhyagaṇairdṛṣṭaḥ puṣṭimāṃstuṣṭimānapi || 48 ||
[Analyze grammar]

tārābinduyutaṃ dehabindubhiḥ khaṃ viḍambayan |
dṛṣṭipātotpalāsāraiḥ sundarīḥ paritarjayan || 49 ||
[Analyze grammar]

ādṛtānādṛtasabhairnīlā marakatatviṣaḥ |
dhāvaṃstṛṇecchayā lolaṃ mugdhaiścakitavīkṣitaiḥ || 50 ||
[Analyze grammar]

utkarṇonnayanodgrīvaṃ kṣaṇabhaṅgāvalasthitaiḥ |
utkarṇanayanodgrīvaiḥ sabhyānākulayañjavaiḥ || 51 ||
[Analyze grammar]

mṛgamālokya taṃ lokāḥ sarājamunimantriṇaḥ |
anantā bata māyeti ciramāsansmayākulāḥ || 52 ||
[Analyze grammar]

āścaryacarvaṇasuvismitasarvalokā sarvāvalokanaghanotpalavarṣakṛṣṇam |
ratnāṃśujālakacitaṃ mṛgamīkṣamāṇā sāsītsabhā kamalinī lipinirmiteva || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: