Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXVIII

śrīvasiṣṭha uvāca |
asmadāderjanasyaitatpratyakṣaṃ nānumānikam |
śuddhabodhaśarīreṇa nādhibhautikarūpiṇā || 1 ||
[Analyze grammar]

etadasmajjagatsvapne nānyeṣu kathitaṃ mayā |
anyeṣvasti jagatsvapneṣvevamanyāpi ca sthitiḥ || 2 ||
[Analyze grammar]

jagatsvapneṣu cānyeṣu saṃsthānakathanena kim |
na hyaupayogikādanyā kathā bhavati dhīmatām || 3 ||
[Analyze grammar]

sarveṣāmuttare merurlokālokaśca dakṣiṇe |
yeṣāmityanumā'śeṣabhūtaughe tena paṇḍitāḥ || 4 ||
[Analyze grammar]

pratyakṣametadanyeṣāṃ yatra te'nye jagadbhramāḥ |
nāsmākaṃ viṣaye te hi tathā saṃsthānaśobhinaḥ || 5 ||
[Analyze grammar]

sarveṣāmuttare merurlokālokaśca dakṣiṇe |
saptadvīpanivāsānāṃ nānyeṣāmiti niścayaḥ || 6 ||
[Analyze grammar]

prakṛtaṃ śrṛṇu he rāma tadbrahmāṇḍakavāṭakam |
yatpramāṇaṃ tato vāri bāhye daśaguṇaṃ sthitam || 7 ||
[Analyze grammar]

tadbrahmāṇḍakavāṭaṃ tu tṛṇaṃ tṛṇamaṇiryathā |
dhatte vāri svabhāvena nityaṃ kalpakaratnavat || 8 ||
[Analyze grammar]

sarveṣāmeva bhāvānāṃ sthitaḥ kalpakaratnavat |
sarvadā pārthivo bhāgastenātraite patantyalam || 9 ||
[Analyze grammar]

jalāddaśaguṇaṃ bāhye sthitaṃ tejo nirindhanam |
ākāśaviśadaṃ śāntastabdhajvālodaropamam || 10 ||
[Analyze grammar]

tasmāddaśaguṇo bāhye saṃsthito vāyurāyataḥ |
vāyordaśaguṇaṃ bāhye vyoma tiṣṭhati nirmalam || 11 ||
[Analyze grammar]

tataḥ parataraṃ śāntaṃ brahmākāśamanantakam |
na prakāśaṃ na ca tamo mahāciddhanamavyayam || 12 ||
[Analyze grammar]

anādimadhyaparyante tasminbrahmamahāmbare |
mahācinnāmni sarvātmanyayonirvāṇarūpiṇi || 13 ||
[Analyze grammar]

brahmāṇḍānāṃ tādṛśānāṃ dūre dūre punaḥpunaḥ |
mitholakṣāṇi lakṣāṇi kacantyuparamanti ca || 14 ||
[Analyze grammar]

na kiṃcitkacayatyatra same kacanarūpiṇi |
tādṛddhyayaṃ tathārūpaṃ tadātmanyeva saṃsthitam || 15 ||
[Analyze grammar]

eṣa te kathitaḥ sarvo dṛśyānubhavanakramaḥ |
adhunā śrṛṇu kiṃvṛttaṃ lokāloke vipaścitaḥ || 16 ||
[Analyze grammar]

svabhyastapūrvasaṃskāro vilasanniścayeritaḥ |
lokālokagirermūrghnastamaḥśvabhraṃ papāta saḥ || 17 ||
[Analyze grammar]

dadarśa tatra śikharapratimairvihagairvapuḥ |
vikartitaṃ manodehaṃ prasṛtaṃ ca svacintite || 18 ||
[Analyze grammar]

deśasya tasya puṇyatvāddehaṃ taccātivāhikam |
ādhibhautikatābodhaṃ nānayannirmalāśayaḥ || 19 ||
[Analyze grammar]

tāvanmātraprabodho'sau nādhikaṃ bodhamāgataḥ |
cintayitvā'sitaṃ kāryaṃ babhūva prakṛterhitaḥ || 20 ||
[Analyze grammar]

śrīrāma uvāca |
adehaṃ prasaratyetaccittaṃ kārye kathaṃ mune |
ātivāhikasaṃvitterbodhaḥ syātkīdṛśo'dhikaḥ || 21 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
saṃkalpapathikatvena yathāntaḥpuravāsinaḥ |
idaṃ manaḥ prasarati tathāsya prasṛtaṃ manaḥ || 22 ||
[Analyze grammar]

bhrame svapne manorājye mithyājñāne kathāśrutau |
yathā manaḥ prasarati tathā tatprasṛtaṃ manaḥ || 23 ||
[Analyze grammar]

patanti tu śarīraṃ tadātivāhikamucyate |
ādhibhautikadhīrbhāti vismṛtyātraiva kālataḥ || 24 ||
[Analyze grammar]

te tadāntardhimāyāte sarparajjubhramopame |
ādhibhautikadehe'smiñchiṣyatetvātivāhikaḥ || 25 ||
[Analyze grammar]

ātivāhika eṣo'ṅga nipuṇaṃ pravicāryatām |
cinmātravyatirekeṇa yāvadatrānyadasti no || 26 ||
[Analyze grammar]

deśāddeśāntaraprāptau yanmadhye saṃvido vapuḥ |
cinmātrasyāsya tadrūpamanantasyaikarūpiṇaḥ || 27 ||
[Analyze grammar]

kva dvaitaṃ kva ca vā dveṣaḥ kva rāgādi tu kathyatām |
sarvaṃ śivamanādyantaṃ paro bodha iti smṛtaḥ || 28 ||
[Analyze grammar]

nirmanomananaṃ śāntamāsitaṃ bodha uttamaḥ |
ātivāhikadehastho na taṃ bodhamupāgataḥ || 29 ||
[Analyze grammar]

vipaścittadvibodho'sau dadarśa visaranmanaḥ |
ātivāhikabodhena garbhavāsopamaṃ tamaḥ || 30 ||
[Analyze grammar]

tamaso'nte viriñcāṇḍakavāṭacchedabhūtalam |
vajrasāraṃ hemamayaṃ koṭiyojanavistṛtam || 31 ||
[Analyze grammar]

tadante prāpa salilaṃ tasmādaṣṭaguṇaṃ tataḥ |
kapāṭabhūmyaiva samaṃ sthitamarṇavapṛṣṭhavat || 32 ||
[Analyze grammar]

tamatītya tataḥ prāpa tejo'rkagaṇabhīṣaṇam |
pralayāgnighanajvālāpiṇḍakoṭarabhāsvaram || 33 ||
[Analyze grammar]

dāhaśokādimuktena vapuṣā mānasena tat |
tatra gacchantya bubudhe vahanaṃ pūrvavāsitam || 34 ||
[Analyze grammar]

uhyamāno vivedāsāvātmānaṃ tvātivāhikam |
cittamātrātmanaḥ svasya kimivohyata ityapi || 35 ||
[Analyze grammar]

iti bodhena dhīrātmā taṃ tatārā'nilārṇavam |
prāpa tadvitataṃ vyoma tasmāddaśaguṇaṃ sthitam || 36 ||
[Analyze grammar]

tadatikramya sa prāpa brahmākāśamanantakam |
yatra sarvaṃ yataḥ sarvaṃ yanna kiṃcicca kiṃcana || 37 ||
[Analyze grammar]

manasā prabhramaṃstatra dūrāddūrataraṃ yayau |
tena dṛṣṭaṃ ca pṛthvyāpastejo vāyustathā jagat || 38 ||
[Analyze grammar]

punaḥ saṃsāraracanāḥ punaḥ sargāḥ punardiśaḥ |
punarmahīdharā vyoma punardevāḥ punarnarāḥ || 39 ||
[Analyze grammar]

punaḥ pañcamahābhūtaparyante brahma nirghanam |
punastatra jagantyuccaiḥ punaḥ sargāḥ punardiśaḥ || 40 ||
[Analyze grammar]

brahmākāśastataḥ sargāḥ punaranye tvaniṣṭhitāḥ |
ityasau viharandīrghakālamadyāpi saṃsthitaḥ || 41 ||
[Analyze grammar]

svaniścayāccirābhyastānnāsau viratimeti hi |
anto naivāstyavidyāyāḥ sā hi brahmaiva satyatā || 42 ||
[Analyze grammar]

vastuto nāstyavidyeha brahmaṇyavikalātmani |
idaṃ dṛśyamavidyeyamityātmaiṣa vikāsitaḥ || 43 ||
[Analyze grammar]

yadyathā jāgrati svapne dṛṣṭaṃ drakṣyasi paśyasi |
tattathā brahma sacchāntamāsīdasti bhaviṣyati || 44 ||
[Analyze grammar]

ghanatamaḥpravilokanacakrakaṃ kramajagatpratibhānamidaṃ mahat |
paratayā pratibhātmatayānayā na ca sadaṅga na vāpyasadākṛti || 45 ||
[Analyze grammar]

teṣveva teṣviva ca teṣu tanūtareṣu brahmodareṣu ciradūrataraṃ jagatsu |
so'dyāpyasaṃviditatattvatayā tayoccaiḥ khaṇḍeṣu raṅkuriva rāghava baṃbhramīti || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: