Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXII

śrīvasiṣṭha uvāca |
lokahārāmbaravyālaṃ cedicandanakānanam |
chinnaṃ paraśudhārābhiḥ patitaṃ dakṣiṇārṇave || 1 ||
[Analyze grammar]

parṇavatprohya pūreṇa pārasīkāḥ parasparam |
praharanto vimohena vinaṣṭā vaṃjulāvane || 2 ||
[Analyze grammar]

dardurādrau duranteṣu daradīrṇahṛdantarāḥ |
darīrandhreṣu saṃlīnā daradā dānavā iva || 3 ||
[Analyze grammar]

caturāyudhadhārāgracūrṇanīhāradhāriṇaḥ |
vidyudvalayino vātā vellitāyudhavāridāḥ || 4 ||
[Analyze grammar]

dantino'nyonyamābhagnadantadehaughapīḍitāḥ |
mṛtyūdarombhakagrāsapiṇḍapiṇḍā ivābhavan || 5 ||
[Analyze grammar]

tajjā raivatikā rātrau raudratomaratāḍitāḥ |
rūpikābhiḥ piśācībhirbhuktā bhāgīkṛtāṅgakāḥ || 6 ||
[Analyze grammar]

tālītamālagahane daśārṇā jīrṇajaṅgale |
gale pādaṃ nidhāyāntaḥ kṛttāḥ siṃhairgatāsavaḥ || 7 ||
[Analyze grammar]

paścimārṇavatīrasthā nālikeradharāvanau |
yavanā vigataprāṇā nigīrṇā makarotkaraiḥ || 8 ||
[Analyze grammar]

nārācanikaraṃ nīlaṃ nimeṣaṃ nāsahañchakāḥ |
ramaṭhā nalinīṣaṇḍā iva tāṇḍavitāsavaḥ || 9 ||
[Analyze grammar]

śravaṇābhogaśṛṅgāgro mahendro'drirdivi vrajaiḥ |
vidrutairvalito nīlairjālairjalamucāmiva || 10 ||
[Analyze grammar]

cāmīkaravarākārā bhagnā taṅgaṇavāhinī |
mṛtā hṛtāmbarā corairbhuktaikānte niśācaraiḥ || 11 ||
[Analyze grammar]

dyaurivarkṣabharairāsīttadāsāraṃ bhuvastalam |
vivartamānairabhitaḥ kacadbhirjvalanāyudhaiḥ || 12 ||
[Analyze grammar]

dhārādharadharārandhrapratiśruddhanaghuṃghumā |
jagadgehaguhāsīddyaurghanaṃ gātumivodyatā || 13 ||
[Analyze grammar]

dvipāntarajanāścakrairjarjarā jīvitaṃ jahuḥ |
mīnajaṅgalajambāle jīrṇamatsyā ivājale || 14 ||
[Analyze grammar]

yāvaddvīpā jitāḥ kukṣau sahyādrau samamūrtayaḥ |
āśvasya divasānsapta yayurāyāsamantharam || 15 ||
[Analyze grammar]

gandhamādanapunnāgavanakuñjeṣu puñjitāḥ |
vidyādharakumārībhirgāndhārāḥ parirakṣitāḥ || 16 ||
[Analyze grammar]

hūṇacīnakirātānāṃ muktaistaiścakravarṣaṇaiḥ |
kamalānīva lūnāni śirāṃsyabhimukhānilaiḥ || 17 ||
[Analyze grammar]

nilīpā nalinīnāle kaṇṭakā iva niścalāḥ |
drume drume drumamayā bhayāttvasyāvasaṃściram || 18 ||
[Analyze grammar]

cārusāraṅgaraṅgāsu śailakānanabhūmiṣu |
caturdikkaṃ tadāpātaiḥ saṃpannaṃ kṣobhaṇaṃ ghanam || 19 ||
[Analyze grammar]

kaṇṭakasthalanāmānaḥ kaṇṭakasthalakarkaśāḥ |
kaṇṭakasthalagā āsankaṇṭakasthalamaṇḍale || 20 ||
[Analyze grammar]

pārasīkāḥ paraṃ pūraiḥ pāraṃ prāpya payonidheḥ |
nipetuḥ pavanaiḥ pūtāḥ pralaye tārakā iva || 21 ||
[Analyze grammar]

vavurambhodhikuṭṭākā dṛṣadāṃ kaṭakāṅkitāḥ |
sarvadigvanaluṇṭākā vātāḥ pralayaśaṅkitāḥ || 22 ||
[Analyze grammar]

āsārasārāḥ paṅkāmbuplutāḥ saghanaghuṃghumāḥ |
āsandaśadiśo'dṛśyā bahukṣubdhāyudhānilaiḥ || 23 ||
[Analyze grammar]

nirhrādakāribhirvātairvahacchapachapāravam |
prasasrurbhuvi nīhārā mahārṇavarayā iva || 24 ||
[Analyze grammar]

vidūrasthā rathebhyaśca vīcicītkārakāriṇaḥ |
sarombhasyanilaiḥ petuḥ padmebhya iva ṣaṭpadāḥ || 26 ||
[Analyze grammar]

āyudhaughe'pi cakraughātpādātaṃ valamāvilam |
rajorāśirivāsāre na samarthaṃ palāyane || 26 ||
[Analyze grammar]

hūṇā āmastakaṃ magnā uttarārṇavasaikate |
klinnāstatraiva paṅkāntaḥ pūraṇāvilaśūlavat || 27 ||
[Analyze grammar]

tīrailāvanalekhāsu śakāḥ pūrvapayonidheḥ |
nītā baddhvā dinaṃ muktā na gatā yamasādanam || 28 ||
[Analyze grammar]

mandaṃ mandrā mahendrādrau krandantaḥ patitā divaḥ |
āśvāsitā munivarairnijāśramamṛgā iva || 29 ||
[Analyze grammar]

praviṣṭā yācanaṃ sahye labdhāḥ suravilāddvayam |
anarthenā'rtha āyāti kākatālīyataḥ kvacit || 30 ||
[Analyze grammar]

patitā dardurāraṇye daśārṇā jīrṇaparṇavat |
bhuktvā viṣaphalānyajñā mṛtāstatraiva te svayam || 31 ||
[Analyze grammar]

viśalyakaraṇīṃ bhuktvā kākatālīyayogataḥ |
himādrau haihayā yātā gṛhaṃ vidyādharā iva || 32 ||
[Analyze grammar]

pṛṣṭhanṛmlānakusumā dhanurbhirgṛhamāgatāḥ |
vaṅgā nādyāpi dṛśyante piśācatvamivāgatāḥ || 33 ||
[Analyze grammar]

aṅgā vanaphalairbhuktairvidyādharapadapradaiḥ |
vidyādharībhiḥ krīḍanti divi vidyādharāḥ sthitāḥ || 34 ||
[Analyze grammar]

tālītamālakhaṇḍeṣu patitāḥ pātitāṅgakāḥ |
pārasīkā gatā mohaṃ bhramādvaimānikā iva || 35 ||
[Analyze grammar]

taralāsāramātaṅgaṃ patitaṃ taṅgaṇāṅgaṇe |
aṅgairaṃga kaliṅgānāṃ caturaṅgaṃ valaṃ hatam || 36 ||
[Analyze grammar]

kramatyaribale sālvāḥ śaraśailodakodare |
patitāḥ prabhuṇā sārdhamadyāpyevopalāḥ sthitāḥ || 37 ||
[Analyze grammar]

asaṃkhyāḥ prapalāyantaḥ kakubhaṃ kakubhaṃ prati |
narāḥ sarattaraṅgeṣu sāgareṣu layaṃ gatāḥ || 38 ||
[Analyze grammar]

kṣetrāṭavīpurajalasthalaśailakūlakulyāgrahārasaridabdhibhṛgudrumeṣu |
grāmārapaṭṭigirikūpaguhāgṛheṣu bhraṣṭāni kaḥkalayituṃ kubalāni śaktaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: