Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXI

śrīvasiṣṭha uvāca |
iti kalpāntasadṛśe yatte samarasaṃbhrame |
patantīṣūtpatantīṣu senāsu samarejire || 1 ||
[Analyze grammar]

tūryabherīmahāśaṅkhakhaṅgeṣu khe nadatsu ca |
dhanurdhvaniṣu vīrāṇāṃ tārakreṃkārakāriṣu || 2 ||
[Analyze grammar]

anyonyakaṭhināsphoṭavikaṭe bhaṭapeṭake |
kavatkaṭakaṭāṭope kaṭukuṭṭitakaṅkaṭe || 3 ||
[Analyze grammar]

kiṃcitprabhajyamānāsu viśatkaśmāsu saṃgare |
vipaścitpakṣasenāsu lūyamānalatāsviva || 4 ||
[Analyze grammar]

udabhūtpūrayannāśā nṛpaniryāṇadundubhiḥ |
caturdhāśanisaṃpūrṇakalpābhraravamāṃsalaḥ || 5 ||
[Analyze grammar]

sphuṭatāṃ kulaśailānāṃ tulyakālamivotkaṭaḥ |
sphuṭaccaṭacaṭāsphoṭairjaḍitākhiladiktaṭaḥ || 6 ||
[Analyze grammar]

lokapālairivākārairnārāyaṇabhujairiva |
sa caturbhiścaturdikkaṃ nirjagāma mahīpatiḥ || 7 ||
[Analyze grammar]

caturaṅgeṇa mahatā sainyena parivāritaḥ |
aṭṭālavalayātkṛcchrānnirgatya nagarādbahiḥ || 8 ||
[Analyze grammar]

dadarśātmabalaṃ riktaṃ balavadripumaṇḍalam |
garjantaṃ ca layākṛtyā bhīmaṃ yuddhoddhatārṇavam || 9 ||
[Analyze grammar]

śarasīkaranīrandhraṃ makaravyūhasaṃkulam |
vāraṇavyūhavalitaṃ taraṅgavyūhavistṛtam || 10 ||
[Analyze grammar]

cakrāvartavahadvyūhakallolakalitāntaram |
caladrathaśatāvartaṃ patākālaharīgaṇam || 11 ||
[Analyze grammar]

prasphuracchatraphenāḍhyaṃ hayaheṣitaphītkṛtam |
samullasaddhetijalaṃ kacaddhārākaraṃ param || 12 ||
[Analyze grammar]

tarattaralamātaṅgaturaṅgaughataraṅgakam |
hetyambhasi kacatpāpamudyadgulugulodaram || 13 ||
[Analyze grammar]

darīdalanasaṃkṣubdhamarujjanitaghuṃghumam |
natonnatakṛtādrīndramahāspandaśarīrakam || 14 ||
[Analyze grammar]

majjanmātaṅgaturagahelāhatamahīdharam |
apāravicaratpūrakallolālamahājalam || 15 ||
[Analyze grammar]

akālakalpāntadaśāsamutthānaghanākṛtim |
ākrāntarodasīrandhrarudhiraikamahārṇavam || 16 ||
[Analyze grammar]

kacadāyudhakhaṇḍaughaḍīnaratnāvṛtodaram |
caladvyūhacalaṭyastayantrāśmakṣepaṇāśmakam || 17 ||
[Analyze grammar]

ratnasīkaranīhārasaṃdhyābhrapaṭalānatam |
kvacitpāṃsupayovāhapītahetipayodharam || 18 ||
[Analyze grammar]

tamālokya raṇāmbhodhimagastyo'sya bhavāmyaham |
iti saṃcintya manasā sa pātuṃ taṃ raṇārṇavam || 19 ||
[Analyze grammar]

astraṃ sasmāra vāyavyaṃ caturdikkaṃ ca saṃdadhe |
dhanuṣi śikharādhāre tripurānta ivodyataḥ || 20 ||
[Analyze grammar]

ātmīyadeśasainyānāṃ śreyorthaṃ śāntaye'nalam |
namaskṛtyātha japtvāśu sa tattatyāja dāruṇam || 21 ||
[Analyze grammar]

yathā tathaiva tatyāja tasya sāhāyakāya saḥ |
parjanyāstraṃ mahāstraiśaṃ dviṣadātapaśāntaye || 22 ||
[Analyze grammar]

tasmādastrajuṣo ghorāddhanuṣaḥ parinirgatāḥ |
aṣṭamūrteścaturdikkamāśākuharapūrakāḥ || 23 ||
[Analyze grammar]

niryayurbāṇasaritastriśūlasaritastathā |
śaktīnāmugrasarito bhuśuṇḍīsaritastathā || 24 ||
[Analyze grammar]

mudgarāṇāṃ ca saritaḥ prāsānāṃ sarito rayāt |
cakrāṇāṃ caiva saritaḥ paraśvadhanadīrayāḥ || 25 ||
[Analyze grammar]

tomarāṇāṃ ca sarito bhindipālamahāpagāḥ |
pāṣāṇānāṃ ca sarito vātāḥ kalpāntaśaṃsinaḥ || 26 ||
[Analyze grammar]

aśanīnāṃ ca sarito vidyutāṃ saritastathā |
jaladhārāsaritpūrāḥ khaṅgavarṣasamanvitāḥ || 27 ||
[Analyze grammar]

sanārācā mahāvarṣaharṣalotpātapīvarāḥ |
nāgāśca yugaparyantasphuṭitādrīndrajā iva || 28 ||
[Analyze grammar]

tenāstravarṣavegena dhutaḥ so'ribalārṇavaḥ |
jhaṭityeva na kālena pāṃsurāśirivābhitaḥ || 29 ||
[Analyze grammar]

salilāśaniśastrāṇāmāsāraiścaṇḍamārutaiḥ |
sarāṃsīva visetūni sainyāni paridudruvuḥ || 30 ||
[Analyze grammar]

caturaṅgaścaturdikkaṃ balaughaḥ sa parāṅmukhaḥ |
yayau prāvṛṅgiriṇadīmahāvāha iva drutaḥ || 31 ||
[Analyze grammar]

vahatsvinnabṛhacchinnapatākāketupādapaḥ |
marīcipuṣpaśabalavilolāsilatāvanaḥ || 32 ||
[Analyze grammar]

viluṭhatpuṣṭapāṣāṇapṛṣadraktadravāvacaḥ |
ghorairghuraghurārāvairalaṃ hṛdayabhaṅgadaḥ || 33 ||
[Analyze grammar]

uhyamānavṛhaddantidantadrumavighaṭṭanaiḥ |
sphūrjaccaṭacaṭārāvatarjitodgarjitāmbudaḥ || 34 ||
[Analyze grammar]

hetivṛttograsaṃghaṭṭapuṣpajātajhaṇajjhaṇaḥ |
tarattaralasārāvaturaṅgamataraṅgakaḥ || 35 ||
[Analyze grammar]

rathādibhaṭacakraughaśilākreṃkārapīvaraḥ |
padātirathahastyaśvaśilāsaṃghaṭṭasaṃkaṭaḥ || 36 ||
[Analyze grammar]

kaṭucaṃkāracītkārakreṃkāraparipīvaraḥ |
mṛtā mṛtā vayamiti ghanakolāhalākulaḥ || 37 ||
[Analyze grammar]

senāvārimahāvartacaladgulugulāravaḥ |
raktasīkaranīhārasaṃdhyāmbudavitānakaḥ || 38 ||
[Analyze grammar]

hetivīcivaṭācchinnavārivāmanavāridaḥ |
varṣapaṅkilabhūpīṭhataṭakhaṇḍanamaṇḍitaḥ || 39 ||
[Analyze grammar]

kuntaśūlagadāprāsavahattālatalādbhutaḥ |
sākrandabhīrujanatāpratapanmṛgapotakaḥ || 40 ||
[Analyze grammar]

mṛtahastyaśvayodhaughajīrṇaparṇanirantaraḥ |
piṣṭadehavasāmāṃsapaṅkasaṃjātakardamaḥ || 41 ||
[Analyze grammar]

cūrṇīkṛtakhurāpiṣṭamahāsthighanasaikataḥ |
uhyamānaśilāpūrakāṣṭhakoṭikaṭaṅkaṭaḥ || 42 ||
[Analyze grammar]

udgarjatpralayāmbhodairvahatpralayavāyubhiḥ |
prapatatpralayāsāraiḥ pralayāśanisaṃkaṭaiḥ || 43 ||
[Analyze grammar]

paṅkilākhilabhūpīṭhaiḥ salilopaplutasthalaiḥ |
sitaśaityavaśāśyānadhārākṛtakhapañjaraiḥ || 44 ||
[Analyze grammar]

samagranagaragrāmagṛhajvalitavahnibhiḥ |
prajāśvebhapadātīnāmākrandenāpi ghargharaiḥ || 45 ||
[Analyze grammar]

rathāmbhodharanirhrādairdivi bhūmau ghanāravaiḥ |
caturdikkaṃ ghanaṃ tārakreṃkārasya catuṣṭayaiḥ || 46 ||
[Analyze grammar]

vidyudvalayavistārakārisaṃghaṭṭagharṣaṇaiḥ |
śaraśaktigadāprāsabhindipālādivarṣaṇaiḥ || 47 ||
[Analyze grammar]

sarvadikkamasaṃkhyāni balāni balaśālinām |
bhūbhṛtāṃ vidravantyāśu vineśurmaśakaughavat || 48 ||
[Analyze grammar]

uddāmapāvakavanopamahetisārthameghānalākulajanāśanivarṣapātaiḥ |
āsanbalāni capalābdhijalābalāni paryākulāni vaḍavāgnimivāviśanti || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: