Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCVIII

śrīvasiṣṭha uvāca |
vivekino viraktā ye viśrāntā ye pare pade |
teṣāṃ tanutvamāyānti lobhamohādayo'rayaḥ || 1 ||
[Analyze grammar]

na hṛṣyanti na kupyanti nāviśantyāharanti ca |
udvijante'pi no lokāllokānnodvejayanti ca || 2 ||
[Analyze grammar]

na nāstikyānna cāstikyātkaṣṭānuṣṭhānavaidikāḥ |
manojñamadhurācārāḥ priyapeśalavādinaḥ || 3 ||
[Analyze grammar]

saṅgādāhlādayantyantaḥ śaśāṅkakiraṇā iva |
vivecitāraḥ kāryāṇāṃ nirṇetāraḥ kṣaṇādapi || 4 ||
[Analyze grammar]

anudvegakarācārā bāndhavā nāgarā iva |
bahiḥ sarvasamācārā antaḥ sarvārthaśītalāḥ || 5 ||
[Analyze grammar]

śāstrārtharasikāstajjñā jñātalokaparāvarāḥ |
heyopādeyavettāro yathāprāptābhipātinaḥ || 6 ||
[Analyze grammar]

viruddhakāryaviratā rasikā sajjanasthitau |
anāvaraṇasaugandhyaiḥ parāspadasukhāśanaiḥ || 7 ||
[Analyze grammar]

pūjayantyāgataṃ phullā bhṛṅgaṃ padmā ivārthinam |
āvarjayanti janatāṃ janatāpāpahāriṇaḥ || 8 ||
[Analyze grammar]

śītalāspadavatsnigdhāḥ prāvṛṣīva payodharāḥ |
bhūbhṛdbhaṅgakaraṃ dhīrā deśabhaṅgadamākulam || 9 ||
[Analyze grammar]

rodhayantyāgataṃ kṣobhaṃ bhūkampamiva parvatāḥ |
utsāhayanti vipadi sukhayanti ca saṃpadi || 10 ||
[Analyze grammar]

candrabimbopamākārā dārā iva guṇākarāḥ |
yaśaḥpuṣpāmaladiśo bhāvisatphalahetavaḥ || 11 ||
[Analyze grammar]

puṃskokilasamālāpā mādhavā iva sādhavaḥ |
kallolabahulāvartaṃ vyāmohamakarālayam || 12 ||
[Analyze grammar]

luṭhantamiva hemantaṃ loḍayantaṃ janāspadam |
vīcivikṣobhacapalaṃ paracittamahārṇavam || 13 ||
[Analyze grammar]

tacca rodhayituṃ śaktāstaṭasthāḥ sādhuparvatāḥ |
āpatsu buddhināśeṣu kalloleṣvākuleṣu ca || 14 ||
[Analyze grammar]

saṃkaṭeṣu duranteṣu santa eva gatiḥ satām |
ebhiścihnairathānyaiśca jñātvā tānucitāśayān || 15 ||
[Analyze grammar]

āśrayetaikaviśrāntyai śrāntaḥ saṃsāravartmanā |
yasmādatyantaviṣamaḥ saṃsāroragasāgaraḥ || 16 ||
[Analyze grammar]

vinā satsaṅgamanyena potakena na tīryate |
āstāṃ kiṃ me vicāreṇa yadbhavedastu tanmama || 17 ||
[Analyze grammar]

ityantaḥ kalkamāsādya na stheyaṃ gartakīṭavat |
eko'pi vidyate yasya guṇastaṃ sarvamutsṛjan || 18 ||
[Analyze grammar]

anādṛtānyataddoṣaṃ tāvanmātraṃ samāśrayet |
guṇāndoṣāṃśca vijñātumābālyātsvaprayatnataḥ || 19 ||
[Analyze grammar]

yathāsaṃbhavasatsaṅgaśāstraiḥ prāgdhiyamedhayet |
doṣaleśamanādṛtya nityaṃ seveta sajjanam || 20 ||
[Analyze grammar]

sthūladoṣaṃ tvanirvāṇaṃ śanaiḥ pariharetkramāt |
yāti ramyamaramyatvaṃ sthiramasthiratāmapi || 21 ||
[Analyze grammar]

yathā dṛṣṭaṃ tathā manye yāti sādhurasādhutām |
eṣa so'tyanta utpāto yaḥ sādhuryāti duṣṭatām || 22 ||
[Analyze grammar]

deśakālavaśātpāpairmahotpāto'pi dṛśyate |
sarvakarmāṇi saṃtyajya kuryātsajjanasaṃgamam |
etatkarma nirābādhaṃ lokadvitayasādhanam || 23 ||
[Analyze grammar]

na sajjanāddūrataraḥ kvacidbhavedbhajeta sādhūnvinayakriyānvitaḥ |
spṛśantyayatnena hi tatsamīpagaṃ visāriṇastadgatapuṣpareṇavaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: