Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCVII

śrīvasiṣṭha uvāca |
saṃvinmayatvājjagataḥ svapnasya paramātmanaḥ |
brahmākāśatayā sarvaṃ brahmaivetyanubhūyate || 1 ||
[Analyze grammar]

bhramasya cātidṛśyatvādadṛśyatvānmahāciteḥ |
madaśaktivadātmeti satyatāsyāpi yujyate || 2 ||
[Analyze grammar]

asattvāddṛśyaviśrānteralabhyatvānmahāciteḥ |
upalabdhurabhāvācca śūnyanāmnīva satyapi || 3 ||
[Analyze grammar]

cinmātraṃ puruṣo'kartā sametyavyaktato jagat |
evaṃdṛṣṭeḥ satyametadevamarthānubhūtitaḥ || 4 ||
[Analyze grammar]

vivarto brahmaṇo dṛśyamityevaṃvādino'pi sat |
matamevaṃsvarūpāṇāmarthānāmanubhūtitaḥ || 5 ||
[Analyze grammar]

paramāṇusamūhātma jagadityapi satyataḥ |
saṃvedyate yathā yadyattattathaivānubhūtitaḥ || 6 ||
[Analyze grammar]

yathā dṛṣṭaṃ tathaivedamiha loke paratra ca |
nāsanna saditi prauḍhā satyamādhyātmikī gatiḥ || 7 ||
[Analyze grammar]

bāhyamevāsti nāstyanyadityanye satyavādinaḥ |
svātmanyakṣagaṇātītaṃ prāpnuvanti na te yataḥ || 8 ||
[Analyze grammar]

anārataviparyāsadarśanātkṣaṇabhaṅgadhīḥ |
yuktaiva tadvidāmādyaṃ sarvaśakti hi tatpadam || 9 ||
[Analyze grammar]

kalaviṅkaghaṭanyāyo dharma ityapi tadvidām |
tathātmasiddhermlecchānāṃ taddeśeṣu na duṣyati || 10 ||
[Analyze grammar]

samāḥ santaśca viprāgniviṣāmṛtamṛtiṣvapi |
bhāntyevaṃ tadvidāṃ sarvamidaṃ sarvātmakaṃ yataḥ || 11 ||
[Analyze grammar]

svabhāvasiddhamevedaṃ yuktamityeva tadvidām |
anviṣṭā yāti no prāptiṃ buddhimatsarvakartṛtā || 12 ||
[Analyze grammar]

ekaḥ sarvatra karteti satyaṃ tanmayacetasām |
so'yaṃ niścayavānso'tra tadāpnotītyabādhitam || 13 ||
[Analyze grammar]

ayaṃ lokaḥ paraścāsti snānāgnyādi ca netarat |
etadetādṛśaṃ satyaṃ viddhi bhāvitabhāvanam || 14 ||
[Analyze grammar]

aśeṣaṃ śūnyameveti bauddhānāmetadeva sat |
labhyate tadvicāreṇa yatra kiṃcana naiva hi || 15 ||
[Analyze grammar]

citiścintāmaṇiriva kalpadruma ivepsitam |
āśu saṃpādayatyantarātmanātmani khātmikā || 16 ||
[Analyze grammar]

nedaṃ śūnyaṃ na cāśūnyamityavastu na tadvidām |
sarvaśaktirhi sā śaktirna tadvidyata eva tat || 17 ||
[Analyze grammar]

tasmātsvaniścaye yasminyaḥ sthitaḥ sa tathā tataḥ |
avaśyaṃ phalamāpnoti na cedbālyānnivartate || 18 ||
[Analyze grammar]

vicārya paṇḍitaiḥ sārdhaṃ śreṣṭhavastuni dhīmatā |
sa rūḍho niścayo grāhyo netaratra yathā tathā || 19 ||
[Analyze grammar]

saṃbhavatyuttamaprajñaḥ śāstrato vyavahārataḥ |
yo yatra nāma tatrāsau paṇḍitastaṃ samāśrayet || 20 ||
[Analyze grammar]

satāṃ vivadamānānāṃ sacchāstravyavahāriṇām |
yaḥ samāhlādako'nindyaḥ sa śreṣṭhastaṃ samāśrayet || 21 ||
[Analyze grammar]

sarva evāniśaṃ śreyo dhāvanti prāṇino balāt |
parinimnaṃ payāṃsīva tadvicārya samāśrayet || 22 ||
[Analyze grammar]

kallolairuhyamānānāṃ nṛṇāṃ saṃsārasāgare |
ajñātā divasā yānti tṛṇānāmiva bindavaḥ || 23 ||
[Analyze grammar]

śrīrāma uvāca |
jagatpūrvaṃ latevāpi viśrāntā vitate pade |
pūrvāparavicāreṇa ke parābhāvadarśinaḥ || 24 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
jātau jātau katipaye vyapadeśyā bhavanti te |
yeṣāṃ yānti prakāśena divasā bhāsvatāmiva || 25 ||
[Analyze grammar]

adhaścordhvaṃ ca dhāvantaścakrāvartavivartanaiḥ |
sarve tṛṇavaduhyante mūḍhā mohabhavāmbudhau || 26 ||
[Analyze grammar]

naṣṭātmasthitayo bhogavahniṣu prajvalantyalam |
devā divi davenādrau dahyamānā drumā iva || 27 ||
[Analyze grammar]

pātitā madasaṃpannā dānavā dānavāribhiḥ |
gajā iva nirālānā ghore nārāyaṇāvaṭe || 28 ||
[Analyze grammar]

na gandhamapi gandharvā darśayanti vivekajam |
gītapītaparāmarśāḥ saranti hariṇā iva || 29 ||
[Analyze grammar]

vidyādharāśca vidyānāmādhāratvena mohitāḥ |
sphuritānāmudārāṇāmapi kurvanti nādaram || 30 ||
[Analyze grammar]

yakṣā vikṣobhitabhuvo dakṣatāmakṣatā iva |
darśayantyasahāyeṣu bālavṛddhātureṣu ca || 31 ||
[Analyze grammar]

dantināmiva mattānāṃ raṃhasā hariṇāriṇā |
kṛtaḥ kariṣyasi tvaṃ ca rākṣasānāṃ parikṣayam || 32 ||
[Analyze grammar]

bhṛśaṃ piśācāḥ paśyanti bhūtabhojanacintayā |
dhūmāndhakārānilayā jvālayāhutayo yathā || 33 ||
[Analyze grammar]

nāgajālamṛṇālāni magnāni dharaṇītale |
nagānāmiva mūlāni jaḍānīva sthitānyalam || 34 ||
[Analyze grammar]

vivaraṃ śaraṇaṃ yeṣāṃ kīṭānāmiva bhūtale |
teṣāmasurabālānāṃ vivekeṣu kathaiva kā || 35 ||
[Analyze grammar]

alpamātrakaṇārthena saṃcaranti divāniśam |
pipīlikāsadharmāṇaḥ prāyeṇa puruṣā api || 36 ||
[Analyze grammar]

sarvāsāṃ bhūtajātīnāṃ vyagrāṇāṃ vyarthadīrghayā |
kṣībāṇāmiva gacchanti divasāni durīhayā || 37 ||
[Analyze grammar]

na kaṃcitsaṃspṛśatyantarviveko vimalo janam |
jale'gādhe nipatitaṃ nimajjantaṃ rajo yathā || 38 ||
[Analyze grammar]

nīyante niyamādhūtā mānavā mānavāyubhiḥ |
kāmpikaiḥ sphuṭatāpūtāḥ kirārunikarā iva || 39 ||
[Analyze grammar]

pānabhojanajambāle gahane yoginīgaṇāḥ |
durgandhapalvalodgāre patitāḥ pāmarā iva || 40 ||
[Analyze grammar]

kevalaṃ yamacandrendrarudrārkavaruṇānilāḥ |
jīvanmuktā haribrahmaguruśukrānalādayaḥ || 41 ||
[Analyze grammar]

prajāpatīnāṃ saptarṣidakṣādyāḥ kaśyapādayaḥ |
nāradādyāḥ kumārādyāḥ sanakādyāḥ surātmajāḥ || 42 ||
[Analyze grammar]

dānavānāṃ hiraṇyākṣabaliprahlādaśambarāḥ |
mayavṛtrāndhanamucikeśiputramurādayaḥ || 43 ||
[Analyze grammar]

bibhīṣaṇādyā rakṣassu prahastendrajidādayaḥ |
śeṣatakṣakakarkoṭamahāpadmādayo'hiṣu || 44 ||
[Analyze grammar]

brahmaviṣṇvindralokeṣu vāstavyā muktadehinaḥ |
muktasvabhāvāstuṣitāḥ siddhāḥ sādhyāśca kecana || 45 ||
[Analyze grammar]

mānuṣeṣu ca rājāno munayo brāhmaṇottamāḥ |
jīvanmuktāḥ saṃbhavanti viralāstu raghūdvaha || 46 ||
[Analyze grammar]

bhūtāni santi sakalāni bahūni dikṣu bodhānvitāni viralāni bhavanti kiṃtu |
vṛkṣā bhavanti phalapallavajālayuktāḥ kalpadrumāstu viralāḥ khalu saṃbhavanti || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: