Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCVII

śrīvasiṣṭha uvāca |
saṃvinmayatvājjagataḥ svapnasya paramātmanaḥ |
brahmākāśatayā sarvaṃ brahmaivetyanubhūyate || 1 ||
[Analyze grammar]

bhramasya cātidṛśyatvādadṛśyatvānmahāciteḥ |
madaśaktivadātmeti satyatāsyāpi yujyate || 2 ||
[Analyze grammar]

asattvāddṛśyaviśrānteralabhyatvānmahāciteḥ |
upalabdhurabhāvācca śūnyanāmnīva satyapi || 3 ||
[Analyze grammar]

cinmātraṃ puruṣo'kartā sametyavyaktato jagat |
evaṃdṛṣṭeḥ satyametadevamarthānubhūtitaḥ || 4 ||
[Analyze grammar]

vivarto brahmaṇo dṛśyamityevaṃvādino'pi sat |
matamevaṃsvarūpāṇāmarthānāmanubhūtitaḥ || 5 ||
[Analyze grammar]

paramāṇusamūhātma jagadityapi satyataḥ |
saṃvedyate yathā yadyattattathaivānubhūtitaḥ || 6 ||
[Analyze grammar]

yathā dṛṣṭaṃ tathaivedamiha loke paratra ca |
nāsanna saditi prauḍhā satyamādhyātmikī gatiḥ || 7 ||
[Analyze grammar]

bāhyamevāsti nāstyanyadityanye satyavādinaḥ |
svātmanyakṣagaṇātītaṃ prāpnuvanti na te yataḥ || 8 ||
[Analyze grammar]

anārataviparyāsadarśanātkṣaṇabhaṅgadhīḥ |
yuktaiva tadvidāmādyaṃ sarvaśakti hi tatpadam || 9 ||
[Analyze grammar]

kalaviṅkaghaṭanyāyo dharma ityapi tadvidām |
tathātmasiddhermlecchānāṃ taddeśeṣu na duṣyati || 10 ||
[Analyze grammar]

samāḥ santaśca viprāgniviṣāmṛtamṛtiṣvapi |
bhāntyevaṃ tadvidāṃ sarvamidaṃ sarvātmakaṃ yataḥ || 11 ||
[Analyze grammar]

svabhāvasiddhamevedaṃ yuktamityeva tadvidām |
anviṣṭā yāti no prāptiṃ buddhimatsarvakartṛtā || 12 ||
[Analyze grammar]

ekaḥ sarvatra karteti satyaṃ tanmayacetasām |
so'yaṃ niścayavānso'tra tadāpnotītyabādhitam || 13 ||
[Analyze grammar]

ayaṃ lokaḥ paraścāsti snānāgnyādi ca netarat |
etadetādṛśaṃ satyaṃ viddhi bhāvitabhāvanam || 14 ||
[Analyze grammar]

aśeṣaṃ śūnyameveti bauddhānāmetadeva sat |
labhyate tadvicāreṇa yatra kiṃcana naiva hi || 15 ||
[Analyze grammar]

citiścintāmaṇiriva kalpadruma ivepsitam |
āśu saṃpādayatyantarātmanātmani khātmikā || 16 ||
[Analyze grammar]

nedaṃ śūnyaṃ na cāśūnyamityavastu na tadvidām |
sarvaśaktirhi sā śaktirna tadvidyata eva tat || 17 ||
[Analyze grammar]

tasmātsvaniścaye yasminyaḥ sthitaḥ sa tathā tataḥ |
avaśyaṃ phalamāpnoti na cedbālyānnivartate || 18 ||
[Analyze grammar]

vicārya paṇḍitaiḥ sārdhaṃ śreṣṭhavastuni dhīmatā |
sa rūḍho niścayo grāhyo netaratra yathā tathā || 19 ||
[Analyze grammar]

saṃbhavatyuttamaprajñaḥ śāstrato vyavahārataḥ |
yo yatra nāma tatrāsau paṇḍitastaṃ samāśrayet || 20 ||
[Analyze grammar]

satāṃ vivadamānānāṃ sacchāstravyavahāriṇām |
yaḥ samāhlādako'nindyaḥ sa śreṣṭhastaṃ samāśrayet || 21 ||
[Analyze grammar]

sarva evāniśaṃ śreyo dhāvanti prāṇino balāt |
parinimnaṃ payāṃsīva tadvicārya samāśrayet || 22 ||
[Analyze grammar]

kallolairuhyamānānāṃ nṛṇāṃ saṃsārasāgare |
ajñātā divasā yānti tṛṇānāmiva bindavaḥ || 23 ||
[Analyze grammar]

śrīrāma uvāca |
jagatpūrvaṃ latevāpi viśrāntā vitate pade |
pūrvāparavicāreṇa ke parābhāvadarśinaḥ || 24 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
jātau jātau katipaye vyapadeśyā bhavanti te |
yeṣāṃ yānti prakāśena divasā bhāsvatāmiva || 25 ||
[Analyze grammar]

adhaścordhvaṃ ca dhāvantaścakrāvartavivartanaiḥ |
sarve tṛṇavaduhyante mūḍhā mohabhavāmbudhau || 26 ||
[Analyze grammar]

naṣṭātmasthitayo bhogavahniṣu prajvalantyalam |
devā divi davenādrau dahyamānā drumā iva || 27 ||
[Analyze grammar]

pātitā madasaṃpannā dānavā dānavāribhiḥ |
gajā iva nirālānā ghore nārāyaṇāvaṭe || 28 ||
[Analyze grammar]

na gandhamapi gandharvā darśayanti vivekajam |
gītapītaparāmarśāḥ saranti hariṇā iva || 29 ||
[Analyze grammar]

vidyādharāśca vidyānāmādhāratvena mohitāḥ |
sphuritānāmudārāṇāmapi kurvanti nādaram || 30 ||
[Analyze grammar]

yakṣā vikṣobhitabhuvo dakṣatāmakṣatā iva |
darśayantyasahāyeṣu bālavṛddhātureṣu ca || 31 ||
[Analyze grammar]

dantināmiva mattānāṃ raṃhasā hariṇāriṇā |
kṛtaḥ kariṣyasi tvaṃ ca rākṣasānāṃ parikṣayam || 32 ||
[Analyze grammar]

bhṛśaṃ piśācāḥ paśyanti bhūtabhojanacintayā |
dhūmāndhakārānilayā jvālayāhutayo yathā || 33 ||
[Analyze grammar]

nāgajālamṛṇālāni magnāni dharaṇītale |
nagānāmiva mūlāni jaḍānīva sthitānyalam || 34 ||
[Analyze grammar]

vivaraṃ śaraṇaṃ yeṣāṃ kīṭānāmiva bhūtale |
teṣāmasurabālānāṃ vivekeṣu kathaiva kā || 35 ||
[Analyze grammar]

alpamātrakaṇārthena saṃcaranti divāniśam |
pipīlikāsadharmāṇaḥ prāyeṇa puruṣā api || 36 ||
[Analyze grammar]

sarvāsāṃ bhūtajātīnāṃ vyagrāṇāṃ vyarthadīrghayā |
kṣībāṇāmiva gacchanti divasāni durīhayā || 37 ||
[Analyze grammar]

na kaṃcitsaṃspṛśatyantarviveko vimalo janam |
jale'gādhe nipatitaṃ nimajjantaṃ rajo yathā || 38 ||
[Analyze grammar]

nīyante niyamādhūtā mānavā mānavāyubhiḥ |
kāmpikaiḥ sphuṭatāpūtāḥ kirārunikarā iva || 39 ||
[Analyze grammar]

pānabhojanajambāle gahane yoginīgaṇāḥ |
durgandhapalvalodgāre patitāḥ pāmarā iva || 40 ||
[Analyze grammar]

kevalaṃ yamacandrendrarudrārkavaruṇānilāḥ |
jīvanmuktā haribrahmaguruśukrānalādayaḥ || 41 ||
[Analyze grammar]

prajāpatīnāṃ saptarṣidakṣādyāḥ kaśyapādayaḥ |
nāradādyāḥ kumārādyāḥ sanakādyāḥ surātmajāḥ || 42 ||
[Analyze grammar]

dānavānāṃ hiraṇyākṣabaliprahlādaśambarāḥ |
mayavṛtrāndhanamucikeśiputramurādayaḥ || 43 ||
[Analyze grammar]

bibhīṣaṇādyā rakṣassu prahastendrajidādayaḥ |
śeṣatakṣakakarkoṭamahāpadmādayo'hiṣu || 44 ||
[Analyze grammar]

brahmaviṣṇvindralokeṣu vāstavyā muktadehinaḥ |
muktasvabhāvāstuṣitāḥ siddhāḥ sādhyāśca kecana || 45 ||
[Analyze grammar]

mānuṣeṣu ca rājāno munayo brāhmaṇottamāḥ |
jīvanmuktāḥ saṃbhavanti viralāstu raghūdvaha || 46 ||
[Analyze grammar]

bhūtāni santi sakalāni bahūni dikṣu bodhānvitāni viralāni bhavanti kiṃtu |
vṛkṣā bhavanti phalapallavajālayuktāḥ kalpadrumāstu viralāḥ khalu saṃbhavanti || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: