Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCIII

śrīvasiṣṭha uvāca |
athaivaṃrūpasaṃvitteḥ parāvṛttya prayatnataḥ |
tamambarakuṭīkośadeśamāgatavānaham || 1 ||
[Analyze grammar]

yāvattatra na paśyāmi svadehaṃ kvacana sthitam |
paśyāmi kevalaṃ siddhaṃ kamapyanyaṃ puraḥ sthitam || 2 ||
[Analyze grammar]

upaviṣṭa samādhānaniṣṭhamiṣṭaṃ padaṃ gatam |
saumyodayamivādityaṃ dagdhendhanamivānalam || 3 ||
[Analyze grammar]

baddhapadmāsanaṃ śāntaṃ samādhānaniriṅganam |
gulphadvitayamadhyasthavṛṣaṇaṃ viṣayātigam || 4 ||
[Analyze grammar]

mṛṣṭasaumyasamābhogaskandhabandhurakandharam |
susthirodāraviśrāntarakārakasthitisundaram || 5 ||
[Analyze grammar]

nābhīnikaṭagottānapāṇidvitayadīptibhiḥ |
hṛdayāmbhojatejobhirbahiṣṭhairiva bhāsitam || 6 ||
[Analyze grammar]

śliṣṭapakṣmekṣaṇaṃ kṣīṇasarvekṣaṃ svacchatāṃ gatam |
saro nimīlitāmbhojamiva suptaṃ dinātyaye || 7 ||
[Analyze grammar]

avikṣubhitamāśāntamantaḥkaraṇakoṭaram |
dadhānaṃ dhīrayā vṛttyā śāntotpātamivāmbaram || 8 ||
[Analyze grammar]

apaśyatā nijaṃ dehaṃ taṃ muniṃ paśyatā puraḥ |
idaṃ mayā tadā tatra cintitaṃ cārucetasā || 9 ||
[Analyze grammar]

ayaṃ kaścinmahāsiddhaḥ saṃprāpto'smindigantare |
vicāryāhamivaikāntaṃ viśrāmārthī mahāmbaram || 10 ||
[Analyze grammar]

samādhiyogyamekāntaṃ labheyetīha cintayā |
kuṭī dṛṣṭeyametena satyasaṃkalpaśālinā || 11 ||
[Analyze grammar]

madāgamanametena tato'cintayatā ciram |
taṃ svadehaṃ śavībhūtamapāsyeha kṛtā sthitiḥ || 12 ||
[Analyze grammar]

tadihāstamahaṃ yāmi svaṃ lokamiti niścayam |
yāvadgantuṃ pravṛtto'smi tāvatsaṃkalpanakṣayāt || 13 ||
[Analyze grammar]

sā nivṛttā kuṭī tatra saṃpannaṃ vyoma kevalam |
sa siddho'pi nirādhāraḥ patitodhaḥ samādhimān || 14 ||
[Analyze grammar]

svapnasaṃkalpasaṃśāntau svapnasaṃkalpapattanam |
yadā sā sukuṭī naṣṭā matsaṃkalpopaśāntitaḥ || 15 ||
[Analyze grammar]

sa papāta tato dhyānī jalotpīḍa ivāmbudāt |
khādivānilanunno'bda indubimbamiva kṣaye || 16 ||
[Analyze grammar]

vaimānika ivāpuṇyaśchinnamūla iva drumaḥ |
khāttyakta iva pāṣāṇaḥ sa papāta tato'vanau || 17 ||
[Analyze grammar]

ahaṃ yāvadiyaṃ tāvatkuṭikāstviti kalpane |
kṣīṇe kuṭīkṣaye jāte sa siddhaḥ patitaḥ kṣaṇāt || 18 ||
[Analyze grammar]

patatā tena siddhena tataḥ saujanyakautukaḥ |
manasaivāhamagamaṃ nabhaso vasudhātalam || 19 ||
[Analyze grammar]

so'patatpavanaskandhavalanāvartavṛttibhiḥ |
saptadvīpasamudrānte gīrvāṇaramaṇāvanau || 20 ||
[Analyze grammar]

prāṇāpānordhvagāmitvātkhādyathāsthitameva saḥ |
sṛṣṭapūrvordhvamūrdhorvyāṃ baddhapadmāsano'patat || 21 ||
[Analyze grammar]

na prabuddho babhūvāsau vicaraṃ tamacetanaḥ |
pāṣāṇadeha iva vā tūlātmevaiva vā laghuḥ || 22 ||
[Analyze grammar]

mayā tadavabodhārthamatha yatnavatā tadā |
kṛtvā jaladatāṃ vyomni vṛṣṭaṃ garjitamūrjitam || 23 ||
[Analyze grammar]

karakāśanipātena tena tasmindigantare |
mayūraṃ prāvṛṣevāmuṃ buddhyā bodhitavānasau || 24 ||
[Analyze grammar]

babhūvābhāsitāṅgaśrīrvikāsitavilocanaḥ |
dhārānikaraphullātmā prāvṛṣīvāmbujākaraḥ || 25 ||
[Analyze grammar]

prabuddhaṃ saṃpraśāntāyāṃ dṛṣṭau tamahamagrataḥ |
apṛcchaṃ svacchayā vṛttyā nivṛttaṃ paramārthataḥ || 26 ||
[Analyze grammar]

kva sthito'si karoṣīdaṃ kiṃ ca bho munināyaka |
kastvaṃ kasmādalaṃ dūrānna bhraṃśamapi cetasi || 27 ||
[Analyze grammar]

ityukto māmasau prekṣya saṃsmṛtya prāktanīṃ gatim |
uvāca vacanaṃ cāru cātako jaladaṃ yathā || 28 ||
[Analyze grammar]

siddha uvāca |
pratipālaya me yāvatsvavṛttāntaṃ smarāmyaham |
kathayiṣyāmi te paścātpāścātyaṃ vṛttamātmanaḥ || 29 ||
[Analyze grammar]

ityuktvā cintayitvāśu sa yathā vṛttamakṣatam |
smṛtavānsāyamahnīva samācaritamātmanaḥ || 30 ||
[Analyze grammar]

māmathovāca vacanaṃ cāru candrāṃśuśītalam |
āhlādanamanindyaṃ ca niravadyaṃ sukhodayam || 31 ||
[Analyze grammar]

siddha uvāca |
adhunā tvaṃ mayā brahmanparijñāto'bhivādaye |
atikramo'yaṃ kṣantavyaḥ svabhāvo hi satāṃ kṣamā || 32 ||
[Analyze grammar]

mune ciramahaṃ bhrānto devopavanabhūmiṣu |
bhogāmodavimoheṣu ṣaṭpadaḥ padminīṣviva || 33 ||
[Analyze grammar]

dṛśyanadyāmatho cittajalakallolahelayā |
cakrāvartohyamānena mayodvignena cintitam || 34 ||
[Analyze grammar]

saṃsārasāgare dṛśyakallolairahamākulaḥ |
kālenodvegamāyātaścātako'vagrahe yathā || 35 ||
[Analyze grammar]

saṃvinmātraikasāreṣu ramyaṃ bhogeṣu nāma kim |
avatiṣṭhe gatodvegasaṃvidvyomnyeva kevalam || 36 ||
[Analyze grammar]

śabdarūparasasparśagandhamātrādṛte param |
neha kiṃcana nāmāsti kimetāvatyahaṃ rame || 37 ||
[Analyze grammar]

cinmātrākāśamevaitatsarvaṃ cinmātrameva vā |
tatkimatrāsadākāre rame naṣṭamatiryathā || 38 ||
[Analyze grammar]

viṣayā viṣavaiṣamyā vāmāḥ kāmavimohadāḥ |
rasāḥ sarasavairasyā luṭhanneṣu na ko hataḥ || 39 ||
[Analyze grammar]

jīrṇā jīvitajambālajaracchapharikāmatiḥ |
kāyaṃ drutagatā''dātuṃ jarecchati bṛhadvakī || 40 ||
[Analyze grammar]

kāyo'yamacirāpāyo budbudo'mbunidhāviva |
sphuranneva purontarddhi yāti dīpaśikhā yathā || 41 ||
[Analyze grammar]

vividhākulakallolā cakrāvartavidhāyinī |
mṛtijanmavṛhatkūlā sukhaduḥkhataraṅgiṇī || 42 ||
[Analyze grammar]

yauvanollāsakalilā jarādhavalaphenilā |
kākatālīyayogena saṃpannasukhabudbudā || 43 ||
[Analyze grammar]

vyavahāramahāvāhalekhājaḍaravākulā |
rāgadveṣaghanollāsā bhūtalāloladehikā || 44 ||
[Analyze grammar]

lobhamohamahāvartā pātotpātavivartanī |
hā taptā jīvitākhyeyaṃ nadī nadanaśītalā || 45 ||
[Analyze grammar]

apūrvāṇyupagacchanti tathā pūrvāṇi yāntyalam |
saṃsārasaridambūni saṃgatāni dhanāni ca || 46 ||
[Analyze grammar]

pravṛttā ye nivartante tairalaṃ hatabhāvakaiḥ |
apūrvā ye pravartante teṣvathāstheha kīdṛśī || 47 ||
[Analyze grammar]

sarvasyāḥ sarito vāri prayātyāyāti cākarāt |
dehanadyāḥ payastvāyuryātyevāyāti no punaḥ || 48 ||
[Analyze grammar]

śataśaḥ parivartante pratipiṇḍaṃ kṣaṇaṃ prati |
kulālacakrakābhāvā iva bhāvā bhavāmbudhau || 49 ||
[Analyze grammar]

caranti caturāścaurā viṣamā viṣayārayaḥ |
haranti bhāvasarvasvaṃ jāgarmi svapimīha kim || 50 ||
[Analyze grammar]

āyuṣaḥ khaṇḍakhaṇḍāśca nipatantaḥ punaḥpunaḥ |
na kaścidvetti kālena kṣatāni divasānyaho || 51 ||
[Analyze grammar]

idamadya tathedaṃ ca tathedamidamasya me |
evaṃ kalanayā loko gataṃ prāptaṃ na vettyaho || 52 ||
[Analyze grammar]

bhuktaṃ pītamanantāsu bhrāntaṃ ca vanabhūmiṣu |
dṛṣṭāni sukhaduḥkhāni kimanyadiha sādhyate || 53 ||
[Analyze grammar]

sukhaduḥkhānubhavanādbhūyobhūyo vivartanāt |
anityatvācca bhāvānāṃ sthitā niṣkautukā vayam || 54 ||
[Analyze grammar]

bhuktāni bhogavṛndāni dṛṣṭā cānityatā bhṛśam |
nopalabhyata evāti viśrāntiriha kutracit || 55 ||
[Analyze grammar]

bhrāntamuttuṅgaśṛṅgāsu merūpavanabhūmiṣu |
lokapālapurīṣūccaiḥ saṃprāptaṃ kimakṛtrimam || 56 ||
[Analyze grammar]

sarvatra dārubhirvṛkṣā māṃsairbhūtāni bhūrmṛdā |
duḥkhānyanityatā ceti kathamāśvāsyate vada || 57 ||
[Analyze grammar]

na dhanāni na mitrāṇi na sukhāni na bāndhavāḥ |
śaknuvanti paritrātuṃ kālenākalitaṃ janam || 58 ||
[Analyze grammar]

jano jīmūtajaṭharajalavadgirikukṣiṣu |
yātyantaḥśūnya evāstaṃ pāṃsūpacayapelavaḥ || 59 ||
[Analyze grammar]

na me manoramāḥ kāmā na ca ramyā vibhūtayaḥ |
idaṃ mattāṅganāpāṅgabhaṅgalolaṃ ca jīvitam || 60 ||
[Analyze grammar]

kveva kasya kathaṃ nāma kuta āśvāsanā mune |
adya śvo vā''padaṃ pāpo mṛtyurmūrdhni niyacchati || 61 ||
[Analyze grammar]

śarīraṃ parṇavadbhraṃśi jīvitaṃ jīrṇasaṃsthiti |
dhīradhīratayā grastā rasā nīrasatāṃ gatāḥ || 6 ||
[Analyze grammar]

nītaṃ manorathaireva nīrasairvā''yurātatam |
na mama svaṃ camatkārakāri kiṃcidapīhitam || 63 ||
[Analyze grammar]

moho'dya mānyamāyāto deho nehopayujyate |
anāsthaivottamāvasthā sthānāsthaivādhamā sthitiḥ || 64 ||
[Analyze grammar]

āpadāpatitaiveyamaho mohavidhāyinī |
nityamityeva mantavyaṃ saktavyaṃ neha saṃsṛtau || 65 ||
[Analyze grammar]

vidhibhiḥ pratiṣedhaiśca śāśvatairapyaśāśvataiḥ |
yatheṣṭaṃ nīyate loko jalaṃ nimanonnatairiva || 66 ||
[Analyze grammar]

vivekāmodasarvasvaṃ cetaḥ kusumakośataḥ |
hṛtvā mūrcchāṃ prayacchanti viṣayā viṣavāyavaḥ || 67 ||
[Analyze grammar]

asadeva tathā nāma dṛṣṭaṃ sattāmupāgatam |
yathā'sadeva sadrūpaṃ saṃpannamasadeva sat || 68 ||
[Analyze grammar]

dolāyantyo'vanau dehaṃ sāgarānsāgarāṅganāḥ |
yathā dhāvanti dhāvanti janatā viṣayāṃstathā || 69 ||
[Analyze grammar]

dhāvanti viṣayāṃllakṣyamunmuktāścittasāyakāḥ |
spṛśanti na guṇānbhūyaḥ kṛtaghnāḥ sauhṛdaṃ yathā || 70 ||
[Analyze grammar]

utpātavāyurevāyurmitrāṇyevātiśatravaḥ |
bandhavo bandhanānyeva dhanānyevāti naidhanam || 71 ||
[Analyze grammar]

sukhānyevātiduḥkhāni saṃpadaḥ paramāpadaḥ |
bhogā bhavamahārogā ratireva parāratiḥ || 72 ||
[Analyze grammar]

āpadaḥ saṃpadaḥ sarvāḥ sukhaṃ duḥkhāya kevalam |
jīvitaṃ maraṇāyaiva bata māyāvijṛmbhitam || 73 ||
[Analyze grammar]

bahūnkālaparāvartāniṣṭāniṣṭānsukhaṃ manāk |
paśyanpriyaviyogāṃśca yāti jarjaratāṃ janaḥ || 74 ||
[Analyze grammar]

bhogā viṣayasaṃbhogā bhogā eva phaṇāvatām |
daśantyeva manāk spṛṣṭā dṛṣṭā naṣṭāḥ pratikṣaṇam || 75 ||
[Analyze grammar]

āyuryāti nirāyāsapadaprāptivivarjitaiḥ |
udarkabhaṅgurākāraiḥ karālaiḥ kaṣṭaceṣṭitaiḥ || 76 ||
[Analyze grammar]

bhogāśābaddhatṛṣṇānāmapamānaḥ pade pade |
ālānamavalīnānāṃ vanyānāmiva dantinām || 77 ||
[Analyze grammar]

saṃpadaḥ pramadāścaiva taraṅgotsaṅgabhaṅgurāḥ |
kastāsvahiphaṇācchatracchāyāsu ramate budhaḥ || 78 ||
[Analyze grammar]

satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ |
kiṃtu mattāṅganāpāṅgabhaṅgalolaṃ hi jīvitam || 79 ||
[Analyze grammar]

āpātaramaṇīyeṣu ramante viṣayeṣu ye |
atyantavirasānteṣu patanti nirayeṣu te || 80 ||
[Analyze grammar]

dvandvadoṣoparuddhāni duḥsādhyānyasthirāṇi ca |
dhanānyabhavyasevyāni mama jātu na tuṣṭaye || 81 ||
[Analyze grammar]

āpātamātramadhurā duḥkhaparyavasāyinī |
mohanāyaiva lokasya lakṣmīḥ kṣaṇavilāsinī || 82 ||
[Analyze grammar]

āpātaramaṇīyāni vimardavisarāṇyati |
duḥkhānyāpatpradātṛṇi saṃgatāni khalairiva || 83 ||
[Analyze grammar]

śaradambudharacchāyāgatvaryo yauvanaśriyaḥ |
āpātaramyā viṣayāḥ paryantaparitāpinaḥ || 84 ||
[Analyze grammar]

antakaḥ paryavasthātā jīvite mahatāmapi |
calantyāyūṃṣi śākhāgralambāmbūnīva dehinām || 85 ||
[Analyze grammar]

jīryante jīryataḥ keśā hutvā jīryanti jīryataḥ |
kṣīyate jīryate sarvaṃ tṛṣṇaivaikā na jīryate || 86 ||
[Analyze grammar]

bhogābhogātigahane sarvasminkāyakānane |
paramullāsamāyāti tṛṣṇaikā viṣamañjarī || 87 ||
[Analyze grammar]

bālyaṃ yauvanavadyāti yauvanaṃ yāti bālyavat |
upamānopameyatvaṃ bhaṅguratvaṃ mitho'nayoḥ || 88 ||
[Analyze grammar]

jīvitaṃ galati kṣipraṃ jalamañjalinā yathā |
pravāha iva vāhinyā gataṃ na vinivartate || 89 ||
[Analyze grammar]

jhaṭityevāgato dehaḥ kuto'pyarjunavātavat |
yāti paśyata evāstaṃ taraṅgāmbudadīpavat || 90 ||
[Analyze grammar]

ramyeṣvaramyatā dṛṣṭā sthireṣvasthiratāpi ca |
satyeṣvasatyatārtheṣu teneha virasā vayam || 91 ||
[Analyze grammar]

sukhaṃ yadātmaviśrāntau gate manasi sattvatām |
pātāle bhūtale svarge tanna bhogeṣu keṣucit || 92 ||
[Analyze grammar]

api saṃpūrṇahṛdyārthāḥ pañcāpīndriyavṛttayaḥ |
tāvajjayanti māmetā bhṛṅgaṃ citralatā iva || 93 ||
[Analyze grammar]

adya dīrgheṇa kālena nirahaṃkṛtinā mayā |
svargāpavargavaitṛṣṇyamidamāsāditaṃ dhiyā || 94 ||
[Analyze grammar]

ciramekāntaviśrāntyai tenaitannabhasaḥ padam |
tvamivāgatavānatra dṛṣṭavānasmi tāṃ kuṭīm || 95 ||
[Analyze grammar]

adyaitatsaṃparijñātaṃ yadeṣā bhavataḥ kuṭī |
āgantā tvaṃ punaśceti mayā tanna vicāritam || 96 ||
[Analyze grammar]

tadā tvatra mayā jñātaṃ kaścitsiddho'yamātmanā |
dehaṃ tyaktveha nirvāṇaṃ gata ityanumānataḥ || 97 ||
[Analyze grammar]

etanme bhagavanvṛttameṣo'smīti yathāsthitam |
mayā te kathitaṃ sarvaṃ yathā jānāsi tatkuru || 98 ||
[Analyze grammar]

siddhairna yāvadavadhānaparairvicārya nirṇītamuttamadhiyāntaraśeṣavastu |
tāvattrikālakalanaṃ na vidanti kiṃcidityabjajādimanaso'pi mune svabhāvaḥ || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: