Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCII

śrīvasiṣṭha uvāca |
atha vātamayīṃ kṛtvā jagatprekṣaṇakautukāt |
dhāraṇāṃ dhīrayā vṛttyā vitatāmahamāgataḥ || 1 ||
[Analyze grammar]

saṃpanno'smyanilo vallīlalanālokalāsakaḥ |
kamalotpalakundādijālakāmodapālakaḥ || 2 ||
[Analyze grammar]

sīkarotkaranīhārahelāharaṇatatparaḥ |
surataśrāntasarvāṅgasamāhlādanatarṣulaḥ || 3 ||
[Analyze grammar]

tṛṇagulmalatāvallīdalatāṇḍavapaṇḍitaḥ |
latauṣadhiphalollāsakusumāmodamaṇḍitaḥ || 4 ||
[Analyze grammar]

mṛdurmaṅgalakāleṣu lalanālokalālakaḥ |
bhīma utpātakāleṣu parṇavatprauḍhaparvataḥ || 5 ||
[Analyze grammar]

nandane kundamandāramakarandarajoruṇaḥ |
narake'ṅgārasaṃbhārabhūrinīhārabhāsuraḥ || 6 ||
[Analyze grammar]

sāgare saralāvartalekhānumitasarpaṇaḥ |
divi vāridasaṃcāramṛṣṭāmṛṣṭendudarpaṇaḥ || 7 ||
[Analyze grammar]

nakṣatrakṣatrasainyasya ratho raṃhovibṛṃhitaḥ |
trailokyasiddhasaṃcāravimānadharaṇe hitaḥ || 8 ||
[Analyze grammar]

sahodara iva kṣipragāmitvādasya cetasaḥ |
anaṅgo'pi samastāṅgaḥ spandānandanacandanaḥ || 9 ||
[Analyze grammar]

tuṣārasīkarāsārajarāromavijarjaraḥ |
āmodayauvanonmādo maunamārdavaśaiśavaḥ || 10 ||
[Analyze grammar]

nandanāmodamadhuro madhurodārasaṃsṛtiḥ |
cārucaitrarathonmukto hṛtakāntārataśramaḥ || 11 ||
[Analyze grammar]

ciraṃ gaṅgātaraṅgāṅgadolāndolanasaśramaḥ |
śramasvarūpājñatayā nivāritatataśramaḥ || 12 ||
[Analyze grammar]

puṣpabhārānatāḥ sparśairvasantavanitālatāḥ |
ciraṃ capalayaṃlloladalahastālilocanāḥ || 13 ||
[Analyze grammar]

ciraṃ bhukatvendubimbāgraṃ suptā pūrṇābhratalpake |
vidhūya kamalānīkamapanītarataśramaḥ || 14 ||
[Analyze grammar]

samastarajasāmeko vyomagāmī turaṃgamaḥ |
āmodamadamātaṅgasamullāsamahāsuhṛt || 15 ||
[Analyze grammar]

dhīreṇāpya taḍicchṛṅgaṃ payodapaśupālakaḥ |
tantuḥ sīkaramuktānāmaridharmā rajorujām || 16 ||
[Analyze grammar]

ākāśakusumāmodaḥ sarvaśabdasahodaraḥ |
nāḍīpraṇālīsalilaṃ bhūtāṅgopāṅgavartakaḥ || 17 ||
[Analyze grammar]

marmakarmakaraikātmā hṛdguhāgehakesarī |
nityamekāntapathikaḥ sāravijjātavedasaḥ || 18 ||
[Analyze grammar]

āmodaratnaluṇṭāko vimānanagarāvaniḥ |
dāhāndhakāraśītāṃśuḥ śaityendukṣīrasāgaraḥ || 18 ||
[Analyze grammar]

prāṇāpānakalārajjvā prāṇināṃ yantravāhakaḥ |
arirmitraṃ ca dvīpānāṃ dvīpasaṃcāraṇe rataḥ || 20 ||
[Analyze grammar]

purogato'pyadṛśyātmā manorājyapuropamaḥ |
tālavṛntatiletailamālānaṃ spandadantinaḥ || 21 ||
[Analyze grammar]

ekakṣaṇalavenaiva cālitākhilabhūdharaḥ |
varṇāvalitaraṅgāṇāṃ gaṅgāvāha ivaikakṛt || 22 ||
[Analyze grammar]

dhūmāmbuvāharajasāṃ mahāvartakṛdambhasām |
dyunadīvāhavāryoghanabhonīlotpalālikaḥ || 23 ||
[Analyze grammar]

śarīrāveṣṭitonmuktapurāṇatṛṇacopanaḥ |
spandapadmavanādityaḥ śabdavarṣaikavāridaḥ || 24 ||
[Analyze grammar]

vyomakānanamātaṅgaḥ śarīragṛhagargaṭaḥ |
dhūlīkadambavipinamālāliṅgananāyakaḥ || 25 ||
[Analyze grammar]

styānīkaraṇasaṃśoṣadhṛtispandanasaurabhaiḥ |
saśaityaiḥ karmabhiḥ ṣaḍbhiralabdhakṣaṇa ākṣayam || 26 ||
[Analyze grammar]

rasākarṣaṇasavyagro nityaṃ bhrāteva tejasaḥ |
haraṇādānakartṝṇāmaṅgānāṃ viniyogakṛt || 27 ||
[Analyze grammar]

śarīranagare nāḍīmārgairgatinirargalaḥ |
rasabhāṇḍe parāvartādāyurmaṇimahāvaṇik || 28 ||
[Analyze grammar]

śarīranagarīnāśanirmāṇaikaparāyaṇaḥ |
rasakiṭṭakalādhātupṛthakkaraṇakovidaḥ || 29 ||
[Analyze grammar]

pratisūkṣmāṇukaṃ dehe tato dṛṣṭaṃ mayā jagat |
tatretthaṃ rūpavānasmi sphuṭamābhogi susthiram || 30 ||
[Analyze grammar]

paramāṇuprati tvatra prohyanta iva sargakāḥ |
na ca kiṃcitkilohyante svā kṛte kimivohyate || 31 ||
[Analyze grammar]

sacandrārkānilāgnīndrapadmavaiśravaṇeśvarāḥ |
sabrahmaharigandharvā vidyādharamahoragāḥ || 32 ||
[Analyze grammar]

sasāgaragiridvīpadigantaramahārṇavāḥ |
salokāntaralokeśakriyākālakalākramāḥ || 33 ||
[Analyze grammar]

sasvargabhūmipātālatatalokāntarāntarāḥ |
sabhāvābhāvavaidhuryajarāmaraṇasaṃbhramāḥ || 34 ||
[Analyze grammar]

evaṃ nāma tadā rāma bhūtapañcakarūpiṇā |
mayā pravihṛtaṃ tatra trailokyanalinodare || 35 ||
[Analyze grammar]

rasaḥ pīto'nubhūtaśca kṣmājalānilatejasām |
mūlajālena vṛkṣāṇāṃ prāṇināṃ vasatā mayā || 36 ||
[Analyze grammar]

rasāyanaghanāṅgeṣu candanadravaśobhiṣu |
luṭhitaṃ candrabimbeṣu tuṣāraśayaneṣviva || 37 ||
[Analyze grammar]

sarvartuvanajāleṣu nānāmodāni dikṣvalam |
bhuktāni puṣpajālāni procchiṣṭaṃ dadatā'laye || 38 ||
[Analyze grammar]

tatonnatāsu mṛdvīṣu svāstīrṇāsvambarājire |
suptaṃ śubhrābhramālāsu navanītasthalīṣviva || 39 ||
[Analyze grammar]

sumanaḥpatramṛduṣu nīlalakṣmīvilāsiṣu |
surasiddhāṅganāṅgeṣu dūrāstasmaravāsanam || 40 ||
[Analyze grammar]

kṛtaḥ kumudakahrārakamale nalinīvane |
komalaḥ kalahaṃsībhirlīlākalakalāravaḥ || 41 ||
[Analyze grammar]

saratsaricchirāsārā mūlabhūmaṇḍalānvitāḥ |
aṅgairūḍhāḥ sphuradbhūtā lomālaya ivādrayaḥ || 42 ||
[Analyze grammar]

khādrayaḥ prathitā dīrghasaritsūtraiḥ samudrakaiḥ |
ādarśairiva viśrāntamaṅgeṣu pratibimbibhiḥ || 43 ||
[Analyze grammar]

bhūtasargeṇa viśrāntaṃ siddhavidyādharādinā |
maddehe cetiteneva makṣikāyaukarūpiṇā || 44 ||
[Analyze grammar]

matprasādena muditairlabdhamarkādibhirvapuḥ |
kṛṣṇaraktasitāpītaharitairharitairiva || 45 ||
[Analyze grammar]

samudramudrayā saptadvīpasaptātmarūpayā |
saṃsthayā sthāpitā bhūmiḥ prakoṣṭhe valayopamā || 46 ||
[Analyze grammar]

vidyādharapurandhrīṇāṃ parāmṛṣṭāṅgayaṣṭinā |
adṛṣṭenaiva vihitaḥ pulakollāsa ātmanā || 47 ||
[Analyze grammar]

saricchirāmalasphārarasāni suṣirāṇi ca |
jagantyevāsthijālāni mamāsansaṃsthitāni ca || 48 ||
[Analyze grammar]

asaṃkhyairvyomamātaṅgaiścandrārkacalacāmaraiḥ |
udumbarāntarmaśakairiva maddhṛdaye sthitam || 49 ||
[Analyze grammar]

sarvapātālapādena bhūtalodaradhāriṇā |
svamūrdhnāpi tadā rāma na tyaktātha parāṇutā || 50 ||
[Analyze grammar]

dikṣu sarvāsu sarvatra sarvadā sarvakāriṇā |
sarvātmanāpyasarveṇa śūnyarūpeṇa saṃsthitam || 51 ||
[Analyze grammar]

kiṃcittve sadakiṃcittvaṃ sākṛtitvaṃ nirākṛti |
anubhūtaṃ sajāḍyaṃ ca cetanatvamalaṃ mayā || 52 ||
[Analyze grammar]

mainākamugdhapīnasya sāgarasyāvaniṃ prati |
santi sargasahasrāṇi sthāṇubhūtānyatho mayā || 53 ||
[Analyze grammar]

jagantyaṅge mayoḍhāni gūḍhāni prakaṭānyapi |
pratibimbapurāṇīva mukureṇājaḍātmanā || 54 ||
[Analyze grammar]

evaṃ jalānilāgnitvaṃ bhūmitvaṃ khātmanā mayā |
kṛtaṃ citeva svapneṣu bata māyāvijṛmbhitam || 55 ||
[Analyze grammar]

api tasyāmavasthāyāṃ jagantyākāśakośake |
mayā dṛṣṭānyasaṃkhyāni paramāṇukaṇaṃ prati || 55 ||
[Analyze grammar]

paramāṇu prati vyoma paramāṇu prati sthitam |
sargavṛndaṃ yathā svapne svapnāntarayutaṃ puram || 57 ||
[Analyze grammar]

svamevāhamabhūvaṃ bhūmaṇḍalaṃ dvīpakuṇḍalam |
sarvātmanāpi na vyāptaṃ kiṃcanāpi mayā kvacit || 58 ||
[Analyze grammar]

samutpādayatāśeṣaṃ latātarutṛṇāṅkuram |
bhūtalena rasāḥ kṛṣṭā mayārthenaiva puṃbhṛtām || 59 ||
[Analyze grammar]

avadātatame yuddhabodhakālamupeyuṣi |
jagallakṣāṇi tiṣṭhanti na tiṣṭhanti ca kānicit || 60 ||
[Analyze grammar]

citi yāstu camatkāraṃ camatkurvanti yastvataḥ |
svacamatkṛtayo'ntasthāstadetāḥ sṛṣṭidṛṣṭayaḥ || 61 ||
[Analyze grammar]

anubhūtaṃ kṛtaṃ kaṣṭaṃ yāvatkvacana kiṃcana |
paramārthacamatkārādṛte nehopalabhyate || 62 ||
[Analyze grammar]

pratyekaṃ viśvarūpātmā sarvakartā nirāmayaḥ |
prabuddhaḥ śuddhabodhātmā sarvaṃ brahmātmakaṃ yataḥ || 63 ||
[Analyze grammar]

sarvaḥ sarvatra sarvātmā sarvagaḥ sarvasaṃśrayaḥ |
etatprabuddhaviṣayamaprabuddhaṃ na vedmyaham || 64 ||
[Analyze grammar]

ākāśakośaviśadātmani citsvarūpe yeyaṃ sadā kacati sargaparampareti |
sāntastadeva kila tāpa ivāntarūṣmā bhedopalambha iti nāsti sadastyanantam || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: