Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCII

śrīvasiṣṭha uvāca |
atha vātamayīṃ kṛtvā jagatprekṣaṇakautukāt |
dhāraṇāṃ dhīrayā vṛttyā vitatāmahamāgataḥ || 1 ||
[Analyze grammar]

saṃpanno'smyanilo vallīlalanālokalāsakaḥ |
kamalotpalakundādijālakāmodapālakaḥ || 2 ||
[Analyze grammar]

sīkarotkaranīhārahelāharaṇatatparaḥ |
surataśrāntasarvāṅgasamāhlādanatarṣulaḥ || 3 ||
[Analyze grammar]

tṛṇagulmalatāvallīdalatāṇḍavapaṇḍitaḥ |
latauṣadhiphalollāsakusumāmodamaṇḍitaḥ || 4 ||
[Analyze grammar]

mṛdurmaṅgalakāleṣu lalanālokalālakaḥ |
bhīma utpātakāleṣu parṇavatprauḍhaparvataḥ || 5 ||
[Analyze grammar]

nandane kundamandāramakarandarajoruṇaḥ |
narake'ṅgārasaṃbhārabhūrinīhārabhāsuraḥ || 6 ||
[Analyze grammar]

sāgare saralāvartalekhānumitasarpaṇaḥ |
divi vāridasaṃcāramṛṣṭāmṛṣṭendudarpaṇaḥ || 7 ||
[Analyze grammar]

nakṣatrakṣatrasainyasya ratho raṃhovibṛṃhitaḥ |
trailokyasiddhasaṃcāravimānadharaṇe hitaḥ || 8 ||
[Analyze grammar]

sahodara iva kṣipragāmitvādasya cetasaḥ |
anaṅgo'pi samastāṅgaḥ spandānandanacandanaḥ || 9 ||
[Analyze grammar]

tuṣārasīkarāsārajarāromavijarjaraḥ |
āmodayauvanonmādo maunamārdavaśaiśavaḥ || 10 ||
[Analyze grammar]

nandanāmodamadhuro madhurodārasaṃsṛtiḥ |
cārucaitrarathonmukto hṛtakāntārataśramaḥ || 11 ||
[Analyze grammar]

ciraṃ gaṅgātaraṅgāṅgadolāndolanasaśramaḥ |
śramasvarūpājñatayā nivāritatataśramaḥ || 12 ||
[Analyze grammar]

puṣpabhārānatāḥ sparśairvasantavanitālatāḥ |
ciraṃ capalayaṃlloladalahastālilocanāḥ || 13 ||
[Analyze grammar]

ciraṃ bhukatvendubimbāgraṃ suptā pūrṇābhratalpake |
vidhūya kamalānīkamapanītarataśramaḥ || 14 ||
[Analyze grammar]

samastarajasāmeko vyomagāmī turaṃgamaḥ |
āmodamadamātaṅgasamullāsamahāsuhṛt || 15 ||
[Analyze grammar]

dhīreṇāpya taḍicchṛṅgaṃ payodapaśupālakaḥ |
tantuḥ sīkaramuktānāmaridharmā rajorujām || 16 ||
[Analyze grammar]

ākāśakusumāmodaḥ sarvaśabdasahodaraḥ |
nāḍīpraṇālīsalilaṃ bhūtāṅgopāṅgavartakaḥ || 17 ||
[Analyze grammar]

marmakarmakaraikātmā hṛdguhāgehakesarī |
nityamekāntapathikaḥ sāravijjātavedasaḥ || 18 ||
[Analyze grammar]

āmodaratnaluṇṭāko vimānanagarāvaniḥ |
dāhāndhakāraśītāṃśuḥ śaityendukṣīrasāgaraḥ || 18 ||
[Analyze grammar]

prāṇāpānakalārajjvā prāṇināṃ yantravāhakaḥ |
arirmitraṃ ca dvīpānāṃ dvīpasaṃcāraṇe rataḥ || 20 ||
[Analyze grammar]

purogato'pyadṛśyātmā manorājyapuropamaḥ |
tālavṛntatiletailamālānaṃ spandadantinaḥ || 21 ||
[Analyze grammar]

ekakṣaṇalavenaiva cālitākhilabhūdharaḥ |
varṇāvalitaraṅgāṇāṃ gaṅgāvāha ivaikakṛt || 22 ||
[Analyze grammar]

dhūmāmbuvāharajasāṃ mahāvartakṛdambhasām |
dyunadīvāhavāryoghanabhonīlotpalālikaḥ || 23 ||
[Analyze grammar]

śarīrāveṣṭitonmuktapurāṇatṛṇacopanaḥ |
spandapadmavanādityaḥ śabdavarṣaikavāridaḥ || 24 ||
[Analyze grammar]

vyomakānanamātaṅgaḥ śarīragṛhagargaṭaḥ |
dhūlīkadambavipinamālāliṅgananāyakaḥ || 25 ||
[Analyze grammar]

styānīkaraṇasaṃśoṣadhṛtispandanasaurabhaiḥ |
saśaityaiḥ karmabhiḥ ṣaḍbhiralabdhakṣaṇa ākṣayam || 26 ||
[Analyze grammar]

rasākarṣaṇasavyagro nityaṃ bhrāteva tejasaḥ |
haraṇādānakartṝṇāmaṅgānāṃ viniyogakṛt || 27 ||
[Analyze grammar]

śarīranagare nāḍīmārgairgatinirargalaḥ |
rasabhāṇḍe parāvartādāyurmaṇimahāvaṇik || 28 ||
[Analyze grammar]

śarīranagarīnāśanirmāṇaikaparāyaṇaḥ |
rasakiṭṭakalādhātupṛthakkaraṇakovidaḥ || 29 ||
[Analyze grammar]

pratisūkṣmāṇukaṃ dehe tato dṛṣṭaṃ mayā jagat |
tatretthaṃ rūpavānasmi sphuṭamābhogi susthiram || 30 ||
[Analyze grammar]

paramāṇuprati tvatra prohyanta iva sargakāḥ |
na ca kiṃcitkilohyante svā kṛte kimivohyate || 31 ||
[Analyze grammar]

sacandrārkānilāgnīndrapadmavaiśravaṇeśvarāḥ |
sabrahmaharigandharvā vidyādharamahoragāḥ || 32 ||
[Analyze grammar]

sasāgaragiridvīpadigantaramahārṇavāḥ |
salokāntaralokeśakriyākālakalākramāḥ || 33 ||
[Analyze grammar]

sasvargabhūmipātālatatalokāntarāntarāḥ |
sabhāvābhāvavaidhuryajarāmaraṇasaṃbhramāḥ || 34 ||
[Analyze grammar]

evaṃ nāma tadā rāma bhūtapañcakarūpiṇā |
mayā pravihṛtaṃ tatra trailokyanalinodare || 35 ||
[Analyze grammar]

rasaḥ pīto'nubhūtaśca kṣmājalānilatejasām |
mūlajālena vṛkṣāṇāṃ prāṇināṃ vasatā mayā || 36 ||
[Analyze grammar]

rasāyanaghanāṅgeṣu candanadravaśobhiṣu |
luṭhitaṃ candrabimbeṣu tuṣāraśayaneṣviva || 37 ||
[Analyze grammar]

sarvartuvanajāleṣu nānāmodāni dikṣvalam |
bhuktāni puṣpajālāni procchiṣṭaṃ dadatā'laye || 38 ||
[Analyze grammar]

tatonnatāsu mṛdvīṣu svāstīrṇāsvambarājire |
suptaṃ śubhrābhramālāsu navanītasthalīṣviva || 39 ||
[Analyze grammar]

sumanaḥpatramṛduṣu nīlalakṣmīvilāsiṣu |
surasiddhāṅganāṅgeṣu dūrāstasmaravāsanam || 40 ||
[Analyze grammar]

kṛtaḥ kumudakahrārakamale nalinīvane |
komalaḥ kalahaṃsībhirlīlākalakalāravaḥ || 41 ||
[Analyze grammar]

saratsaricchirāsārā mūlabhūmaṇḍalānvitāḥ |
aṅgairūḍhāḥ sphuradbhūtā lomālaya ivādrayaḥ || 42 ||
[Analyze grammar]

khādrayaḥ prathitā dīrghasaritsūtraiḥ samudrakaiḥ |
ādarśairiva viśrāntamaṅgeṣu pratibimbibhiḥ || 43 ||
[Analyze grammar]

bhūtasargeṇa viśrāntaṃ siddhavidyādharādinā |
maddehe cetiteneva makṣikāyaukarūpiṇā || 44 ||
[Analyze grammar]

matprasādena muditairlabdhamarkādibhirvapuḥ |
kṛṣṇaraktasitāpītaharitairharitairiva || 45 ||
[Analyze grammar]

samudramudrayā saptadvīpasaptātmarūpayā |
saṃsthayā sthāpitā bhūmiḥ prakoṣṭhe valayopamā || 46 ||
[Analyze grammar]

vidyādharapurandhrīṇāṃ parāmṛṣṭāṅgayaṣṭinā |
adṛṣṭenaiva vihitaḥ pulakollāsa ātmanā || 47 ||
[Analyze grammar]

saricchirāmalasphārarasāni suṣirāṇi ca |
jagantyevāsthijālāni mamāsansaṃsthitāni ca || 48 ||
[Analyze grammar]

asaṃkhyairvyomamātaṅgaiścandrārkacalacāmaraiḥ |
udumbarāntarmaśakairiva maddhṛdaye sthitam || 49 ||
[Analyze grammar]

sarvapātālapādena bhūtalodaradhāriṇā |
svamūrdhnāpi tadā rāma na tyaktātha parāṇutā || 50 ||
[Analyze grammar]

dikṣu sarvāsu sarvatra sarvadā sarvakāriṇā |
sarvātmanāpyasarveṇa śūnyarūpeṇa saṃsthitam || 51 ||
[Analyze grammar]

kiṃcittve sadakiṃcittvaṃ sākṛtitvaṃ nirākṛti |
anubhūtaṃ sajāḍyaṃ ca cetanatvamalaṃ mayā || 52 ||
[Analyze grammar]

mainākamugdhapīnasya sāgarasyāvaniṃ prati |
santi sargasahasrāṇi sthāṇubhūtānyatho mayā || 53 ||
[Analyze grammar]

jagantyaṅge mayoḍhāni gūḍhāni prakaṭānyapi |
pratibimbapurāṇīva mukureṇājaḍātmanā || 54 ||
[Analyze grammar]

evaṃ jalānilāgnitvaṃ bhūmitvaṃ khātmanā mayā |
kṛtaṃ citeva svapneṣu bata māyāvijṛmbhitam || 55 ||
[Analyze grammar]

api tasyāmavasthāyāṃ jagantyākāśakośake |
mayā dṛṣṭānyasaṃkhyāni paramāṇukaṇaṃ prati || 55 ||
[Analyze grammar]

paramāṇu prati vyoma paramāṇu prati sthitam |
sargavṛndaṃ yathā svapne svapnāntarayutaṃ puram || 57 ||
[Analyze grammar]

svamevāhamabhūvaṃ bhūmaṇḍalaṃ dvīpakuṇḍalam |
sarvātmanāpi na vyāptaṃ kiṃcanāpi mayā kvacit || 58 ||
[Analyze grammar]

samutpādayatāśeṣaṃ latātarutṛṇāṅkuram |
bhūtalena rasāḥ kṛṣṭā mayārthenaiva puṃbhṛtām || 59 ||
[Analyze grammar]

avadātatame yuddhabodhakālamupeyuṣi |
jagallakṣāṇi tiṣṭhanti na tiṣṭhanti ca kānicit || 60 ||
[Analyze grammar]

citi yāstu camatkāraṃ camatkurvanti yastvataḥ |
svacamatkṛtayo'ntasthāstadetāḥ sṛṣṭidṛṣṭayaḥ || 61 ||
[Analyze grammar]

anubhūtaṃ kṛtaṃ kaṣṭaṃ yāvatkvacana kiṃcana |
paramārthacamatkārādṛte nehopalabhyate || 62 ||
[Analyze grammar]

pratyekaṃ viśvarūpātmā sarvakartā nirāmayaḥ |
prabuddhaḥ śuddhabodhātmā sarvaṃ brahmātmakaṃ yataḥ || 63 ||
[Analyze grammar]

sarvaḥ sarvatra sarvātmā sarvagaḥ sarvasaṃśrayaḥ |
etatprabuddhaviṣayamaprabuddhaṃ na vedmyaham || 64 ||
[Analyze grammar]

ākāśakośaviśadātmani citsvarūpe yeyaṃ sadā kacati sargaparampareti |
sāntastadeva kila tāpa ivāntarūṣmā bhedopalambha iti nāsti sadastyanantam || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: