Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XCII
śrīvasiṣṭha uvāca |
atha vātamayīṃ kṛtvā jagatprekṣaṇakautukāt |
dhāraṇāṃ dhīrayā vṛttyā vitatāmahamāgataḥ || 1 ||
[Analyze grammar]
saṃpanno'smyanilo vallīlalanālokalāsakaḥ |
kamalotpalakundādijālakāmodapālakaḥ || 2 ||
[Analyze grammar]
sīkarotkaranīhārahelāharaṇatatparaḥ |
surataśrāntasarvāṅgasamāhlādanatarṣulaḥ || 3 ||
[Analyze grammar]
tṛṇagulmalatāvallīdalatāṇḍavapaṇḍitaḥ |
latauṣadhiphalollāsakusumāmodamaṇḍitaḥ || 4 ||
[Analyze grammar]
mṛdurmaṅgalakāleṣu lalanālokalālakaḥ |
bhīma utpātakāleṣu parṇavatprauḍhaparvataḥ || 5 ||
[Analyze grammar]
nandane kundamandāramakarandarajoruṇaḥ |
narake'ṅgārasaṃbhārabhūrinīhārabhāsuraḥ || 6 ||
[Analyze grammar]
sāgare saralāvartalekhānumitasarpaṇaḥ |
divi vāridasaṃcāramṛṣṭāmṛṣṭendudarpaṇaḥ || 7 ||
[Analyze grammar]
nakṣatrakṣatrasainyasya ratho raṃhovibṛṃhitaḥ |
trailokyasiddhasaṃcāravimānadharaṇe hitaḥ || 8 ||
[Analyze grammar]
sahodara iva kṣipragāmitvādasya cetasaḥ |
anaṅgo'pi samastāṅgaḥ spandānandanacandanaḥ || 9 ||
[Analyze grammar]
tuṣārasīkarāsārajarāromavijarjaraḥ |
āmodayauvanonmādo maunamārdavaśaiśavaḥ || 10 ||
[Analyze grammar]
nandanāmodamadhuro madhurodārasaṃsṛtiḥ |
cārucaitrarathonmukto hṛtakāntārataśramaḥ || 11 ||
[Analyze grammar]
ciraṃ gaṅgātaraṅgāṅgadolāndolanasaśramaḥ |
śramasvarūpājñatayā nivāritatataśramaḥ || 12 ||
[Analyze grammar]
puṣpabhārānatāḥ sparśairvasantavanitālatāḥ |
ciraṃ capalayaṃlloladalahastālilocanāḥ || 13 ||
[Analyze grammar]
ciraṃ bhukatvendubimbāgraṃ suptā pūrṇābhratalpake |
vidhūya kamalānīkamapanītarataśramaḥ || 14 ||
[Analyze grammar]
samastarajasāmeko vyomagāmī turaṃgamaḥ |
āmodamadamātaṅgasamullāsamahāsuhṛt || 15 ||
[Analyze grammar]
dhīreṇāpya taḍicchṛṅgaṃ payodapaśupālakaḥ |
tantuḥ sīkaramuktānāmaridharmā rajorujām || 16 ||
[Analyze grammar]
ākāśakusumāmodaḥ sarvaśabdasahodaraḥ |
nāḍīpraṇālīsalilaṃ bhūtāṅgopāṅgavartakaḥ || 17 ||
[Analyze grammar]
marmakarmakaraikātmā hṛdguhāgehakesarī |
nityamekāntapathikaḥ sāravijjātavedasaḥ || 18 ||
[Analyze grammar]
āmodaratnaluṇṭāko vimānanagarāvaniḥ |
dāhāndhakāraśītāṃśuḥ śaityendukṣīrasāgaraḥ || 18 ||
[Analyze grammar]
prāṇāpānakalārajjvā prāṇināṃ yantravāhakaḥ |
arirmitraṃ ca dvīpānāṃ dvīpasaṃcāraṇe rataḥ || 20 ||
[Analyze grammar]
purogato'pyadṛśyātmā manorājyapuropamaḥ |
tālavṛntatiletailamālānaṃ spandadantinaḥ || 21 ||
[Analyze grammar]
ekakṣaṇalavenaiva cālitākhilabhūdharaḥ |
varṇāvalitaraṅgāṇāṃ gaṅgāvāha ivaikakṛt || 22 ||
[Analyze grammar]
dhūmāmbuvāharajasāṃ mahāvartakṛdambhasām |
dyunadīvāhavāryoghanabhonīlotpalālikaḥ || 23 ||
[Analyze grammar]
śarīrāveṣṭitonmuktapurāṇatṛṇacopanaḥ |
spandapadmavanādityaḥ śabdavarṣaikavāridaḥ || 24 ||
[Analyze grammar]
vyomakānanamātaṅgaḥ śarīragṛhagargaṭaḥ |
dhūlīkadambavipinamālāliṅgananāyakaḥ || 25 ||
[Analyze grammar]
styānīkaraṇasaṃśoṣadhṛtispandanasaurabhaiḥ |
saśaityaiḥ karmabhiḥ ṣaḍbhiralabdhakṣaṇa ākṣayam || 26 ||
[Analyze grammar]
rasākarṣaṇasavyagro nityaṃ bhrāteva tejasaḥ |
haraṇādānakartṝṇāmaṅgānāṃ viniyogakṛt || 27 ||
[Analyze grammar]
śarīranagare nāḍīmārgairgatinirargalaḥ |
rasabhāṇḍe parāvartādāyurmaṇimahāvaṇik || 28 ||
[Analyze grammar]
śarīranagarīnāśanirmāṇaikaparāyaṇaḥ |
rasakiṭṭakalādhātupṛthakkaraṇakovidaḥ || 29 ||
[Analyze grammar]
pratisūkṣmāṇukaṃ dehe tato dṛṣṭaṃ mayā jagat |
tatretthaṃ rūpavānasmi sphuṭamābhogi susthiram || 30 ||
[Analyze grammar]
paramāṇuprati tvatra prohyanta iva sargakāḥ |
na ca kiṃcitkilohyante svā kṛte kimivohyate || 31 ||
[Analyze grammar]
sacandrārkānilāgnīndrapadmavaiśravaṇeśvarāḥ |
sabrahmaharigandharvā vidyādharamahoragāḥ || 32 ||
[Analyze grammar]
sasāgaragiridvīpadigantaramahārṇavāḥ |
salokāntaralokeśakriyākālakalākramāḥ || 33 ||
[Analyze grammar]
sasvargabhūmipātālatatalokāntarāntarāḥ |
sabhāvābhāvavaidhuryajarāmaraṇasaṃbhramāḥ || 34 ||
[Analyze grammar]
evaṃ nāma tadā rāma bhūtapañcakarūpiṇā |
mayā pravihṛtaṃ tatra trailokyanalinodare || 35 ||
[Analyze grammar]
rasaḥ pīto'nubhūtaśca kṣmājalānilatejasām |
mūlajālena vṛkṣāṇāṃ prāṇināṃ vasatā mayā || 36 ||
[Analyze grammar]
rasāyanaghanāṅgeṣu candanadravaśobhiṣu |
luṭhitaṃ candrabimbeṣu tuṣāraśayaneṣviva || 37 ||
[Analyze grammar]
sarvartuvanajāleṣu nānāmodāni dikṣvalam |
bhuktāni puṣpajālāni procchiṣṭaṃ dadatā'laye || 38 ||
[Analyze grammar]
tatonnatāsu mṛdvīṣu svāstīrṇāsvambarājire |
suptaṃ śubhrābhramālāsu navanītasthalīṣviva || 39 ||
[Analyze grammar]
sumanaḥpatramṛduṣu nīlalakṣmīvilāsiṣu |
surasiddhāṅganāṅgeṣu dūrāstasmaravāsanam || 40 ||
[Analyze grammar]
kṛtaḥ kumudakahrārakamale nalinīvane |
komalaḥ kalahaṃsībhirlīlākalakalāravaḥ || 41 ||
[Analyze grammar]
saratsaricchirāsārā mūlabhūmaṇḍalānvitāḥ |
aṅgairūḍhāḥ sphuradbhūtā lomālaya ivādrayaḥ || 42 ||
[Analyze grammar]
khādrayaḥ prathitā dīrghasaritsūtraiḥ samudrakaiḥ |
ādarśairiva viśrāntamaṅgeṣu pratibimbibhiḥ || 43 ||
[Analyze grammar]
bhūtasargeṇa viśrāntaṃ siddhavidyādharādinā |
maddehe cetiteneva makṣikāyaukarūpiṇā || 44 ||
[Analyze grammar]
matprasādena muditairlabdhamarkādibhirvapuḥ |
kṛṣṇaraktasitāpītaharitairharitairiva || 45 ||
[Analyze grammar]
samudramudrayā saptadvīpasaptātmarūpayā |
saṃsthayā sthāpitā bhūmiḥ prakoṣṭhe valayopamā || 46 ||
[Analyze grammar]
vidyādharapurandhrīṇāṃ parāmṛṣṭāṅgayaṣṭinā |
adṛṣṭenaiva vihitaḥ pulakollāsa ātmanā || 47 ||
[Analyze grammar]
saricchirāmalasphārarasāni suṣirāṇi ca |
jagantyevāsthijālāni mamāsansaṃsthitāni ca || 48 ||
[Analyze grammar]
asaṃkhyairvyomamātaṅgaiścandrārkacalacāmaraiḥ |
udumbarāntarmaśakairiva maddhṛdaye sthitam || 49 ||
[Analyze grammar]
sarvapātālapādena bhūtalodaradhāriṇā |
svamūrdhnāpi tadā rāma na tyaktātha parāṇutā || 50 ||
[Analyze grammar]
dikṣu sarvāsu sarvatra sarvadā sarvakāriṇā |
sarvātmanāpyasarveṇa śūnyarūpeṇa saṃsthitam || 51 ||
[Analyze grammar]
kiṃcittve sadakiṃcittvaṃ sākṛtitvaṃ nirākṛti |
anubhūtaṃ sajāḍyaṃ ca cetanatvamalaṃ mayā || 52 ||
[Analyze grammar]
mainākamugdhapīnasya sāgarasyāvaniṃ prati |
santi sargasahasrāṇi sthāṇubhūtānyatho mayā || 53 ||
[Analyze grammar]
jagantyaṅge mayoḍhāni gūḍhāni prakaṭānyapi |
pratibimbapurāṇīva mukureṇājaḍātmanā || 54 ||
[Analyze grammar]
evaṃ jalānilāgnitvaṃ bhūmitvaṃ khātmanā mayā |
kṛtaṃ citeva svapneṣu bata māyāvijṛmbhitam || 55 ||
[Analyze grammar]
api tasyāmavasthāyāṃ jagantyākāśakośake |
mayā dṛṣṭānyasaṃkhyāni paramāṇukaṇaṃ prati || 55 ||
[Analyze grammar]
paramāṇu prati vyoma paramāṇu prati sthitam |
sargavṛndaṃ yathā svapne svapnāntarayutaṃ puram || 57 ||
[Analyze grammar]
svamevāhamabhūvaṃ bhūmaṇḍalaṃ dvīpakuṇḍalam |
sarvātmanāpi na vyāptaṃ kiṃcanāpi mayā kvacit || 58 ||
[Analyze grammar]
samutpādayatāśeṣaṃ latātarutṛṇāṅkuram |
bhūtalena rasāḥ kṛṣṭā mayārthenaiva puṃbhṛtām || 59 ||
[Analyze grammar]
avadātatame yuddhabodhakālamupeyuṣi |
jagallakṣāṇi tiṣṭhanti na tiṣṭhanti ca kānicit || 60 ||
[Analyze grammar]
citi yāstu camatkāraṃ camatkurvanti yastvataḥ |
svacamatkṛtayo'ntasthāstadetāḥ sṛṣṭidṛṣṭayaḥ || 61 ||
[Analyze grammar]
anubhūtaṃ kṛtaṃ kaṣṭaṃ yāvatkvacana kiṃcana |
paramārthacamatkārādṛte nehopalabhyate || 62 ||
[Analyze grammar]
pratyekaṃ viśvarūpātmā sarvakartā nirāmayaḥ |
prabuddhaḥ śuddhabodhātmā sarvaṃ brahmātmakaṃ yataḥ || 63 ||
[Analyze grammar]
sarvaḥ sarvatra sarvātmā sarvagaḥ sarvasaṃśrayaḥ |
etatprabuddhaviṣayamaprabuddhaṃ na vedmyaham || 64 ||
[Analyze grammar]
ākāśakośaviśadātmani citsvarūpe yeyaṃ sadā kacati sargaparampareti |
sāntastadeva kila tāpa ivāntarūṣmā bhedopalambha iti nāsti sadastyanantam || 65 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCII
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!