Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXX

śrīvasiṣṭha uvāca |
iti te sarvaṃ āyātā brahmalokanivāsinaḥ |
adṛśyatāmeva gatā dīpāḥ kṣīṇadaśā iva || 1 ||
[Analyze grammar]

atha te dvādaśādityā brahmaṇi brahmatāṃ gate |
jagadvadbrahmalokaṃ tamadahanbhāsvarārciṣaḥ || 2 ||
[Analyze grammar]

vairiñcanagaraṃ dagdhvā dhyānaṃ kṛtvā virañcivat |
te'pi nirvāṇamājagmurniḥsnehadaśadīpavat || 3 ||
[Analyze grammar]

tata ekārṇavāpūro viriñcanagarāntaram |
rātrau bhuvamiva dhvāntaṃ pūrayāmāsa sūrmimān || 4 ||
[Analyze grammar]

ābrahmalokamabhavajjagadāpūrṇamarṇasā |
tulyaṃ rasaikapūrṇena pakvadrākṣāphalena tat || 5 ||
[Analyze grammar]

tattadūrmigirivrātakhagairāvalitāḥ khilāḥ |
vicchinnāḥ kalpajaladā jala eva nililyire || 6 ||
[Analyze grammar]

etasminnantare tatra dṛṣṭavānahamambarāt |
yāvadabhyuditaṃ bhīmaṃ bhītaḥ kiṃcinnabhontarāt || 7 ||
[Analyze grammar]

kalpāntajagadākāraṃ kṛṣṇamāpūritāmbaram |
ākalpaṃ saṃbhṛtaṃ naiśaṃ dehenevotthitaṃ tamaḥ || 8 ||
[Analyze grammar]

taruṇādityalakṣāṇāṃ teja ābhāsvaraṃ dadhat |
ādityatrayasaṃkāśaiḥ sthiravidyuccayolvaṇaiḥ || 9 ||
[Analyze grammar]

netrairābhāsvaramukhaṃ jvālāpuñjasamudgiram |
pañcānanaṃ daśabhujaṃ trinetraṃ śūlapāṇikam || 10 ||
[Analyze grammar]

āyāntamantamukte'pi vyomnīva vitatākṛtim |
khamivāsi ghanaśyāmaṃ dehamāsādya saṃsthitam || 11 ||
[Analyze grammar]

sthitamekārṇavāpūrṇādbrahmāṇḍādvahirambare |
vyomeva hastapādādisaṃniveśena lakṣitam || 12 ||
[Analyze grammar]

ghoṇānilaparāvṛttividhūtaikamahārṇavam |
govindamiva dordaṇḍakṣobhitakṣīrasāgaram || 13 ||
[Analyze grammar]

kalpārṇavajalāpūraṃ puṃstveneva samutthitam |
mūrtiyuktamahaṃkāramastakāraṇamāgatam || 14 ||
[Analyze grammar]

kulācalabṛhadvṛndamivoḍḍayanaḍambaraiḥ |
pakṣaughairutthitaṃ vyoma samastamabhipūrayat || 15 ||
[Analyze grammar]

tatastriśūlanayanairmayā rudro'yamityasau |
dūrādeva parijñāya parameśo namaskṛtaḥ || 16 ||
[Analyze grammar]

śrīrāma uvāca |
kiṃ sa tādṛgvidho rudraḥ kiṃ kṛṣṇaḥ kiṃ mahākṛtiḥ |
kiṃ pañcavadanaḥ kasmāddaśabāhuḥ sa tiṣṭhati || 17 ||
[Analyze grammar]

kiṃ trinetraḥ kimugrātmā kimekaḥ kiṃprayojanaḥ |
keneritaḥ kimakarocchāyāsīdvada kā mune || 18 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kākutstha rudranāmāsāvahaṃkāratayotthitaḥ |
viṣamaikābhimānātmā mūrtirasyāmalaṃ nabhaḥ || 19 ||
[Analyze grammar]

vyomākṛtiḥ sa bhagavāmvyomavarṇo mahādyutiḥ |
cidvyomamātrasāratvādākāśātmā sa ucyate || 20 ||
[Analyze grammar]

sarvabhūtātmabhūtatvātsarvagatvānmahākṛtiḥ |
yāni tasyānuṣaktāni pañca khānīndriyāṇyalam || 21 ||
[Analyze grammar]

tāni tasya mukhānyāhustapadrūpāṇi sarvataḥ |
karmendriyāṇi viṣayāste hi tasya bhujā daśa || 22 ||
[Analyze grammar]

sarvabhūtanaraiḥ sārdhaṃ brahmaṇā parameyuṣā |
yadāsau saṃparityaktastadā svāṃ mūrtimāgataḥ || 23 ||
[Analyze grammar]

sa caikāṃśaikarūpātmā nāsti tasya hi sākṛtiḥ |
tathā dṛśyata evāsau bhrāntimātreṇa mūrtimān || 24 ||
[Analyze grammar]

cidākāśagate sphāre bhūtākāśe sa tiṣṭhati |
dehe ca sarvabhūtānāṃ nityaṃ vāyuriveśvaraḥ || 25 ||
[Analyze grammar]

sarvabhūtaparityaktastasminkāle khamūrtimān |
kṣobhayansa kṣaṇaṃ kṣīṇaḥ paramāṃ śāntimeṣyati || 26 ||
[Analyze grammar]

ye guṇākṛtayaḥ kālāścittāhaṃkārabuddhayaḥ |
praṇavasya ca ye varṇā ye ca vedāstathā trayaḥ || 27 ||
[Analyze grammar]

rudrasya tasya te netrasaṃniveśena saṃsthitāḥ |
triśūlaṃ tena trailokyaṃ gṛhītaṃ karakoṭare || 28 ||
[Analyze grammar]

yasmāttadvyatirekeṇa sarvabhūtagaṇeṣvapi |
anyanna vidyate kiṃciddehātmaiva tataḥ sthitaḥ || 29 ||
[Analyze grammar]

sarvasattvopalambhātmā svabhāvo'sya prayojanam |
īritaḥ śivarūpeṇa cinmātrākāśarūpiṇā || 30 ||
[Analyze grammar]

tenaiva ca nigīrṇaḥ sanparamāṃ śāntimetyasau |
nirmalākāśarūpāpmā kṛṣṇa ityeṣa īśvaraḥ || 31 ||
[Analyze grammar]

kṛtvā kalpaṃ jagatsarvaṃ tatpītvaikārṇavaṃ tadā |
sa prayāti parāṃ śāntimabhūyaḥsaṃnivṛttaye || 32 ||
[Analyze grammar]

anantaraṃ mayā dṛṣṭastatrāsau yāvadudyamāt |
pravṛttaḥ prāṇavegena tamākraṣṭuṃ mahārṇavam || 33 ||
[Analyze grammar]

atha tasya mukhaṃ sphāraṃ jvālāmālākulāntaram |
prāṇākṛṣṭo mahāmbhodhirvāḍavāgnimivāviśat || 34 ||
[Analyze grammar]

sa eva vāḍavo bhūtvā vahnirākalpamarṇave |
ahaṃkāraḥ pibatyambu rudraḥ sarvaṃ tu tattadā || 35 ||
[Analyze grammar]

pātālamiva pānīyaṃ sarpo bilamiva kṣaṇāt |
pañcavāyurivākāśamaviśattanmukhaṃ javāt || 36 ||
[Analyze grammar]

samupetyāpibadrudraḥ sa muhūrtena tatpayaḥ |
kṛṣṇāṅgo'rka iva dhvāntaṃ satsaṃparka ivāguṇam || 37 ||
[Analyze grammar]

ābrahmalokapātālaṃ śāntaṃ śūnyamathābhavat |
rajodhūmānilāmbhodhibhūtamuktaṃ samaṃ nabhaḥ || 38 ||
[Analyze grammar]

kevalaṃ tatra dṛśyante catvāro vyomanirmalāḥ |
ime padārthā nispandāḥ śrṛṇu tānraghunandana || 39 ||
[Analyze grammar]

ekastāvadasau madhye rudraḥ kṛṣṇāmbarākṛtiḥ |
nirādhāraḥ sthito vyomni nispandāmodabimbavat || 40 ||
[Analyze grammar]

dvitīyo'vasthito dūre pṛthvyākāśatalopamaḥ |
bhāgo brahmāṇḍasadanasyādhaḥ pātālasaptakāt || 41 ||
[Analyze grammar]

pātālabhūtaladivāṃ saśailendradivaukasām |
vyāptaḥ pārthivabhāgena paṅkamātrātmanātmabhāk || 42 ||
[Analyze grammar]

tṛtīyo'tra padārtho'bhūdūrdhvaṃ brahmāṇḍabhāgabhūḥ |
dṛṣṭikṣayātsudūratvāddurlakṣyagaganāsitaḥ || 43 ||
[Analyze grammar]

dūraviśliṣṭayormadhyaṃ yattadbrahmāṇḍakhaṇḍayoḥ |
tadākāśamanādyantaṃ brahma nirmalamātatam || 44 ||
[Analyze grammar]

caturtho'sau padārthastu tadā saṃlakṣito mayā |
catuṣṭayādatra nānyadetasmādeva kiṃcana || 45 ||
[Analyze grammar]

śrīrāma uvāca |
bahiḥ kiṃ vidyate brahmanbrahmasadmakaṭāhataḥ |
kāstatrāvaraṇā brūhi kiyatyaḥ saṃsthitāḥ katham || 46 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
brahmāṇḍakhaṇḍayoḥ pāre tato daśaguṇaṃ jalam |
saṃdhyākāśamanantaṃ tadvarjayitvā tataḥ sthitam || 47 ||
[Analyze grammar]

tatastathaiva jvālātma tejo daśaguṇaṃ sthitam |
tatastathaiva pavanaḥ pavano nirmalaḥ sthitaḥ || 48 ||
[Analyze grammar]

tatastathaiva vimalaṃ nabho daśaguṇaṃ smṛtam |
tataḥ paramamatyacchaṃ brahmākāśamanantakam || 49 ||
[Analyze grammar]

anyatrānyatra tasyātha dṛṣṭayo'nyāstathaiva khe |
kacantyanantā dūrasthā mitho dṛṣṭātmasṛṣṭayaḥ || 50 ||
[Analyze grammar]

śrīrāma uvāca |
ūrdhve brahmāṇḍakhaṇḍasya tathādhastānmunīśvara |
tajjalādimahākāraṃ kva kathaṃ kena dhāryate || 51 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sa pārthivapadārthānāṃ sthitaḥ puṣkarapatravat |
bhāgastamevādhāvanti te sutā mātaraṃ yathā || 52 ||
[Analyze grammar]

ato yadeva nedīyo brahmāṇḍākhyaṃ mahāvapuḥ |
tatpadārthāḥ pradhāvanti tṛṣitāḥ salilaṃ yathā || 53 ||
[Analyze grammar]

avalambya tadevāntaḥ saṃsthitāstaijasādayaḥ |
na sthitiṃ pravimuñcanti svāṃ yathāvayavā iva || 54 ||
[Analyze grammar]

śrīrāma uvāca |
brahmanbrahmāṇḍakhaṇḍe te tiṣṭhataḥ kathamucyatām |
kimākṛtī dhṛte kena kathaṃ vā parinaśyataḥ || 55 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
adhṛtaṃ dhṛtamevoccairapataccaiva vā patat |
anākṛtyeva sākāraṃ jagatsvapnapuraṃ yathā || 56 ||
[Analyze grammar]

kimasya nāma patati kiṃvā kenāsya dhāryate |
yathā saṃvitti kacanaṃ tathaitadavatiṣṭhate || 57 ||
[Analyze grammar]

yathā keśoṇḍrakaṃ vyomni yathā ca vyomni śūnyatā |
yathā vā pavane spando jagaccidgagane tathā || 58 ||
[Analyze grammar]

citau saṃkalpanagaraṃ brahmāṇḍākhyaṃ jagadgṛham |
khe khamevāpyanākāraṃ pratyākāramiva sthitam || 59 ||
[Analyze grammar]

pātasaṃvitsamudbhūtaṃ patadāste divāniśam |
gacchantyā saṃvidodbhūtaṃ gacchadāste divāniśam || 60 ||
[Analyze grammar]

sthitasaṃvitsamudbhūtaṃ tiṣṭhadāste divāniśam |
utpatantyā citodbhūtamutpataccaiva tiṣṭhati || 61 ||
[Analyze grammar]

eti nāśavidā nāśaṃ mahākalpādivedanaiḥ |
jāyate janmasaṃvittyā vyomni sarvādivedanaiḥ || 62 ||
[Analyze grammar]

ābhāti mauktikagaṇaḥ śaradambarāntardṛṣṭāvasatya udito'pyatisatyarupaḥ |
bhrāntyā yathā nabhasi ca sphuratāṃ tathaiṣāṃ saṃkhyāṃ vidhātumiha ko jagatāṃ samarthaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: