Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVI

śrīvasiṣṭha uvāca |
sarvatra sarvathā sarvaṃ sarvadā vyomni cinmaye |
sādhu saṃbhavati svacchaṃ śūnyatvaṃ kha ivākhile || 1 ||
[Analyze grammar]

yatra cittatra sargaśrīravyomni vyomni vāsti cit |
cinmayatvātpadārthānāṃ sarveṣāṃ nāstyacitkvacit || 2 ||
[Analyze grammar]

padārthajātaṃ śailādi yathā svapne purādi ca |
cidevaikaṃ paraṃ vyoma tathā jāgratpadārthabhūḥ || 3 ||
[Analyze grammar]

pāṣāṇākhyānamatredaṃ śṛṇu rāma rasāyanam |
pūrva mayaiva yaddṛṣṭaṃ citra prakṛtameva ca || 4 ||
[Analyze grammar]

ahaṃ viditavedyatvātkadācitpūrṇamānasaḥ |
tyaktumicchurimaṃ lokavyavahāraṃ ghanabhramam o || 5 ||
[Analyze grammar]

dhyānaikatānatāmetya śanairviśrāntaye ciram |
tyaktājavaṃ javībhāva ekāntārthī śamaṃ vrajan || 6 ||
[Analyze grammar]

idaṃ cintitavānasmi kasmiṃścidamarālaye |
saṃsthito vividhāḥ paśyanbhaṅgurā jāgatīrgatīḥ || 7 ||
[Analyze grammar]

virasā khalviyaṃ lokasthitirāpātasundarī |
na jātu sukhadā manye kasyacitkenacitkvacit || 8 ||
[Analyze grammar]

udvegaṃ janayatyantastīvrasaṃvegakhedataḥ |
imā dṛśyadṛśo draṣṭuriṣṭāniṣṭaphalapradāḥ || 9 ||
[Analyze grammar]

kimidaṃ dṛśyate kiṃ vā prekṣate ko'hameva vā |
sarva śāntamajaṃ vyoma cinmātrātmani riṅgakam || 10 ||
[Analyze grammar]

tasmātsamastasiddhendradevadaityādidurgamam |
supradeśamito gatvā saṃgopyātmānamātmanā || 11 ||
[Analyze grammar]

adṛśyaḥ sarvabhūtānāṃ nirvikalpasamādhigaḥ |
same svacche pade śānte āse vigatavedanam || 12 ||
[Analyze grammar]

tasmātko nu pradeśaḥ syādatyantaṃ śūnyatāṃ gataḥ |
yatraitā nānubhūyante pañca bāhyārthavedanāḥ || 13 ||
[Analyze grammar]

śabdakānanavāryabdabhūtaughābhisamākulāḥ |
kṣobhayantyatha saṃkṣubdhāstasmānme girayo'rayaḥ || 14 ||
[Analyze grammar]

nānāvidhā nagendrāṇāmantarāvalitā janaiḥ |
deśā viṣamayā eva niḥśeṣā viṣayāhibhiḥ || 15 ||
[Analyze grammar]

janairjalacarairvyāptāḥ sāgarā nīrakukṣayaḥ |
vividhārambhasaṃkṣubdhairnagarāṇīva nāgaraiḥ || 16 ||
[Analyze grammar]

taṭānyadryamburāśīnāṃ lokapālapurāṇi ca |
bhūtākulāni śṛṅgāṇi pātālakuharāṇi ca || 17 ||
[Analyze grammar]

gāyantyanilabhāṃkārairnṛtyanti latikāḥ karaiḥ |
puṣpairhasantyagendrāṇāṃ guhā gahanakoṭarāḥ || 18 ||
[Analyze grammar]

maunimīnamunisparśakampinālacalāmbujāḥ |
sarasyo virasā eva vāryāvartavirāvitāḥ || 19 ||
[Analyze grammar]

pavanasparśasaṃkṣubdhatṛṇapāṃsupatākinī |
raṭatyanilabhāṃkārairnirjharorvyapyasaṃyatā || 20 ||
[Analyze grammar]

tasmādākāśamāśūnyaṃ kasmiṃściddūrakoṇake |
atra tiṣṭhāmyavaṣṭabhya yogayuktimaninditām || 21 ||
[Analyze grammar]

kasmiścidekakoṇe'tra kṛtvā kalpanayā kuṭīm |
vajrodaradṛḍhaṃ tasyāmantastiṣṭhāmyavāsanam || 22 ||
[Analyze grammar]

iti saṃcintya yāto'hamākāśamasi nirmalam |
yāvattadapi paśyāmi sakalaṃ vitatāntaram || 23 ||
[Analyze grammar]

kvacidbhramatsiddhagaṇaṃ kvacidudgarjadambudam |
kvacidvidyādharādhāraṃ yakṣotkṣiptakṣayaṃ kvacit || 24 ||
[Analyze grammar]

kvacidbhramatpuravaraṃ prārabdhasamaraṃ kvacit |
kvaciddrvajjaladharaṃ kvacidudvṛttayogini || 25 ||
[Analyze grammar]

kvaciddaityapuroḍḍīnasagandharvapuraṃ kvacit |
kvacidbhramadgrahagaṇaṃ tārakākulitaṃ kvacit || 26 ||
[Analyze grammar]

kvacitkhe khagasaṃghṛṣṭaṃ kvacitkruddhamahānilam |
kvacidutpātavalitaṃ kvacinmaṇḍalamaṇḍitam || 27 ||
[Analyze grammar]

kvacidapūrvabhūtaughaṃ nāgarāvalitaṃ kvacit |
kvacidarkarathākrāntaṃ kvacidanyarathoddhuram || 28 ||
[Analyze grammar]

kvacidādityadāhāntaṃ śaśiśaityānvitaṃ kvacit |
kvacitkṣudrajanāsahyaṃ kvacidagnyauṣṇyadurgamam || 29 ||
[Analyze grammar]

kvaciduttālavetālaṃ garuḍoḍḍāmaraṃ kvacit |
kvacitsapralayāmbhodaṃ kvacitsapralayānilam || 30 ||
[Analyze grammar]

tato bhūtagaṇāṃstyaktvā dūrāddūrataraṃ gataḥ |
prāptavānahamekāntaṃ śūnyamatyantavistṛtam || 31 ||
[Analyze grammar]

atyantamandapavanaṃ svapne'pyaprāpyabhūtakam |
maṅgalotpātarahitamagamyaṃ viddhi saṃsṛteḥ || 32 ||
[Analyze grammar]

kalpitātha mayā tatra kuṭī prakaṭakoṭarā |
nīrandhrakuḍyanibiḍā padmakuṅmalasundarī || 33 ||
[Analyze grammar]

ghuṇakṣuṇṇāṅgapūrṇendubimbodaramanoharā |
kahlārakundamandārapuṣpaśrīkośaśobhitā || 34 ||
[Analyze grammar]

samastabhūtāgamyatvaṃ tatra saṃkalpya cetasā |
agamye sarvabhūtānāmahamāsaṃ tadā tataḥ || 35 ||
[Analyze grammar]

baddhapadmāsanaḥ śāntamanāḥ paramamaunavān |
saṃvatsaraśatāntena nirṇīyotthānamātmanaḥ || 36 ||
[Analyze grammar]

nirvikalpasamādhistho nidrāmudrāmivāgataḥ |
samaḥ saumyanabhaḥsvasthaḥ samutkīrṇa ivāmbarāt || 37 ||
[Analyze grammar]

ciraṃ yadanusaṃdhatte cetaḥ paśyati tatkṣaṇāt |
cireṇa cāśāpavanavyaktivadvitataṃ yadā || 38 ||
[Analyze grammar]

tadā varṣaśatenātra bodhabījaṃ vṛtāntaram |
āsīnme hṛdayakṣetre kālamekaṃ vikāsataḥ || 39 ||
[Analyze grammar]

saṃprabuddho'bhavanme'tha jīvaḥ saṃbuddhavedanaḥ |
śiśirakṣīṇagātrasya madhāviva rasastaroḥ || 40 ||
[Analyze grammar]

tacchataṃ tatra varṣāṇāṃ nimeṣamiva me gatam |
bahvyo'pi kālagatayo bhavantyekadhiyo manāk || 41 ||
[Analyze grammar]

vikāsamāgato bāhyaṃ gato buddhīndriyakramaḥ |
vāsantaḥ puṣparūpeṇa madasyeva raso mama || 42 ||
[Analyze grammar]

māṃ prāṇapūritamupāgatasaṃvidaṃśamabhyāgataṃ tvahamiti prasūtaḥ piśācaḥ |
icchāṅganāvivalito'tha kuto'pi sadyaḥ pronnāmasannamanavāyurivogravṛkṣam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: