Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LV

śrīvasiṣṭha uvāca |
bhāvābhāvagrahotsargasthūlasūkṣmacarācarāḥ |
ādāveva hi notpannāḥ sargādau kāraṇaṃ vinā || 1 ||
[Analyze grammar]

na tvamūrto hi ciddhātuḥ kāraṇaṃ bhavituṃ kvacit |
svātmā śaktaḥ sa mūrtānāṃ bījamurvīruhāmiva || 2 ||
[Analyze grammar]

svabhāvameva satataṃ bhāvayanbhāvanātmakam |
ātmanyeva hi ciddhātuḥ sarvo'nubhavavānsthitaḥ || 3 ||
[Analyze grammar]

āsvādayati yaṃ bhāvaṃ ciddhāturgaganātmakaḥ |
labdhaḥ sargaḥ pralāpena kṣībaḥ kṣubdhatayā yathā || 4 ||
[Analyze grammar]

yadā sarvamanutpannaṃ nāstyevāpi ca dṛśyate |
tadā brahmaiva viddhīdaṃ samaṃ śāntamasatsamam || 5 ||
[Analyze grammar]

cinnabhaścinnabhasyeva payasīva payodravaḥ |
cittvātkacati yattena tadevedaṃ jagatkṛtam || 6 ||
[Analyze grammar]

svapne tadeva jagadityudeti vimalā yathā |
kācakasyeva kacati tathetthaṃ sādi sargakhe || 7 ||
[Analyze grammar]

citkācakasya kacanaṃ yathā svapne jagadbhavet |
tathaiva jāgradavidhaṃ tatsvamātramidaṃ sthitam || 8 ||
[Analyze grammar]

ādisarge hi citsvapno jāgradityabhiśabdyate |
adya rātrau citeḥ svapnaḥ svapna ityapi śabdyate || 9 ||
[Analyze grammar]

pūrvapravṛttā saritāṃ rūḍhādyāpi yathāsthitā |
taraṅgalekhā dṛṣṭīnāṃ padārtharacanā tathā || 10 ||
[Analyze grammar]

yathā vāritaraṅgaśrīḥ saritāṃ racanā mitā |
tathā cidvyomni cidbījasattāntaḥsṛṣṭitāmitā || 11 ||
[Analyze grammar]

mṛtasyātyantanāśaścettannidrāsukhameva tat |
bhūyaścodeti saṃsārastatsukhaṃ navameva tat || 12 ||
[Analyze grammar]

kukarmabhyastu cedbhītiḥ sā sameha paratra ca |
tasmādete samasukhe sarveṣāṃ mṛtijanmanī || 13 ||
[Analyze grammar]

maraṇaṃ jīvitaṃ vāstu sahaje vāsane tayoḥ |
iti viśrāntacittoyaḥ so'ntaḥśītala ucyate || 14 ||
[Analyze grammar]

sarvasaṃvittivigame saṃvidrohati yādṛśī |
bhūyate tanmayenaiva tenāsau mukta ucyate || 15 ||
[Analyze grammar]

atyantābhāvasaṃvittyā sarvadṛśyasya vedanam |
udetyapāstasaṃvedyaṃ sati vā'sati sargake || 16 ||
[Analyze grammar]

yanna cetyaṃ na cidrūpaṃ yacciterapyacetitam |
tadbhāvaikyaṃ gatāstajjñāḥ śāntā vyavahṛtau sthitāḥ || 17 ||
[Analyze grammar]

citkācakācakacyaṃ yajjagannāmnā taducyate |
atyacche paramākāśe bandhamokṣadṛśaḥ kutaḥ || 18 ||
[Analyze grammar]

cinnabhaḥspandamātrātma saṃkalpātmatayā jagat |
sadbhūtamayamevedaṃ na pṛthvyādimayaṃ kvacit || 19 ||
[Analyze grammar]

neha deśo na kālo'sti na dravyaṃ na kriyā na kham |
sadivākhilamucchūnaṃ vāpyanucchūnamapyasat || 20 ||
[Analyze grammar]

bhāti kevalamevetthaṃ paramārthaghanaṃ ghanam |
yanna śūnyaṃ na vā'śūnyamatyacchaṃ gaganādapi || 21 ||
[Analyze grammar]

sākāramapyanākāramasadevātibhāsvaram |
atiśuddhaikacinmātrasphāraṃ svapnapuraṃ yathā || 22 ||
[Analyze grammar]

nirvāṇamevamidamātatamitthamantaścidvyomna āvilamanāvilarūpameva |
nāneva na kvacidapi prasṛtaṃ na nānā śūnyatvamambara ivāmbunidhau dravatvam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: