Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LI

śrīrāma uvāca |
kathaṃ kevalajāgrattvamakāraṇamanarthakam |
parādvikasati brahmangaganādiva pādapaḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
akāraṇaṃ mahābuddhe na kāryamupalabhyate |
tajjāgrataḥ kevalasya na kaścidiha saṃbhavaḥ || 2 ||
[Analyze grammar]

tasyāto saṃbhavādanye jīvabhedāḥ sajīvakāḥ |
sarve na saṃbhavantyeva kāraṇābhāvavikṣatāḥ || 3 ||
[Analyze grammar]

neha prajāyate kiṃcinneha kiṃcana naśyati |
upadeśyopadeśārthaṃ śabdārthakalanodayaḥ || 4 ||
[Analyze grammar]

śrīrāma uvāca |
kaḥ karoti śarīrāṇi manobuddhyādicetanaiḥ |
ko mohayati bhūtāni sneharāgādibandhanaiḥ || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
na kaścideva kurute śarīrāṇi kadācana |
na mohayati bhūtāni kaścideva kadācana || 6 ||
[Analyze grammar]

anādyantāvabhāsātmā bodha ātmani saṃsthitaḥ |
nānāpadārtharūpeṇa kamūrmyāditayā yathā || 7 ||
[Analyze grammar]

bāhyaṃ na vidyate kiṃcidbodhaḥ sphurati bāhyavat |
udeti bodhahṛdayādbījādiva varadrumaḥ || 8 ||
[Analyze grammar]

bodhasyāntaridaṃ viśvaṃ sthitameva raghūdvaha |
stambhasyāntaryathā śālabhañjikā prakaṭīkṛtā || 9 ||
[Analyze grammar]

sabāhyābhyantarātmaikamanantaṃ deśakālataḥ |
bodhāmodaprasaraṇaṃ jagadeva prabudhyatām || 10 ||
[Analyze grammar]

ayameva paro loko bhāvyatāṃ vāsanākṣayaḥ |
śāmyatāṃ paralokasthaṃ kāḥ kilāyānti vāsanāḥ || 11 ||
[Analyze grammar]

deśakālakriyālokarūpacittātmasatpadam |
deśakālādiśabdārtharahitaṃ na ca śūnyakam || 12 ||
[Analyze grammar]

pade padavidāmeva tasminbodhagatirbhavet |
draṣṭraṇāṃ śāntadṛśyānāmevānyeṣāṃ na rāghava || 13 ||
[Analyze grammar]

ye vai taralagambhīramahaṃtāgartamāśritāḥ |
paśyanti te tamālokaṃ na kadācana kecana || 14 ||
[Analyze grammar]

caturdaśavidhānantabhūtajātasughuṃghumā |
jagaddṛṣṭiriyaṃ jñasya śarīrāvayavopamā || 15 ||
[Analyze grammar]

kāraṇābhāvataḥ sṛṣṭirnoditā na ca śāmyati |
yādṛśaṃ kāraṇaṃ vā syāttādṛgbhavati kāryakam || 16 ||
[Analyze grammar]

yadi syātkāraṇe kāryaṃ sthitaṃ kāraṇatāsya kā |
kāryamevopalambhāttadasaddvayamavedanāt || 17 ||
[Analyze grammar]

saumyasyāntaryathāmbhodherūrmyāvartādayaḥ sthitāḥ |
brahmaṇyasaṃbhavakṣobhe jagaccittādayastathā || 18 ||
[Analyze grammar]

sarvātmaivāmalaṃ brahma piṇḍa eka iva sthitam |
nānābhāṇḍātma hemaiva yathāntaḥsthitarūpakam || 19 ||
[Analyze grammar]

svapnakāle svapna eva jāgradvyagrāparigrahāt |
jāgratkāle jāgradeva svapnaḥ satyāvabodhataḥ || 20 ||
[Analyze grammar]

cittamātratayā buddhaṃ mṛgatṛṣṇāmbuvatsthitam |
jāgratsvapnatvamāyāti vicāravikalīkṛtam || 21 ||
[Analyze grammar]

samyagjñānena bhūtāni jñasya dehatayā saha |
pīṭhabandhaṃ vimuñcanti gatakāla ivāmbudāḥ || 22 ||
[Analyze grammar]

yathā galitumārabdho ghano gaganatāmiyāt |
tathā satyāvabodhena śāmyetsātmagrahaṃ jagat || 23 ||
[Analyze grammar]

śaradabhravadālūnā mṛgatṛṣṇāmbuvrattathā |
punaḥ saṃspṛśyamānaiva bodhādgalati dṛśyatā || 24 ||
[Analyze grammar]

yathā dīptānale līnaṃ suvarṇaṃ ghṛtamindhanam |
ekatāṃ yāti vijñāne tathā bhuvanacittadṛk || 25 ||
[Analyze grammar]

bodhena tanutāmeti piṇḍabandho jagattraye |
piśācabuddhiḥ sadane bodhitasya yathā śiśoḥ || 26 ||
[Analyze grammar]

bodhasyānantarūpasya svayamevātmanātmani |
jagaccittāditā bhātā piṇḍabandhaḥ kilātra kaḥ || 27 ||
[Analyze grammar]

bodhābodhanamevedaṃ jagaccittamivoditam |
tadevāstaṃ gataṃ bodhātpiṇḍabandhasya kāstitā || 28 ||
[Analyze grammar]

jahāti piṇḍakāṭhinyaṃ jāgratsvapnāvabodhataḥ |
parāṃ pelavatāmeti hema drutamivāgninā || 29 ||
[Analyze grammar]

yathāsthitaṃ bodha eva ghanatāmiva gacchati |
vinaiva deśakālābhyāṃ tau vinirmāya hemavat || 30 ||
[Analyze grammar]

jāgratyevaṃ vicāreṇa svapnābhe pelave sthite |
kṣīyamāṇe śaratkāla ivaiti tanutāṃ rasaḥ || 31 ||
[Analyze grammar]

parāṃ pelavatāṃ yātā dṛśyalakṣmyaḥ sthitā api |
svapnā iva parijñātā na svadante vivekinaḥ || 32 ||
[Analyze grammar]

kva kila svātmaviśrāntiḥ kvaitadviṣayavedanam |
suṣuptajāgratoraikyaṃ bhrāntābhrāntātmanorbhavet || 33 ||
[Analyze grammar]

cittamātre bhrāntimātre svapnamātrātmani sthite |
jagatīha padārthebhyaḥ satyabuddhirnivartate || 34 ||
[Analyze grammar]

kasya svadante'satyāni kathameva mahāmate |
mṛgatṛṣṇājalānīva dṛśyānyapi puraḥsthitaiḥ || 35 ||
[Analyze grammar]

satyabuddhau vilīnāyāṃ jagatpaśyati śāntadhīḥ |
jāladvīpāṃśujālābhamapiṇḍātmāmbarātmakam || 36 ||
[Analyze grammar]

jāgrato vastutaḥ śūnyātparijñātānnivartate |
cittabhramātmano bhrāntirūpāsvādanabhāvanā || 37 ||
[Analyze grammar]

yadavastviti vijñātaṃ tatropādeyatā kutaḥ |
kena svapnaṃ parijñāya svapnahemābhigamyate || 38 ||
[Analyze grammar]

svapnādiva parijñātādraso dṛśyānnivartate |
draṣṭradṛśyadaśādoṣagranthicchedaḥ pravartate || 39 ||
[Analyze grammar]

nīrasaḥ śāntamanano nirvāṇāhaṃkṛtiḥ kṛtī |
vītarāgo nirāyāsaḥ śāntastiṣṭhati buddhadhīḥ || 40 ||
[Analyze grammar]

rase nīrasatāṃ yāte vāsanā pravilīyate |
śikhāyāṃ pravilīnāyāṃ pradīpasyāṃśavo yathā || 41 ||
[Analyze grammar]

bodhāddīpāṃśujālābhamaghanaṃ vyoma dṛśyate |
bhrāntirūpaṃ jagatkṛtsnaṃ gandharvanagaraṃ yathā || 42 ||
[Analyze grammar]

naivātmānaṃ na cākāśaṃ na śūnyaṃ na ca vedanam |
atyantapariṇāmena paśyanpaśyati tatpadam || 43 ||
[Analyze grammar]

yatra nātmā na śūnyaṃ ca na jagatkalanā na ca |
na cittadṛśyodayadhīḥ sarvaṃ cāsti yathāsthitam || 44 ||
[Analyze grammar]

bhūmyāditā'jñasaṃbuddhā jñānādastamupāgatā |
jñasya śūnyaiva saṃpannā saṃsthitāpi na vidyate || 45 ||
[Analyze grammar]

bhavatyekasamādhānasaumyātmā vyomanirmalaḥ |
tiṣṭhatyapagatāsaṅgaḥ sthita evāpyasatsamaḥ || 46 ||
[Analyze grammar]

astaṃgatamanā maunī nirodhapadavīṃ gataḥ |
tīrṇaḥ saṃsārajaladheḥ karmaṇāmantamāgataḥ || 47 ||
[Analyze grammar]

tanubhuvanagaganagirigaṇakaraṇaparaṃ paramamajñānam |
vigalati galite tasmin sakalamidaṃ vidyamānamapi || 48 ||
[Analyze grammar]

saṃśāntāntaḥkaraṇo galitavikalpaḥ svarūpasāramayaḥ |
paramaśamāmṛtatṛptastiṣṭhati vidvānnirāvaraṇaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: