Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XL

śrīvasiṣṭha uvāca |
rūpālokamanaskārabuddhyādīndriyavedanam |
svarūpaṃ viduramlānamasvabhāvasya vastunaḥ || 1 ||
[Analyze grammar]

asvabhāvatanutvena svabhāvasthitirātatā |
yadodeti tadā sargo bhramābhaḥ pratibhāsate || 2 ||
[Analyze grammar]

yadā svabhāvaviśrāntiḥ sthitimeti śamātmikā |
jagaddṛśyaṃ tadā svapnaḥ suṣupta iva śāmyati || 3 ||
[Analyze grammar]

bhogā bhavamahārogā bandhavo dṛḍhabandhanam |
anarthāyārthasaṃpattirātmanātmani śāmyatām || 4 ||
[Analyze grammar]

। अस्वभावात्मता सर्गः स्वभावैकात्मता शिवः ।
भूयतां परमव्योम्ना शाम्यतां मेह ताम्यताम् ॥ ५ ॥ | asvabhāvātmatā sargaḥ svabhāvaikātmatā śivaḥ |
bhūyatāṃ paramavyomnā śāmyatāṃ meha tāmyatām || 5 ||
[Analyze grammar]

nātmānamavagacchāmi na dṛśyaṃ ca jagadbhramam |
brahma śāntaṃ praviṣṭo'smi brahmaivāsmi nirāmayaḥ || 6 ||
[Analyze grammar]

tvameva paśyasi tvantvaṃ sattvaṃ śabdārthajṛmbhitam |
paśyāmi śāntamevāhaṃ kevalaṃ paramaṃ nabhaḥ || 7 ||
[Analyze grammar]

brahmaṇyeva parākāśe rūpālokamanomayāḥ |
vibhramāstava saṃjātakalpāḥ spandā ivānile || 8 ||
[Analyze grammar]

brahmātmā vetti no sargaṃ sargātmā brahma vetti no |
suṣupto vetti no svapnaṃ svapnastho na suṣuptakam || 9 ||
[Analyze grammar]

prabuddho brahmajagatorjāgratsvapnadṛśoriva |
rūpaṃ jānāti bhārūpaṃ jīvanmuktaḥ praśāntadhīḥ || 10 ||
[Analyze grammar]

yathābhūtamidaṃ sarvaṃ parijānāti bodhavān |
saṃśāmyati ca śuddhātmā śaradīva payodharaḥ || 11 ||
[Analyze grammar]

smṛtisthaḥ kalpanastho vā yathākhyātaśca saṃgaraḥ |
sadasadbhrāntatāmātrastathāhaṃtvajagadbhramaḥ || 12 ||
[Analyze grammar]

ātmanyapi nāsti hi yā draṣṭā yasyā na vidyate kaścit |
na ca śūnyaṃ nāśūnyaṃ bhrāntiriyaṃ bhāsate seti || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XL

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: