Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIX

śrīvasiṣṭha uvāca |
saṃjātākṛtrimakṣīṇasaṃsṛtipratyayaḥ pumān |
asaṃkalpo na saṃkalpaṃ vetti tenāsadeva saḥ || 1 ||
[Analyze grammar]

śvāsānmlānirivādarśe kuto'pyahamiti sthitā |
vidi sā'kāraṇaṃ dṛṣṭā naśyantyāśu na labhyate || 2 ||
[Analyze grammar]

yasya kṣīṇāvaraṇatā śāntasarvehatoditā |
paramāmṛtapūrṇātmā sattayaiva sa rājate || 3 ||
[Analyze grammar]

sarvasaṃdehadurdhvāntamihikāmātariśvanā |
bhāti bhāsvaddhiyā deśastena pūrṇenduneva kham || 4 ||
[Analyze grammar]

visaṃsṛtirvisaṃdeho labdhajyotirnirāvṛtiḥ |
śaradākāśaviśado jñeyo vijñāyate budhaḥ || 5 ||
[Analyze grammar]

niḥsaṃkalpo nirādhāraḥ śāntaḥ sparśātpavitratām |
antaḥśītala ādhatte brahmalokādivānilaḥ || 6 ||
[Analyze grammar]

asadrūpopalambhānāmiyaṃ vastusvabhāvatā |
yatsvargavedanaṃ svapnavandhyāputropalambhavat || 7 ||
[Analyze grammar]

avidyamānamevedaṃ jagadyadanubhūyate |
asadrūpopalambhasya saiṣā vastusvabhāvatā || 8 ||
[Analyze grammar]

asatyeṣveva saṃsāreṣvāstāmarthaḥ kuto bhavet |
sargāpavargayoḥ śabdāveva vandhyāsutopamau || 9 ||
[Analyze grammar]

jagadbrahmatayā satyamanirmitamabhāvitam |
aniṣṭhitaṃ cānyathā tu nāhaṃ nāvagataṃ ca tat || 10 ||
[Analyze grammar]

ātmasvabhāvaviśrānteriyaṃ vastusvabhāvatā |
yadahaṃtādisargādiduḥkhādyanupalambhatā || 11 ||
[Analyze grammar]

kṣaṇādyojanalakṣāntaṃ prāpte deśāntare citaḥ |
cetane'yasya tadrūpaṃ mārgamadhye nirañjanam || 12 ||
[Analyze grammar]

aspandavātasadṛśaṃ khakośābhāsacinmayam |
acetyaṃ śāntamuditaṃ latāvikasanopamam || 13 ||
[Analyze grammar]

sarvasya jantujātasya tatsvabhāvaṃ vidurbudhāḥ |
sargopalambho galati tatrasthasya vivekinaḥ || 14 ||
[Analyze grammar]

suṣupte svapnadhīrnāsti svapne nāsti suṣuptadhīḥ |
sarganirvāṇayorbhrāntī suṣuptasvapnayoriva || 15 ||
[Analyze grammar]

bhrāntivastusvabhāvo'sau na svapno na suṣuptatā |
na sargo na ca nirvāṇaṃ satyaṃ śāntamaśeṣataḥ || 16 ||
[Analyze grammar]

bhrāntistvasanmātramayī prekṣitā cenna labhyate |
śuktirūpyamivāsatyaṃ kila saṃprāpyate katham || 17 ||
[Analyze grammar]

yanna labdhaṃ ca tannāsti tena bhrānterasaṃbhavaḥ |
svabhāvādupalambhonyo nāsti kasya na kasyacit || 18 ||
[Analyze grammar]

svabhāva eva sarvasmai svadate kila sarvadā |
anānaiva hi nāneva kiṃ vādaiḥ saṃvibhāvyatām || 19 ||
[Analyze grammar]

asvabhāve mahadduḥkhaṃ svabhāve kevalaṃ śamaḥ |
iti buddhyā vicāryāntaryadiṣṭaṃ tadvidhīyatām || 20 ||
[Analyze grammar]

sūkṣme bīje'styagaḥ sthūlo dṛṣṭamityupapadyate |
śive mūrte jaganmūrtamastītyuttamasaṃkathā || 21 ||
[Analyze grammar]

rūpālokamanaskārabuddhayahantādayaḥ pare |
svarūpabhūtāḥ salile dravatvamiva khātmakāḥ || 22 ||
[Analyze grammar]

mūrto yathā svasadṛśaiḥ karotyavayavaiḥ kriyāḥ |
ātmabhūtaistathā bhūtaiścidākāśamakartṛ sat || 23 ||
[Analyze grammar]

ātmasthādahamityādirasmadāderasaṃsṛteḥ |
śabdo'rthabhāvamukto yaḥ paṭahādiṣu jāyate || 24 ||
[Analyze grammar]

yadbhātaṃ prekṣayā nāsti tannāstyeva nirantaram |
jagadrūpamarūpātma brahma brahmaṇi saṃsthitam || 25 ||
[Analyze grammar]

yeṣāmasti jagatsvapnaste svapnapuruṣā mithaḥ |
na santi hyātmani mitho nāsmāsvamvarapuṣpavat || 26 ||
[Analyze grammar]

mayi brahmaikarūpaṃ te śāntamākāśakośavat |
vāyoḥ spandairivābhinnairvyavahāraiśca tanmayi || 27 ||
[Analyze grammar]

ahaṃ tu sanmayasteṣāṃ svapnaḥ svapnavatāmiva |
te tu nūnamasanto me suṣuptasvapnakā iva || 28 ||
[Analyze grammar]

taistu yo vyavahāro me tadbrahma brahmaṇi sthitam |
te yatpaśyanti paśyantu tattairalamalaṃ mama || 29 ||
[Analyze grammar]

ahamātmani naivāsmi brahmasatteyamātatā |
tvadarthaṃ samudetīva tathārūpaiva vāgiyam || 30 ||
[Analyze grammar]

aviruddhaviruddhasya śuddhasaṃvinmayātmanaḥ |
na bhogecchā na mokṣecchā hṛdi sphurati tadvidaḥ || 31 ||
[Analyze grammar]

svabhāvamātrāyatte'sminbandhamokṣakrame nṛṇām |
kadarthanetyaho mohādgoṣpade'pyudadhibhramaḥ || 32 ||
[Analyze grammar]

svabhāvasādhane mokṣe'bhāvopaśamarūpiṇi |
na dhanānyupakurvanti na mitrāṇi na ca kriyāḥ || 33 ||
[Analyze grammar]

tailabindurbhavatyuccaiścakramappatito yathā |
tathāśu cetyasaṃkalpe sthitā bhavati cijjagat || 34 ||
[Analyze grammar]

jāgrati svapnavṛttāntasthitiryādṛgrasā smṛtau |
tādṛgrasāhaṃtvajagajjālasaṃsthā vivekinaḥ || 35 ||
[Analyze grammar]

tenaivābhyāsayogena yāti tattanutāṃ tathā |
yathā nāhaṃ na saṃsāraḥ śāntamevāvaśiṣyate || 36 ||
[Analyze grammar]

yadā yadā svabhāvārkaḥ sthitimeti tadā tadā |
bhogāndhakāro galati na sannapyanubhūyate || 37 ||
[Analyze grammar]

mohamahattārahitaḥ sphurati mṛtau bhavati bhāsate ca tathā |
buddhyādikaraṇanikaro yasmāddīpādivālokaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: