Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIX

śrīvasiṣṭha uvāca |
saṃjātākṛtrimakṣīṇasaṃsṛtipratyayaḥ pumān |
asaṃkalpo na saṃkalpaṃ vetti tenāsadeva saḥ || 1 ||
[Analyze grammar]

śvāsānmlānirivādarśe kuto'pyahamiti sthitā |
vidi sā'kāraṇaṃ dṛṣṭā naśyantyāśu na labhyate || 2 ||
[Analyze grammar]

yasya kṣīṇāvaraṇatā śāntasarvehatoditā |
paramāmṛtapūrṇātmā sattayaiva sa rājate || 3 ||
[Analyze grammar]

sarvasaṃdehadurdhvāntamihikāmātariśvanā |
bhāti bhāsvaddhiyā deśastena pūrṇenduneva kham || 4 ||
[Analyze grammar]

visaṃsṛtirvisaṃdeho labdhajyotirnirāvṛtiḥ |
śaradākāśaviśado jñeyo vijñāyate budhaḥ || 5 ||
[Analyze grammar]

niḥsaṃkalpo nirādhāraḥ śāntaḥ sparśātpavitratām |
antaḥśītala ādhatte brahmalokādivānilaḥ || 6 ||
[Analyze grammar]

asadrūpopalambhānāmiyaṃ vastusvabhāvatā |
yatsvargavedanaṃ svapnavandhyāputropalambhavat || 7 ||
[Analyze grammar]

avidyamānamevedaṃ jagadyadanubhūyate |
asadrūpopalambhasya saiṣā vastusvabhāvatā || 8 ||
[Analyze grammar]

asatyeṣveva saṃsāreṣvāstāmarthaḥ kuto bhavet |
sargāpavargayoḥ śabdāveva vandhyāsutopamau || 9 ||
[Analyze grammar]

jagadbrahmatayā satyamanirmitamabhāvitam |
aniṣṭhitaṃ cānyathā tu nāhaṃ nāvagataṃ ca tat || 10 ||
[Analyze grammar]

ātmasvabhāvaviśrānteriyaṃ vastusvabhāvatā |
yadahaṃtādisargādiduḥkhādyanupalambhatā || 11 ||
[Analyze grammar]

kṣaṇādyojanalakṣāntaṃ prāpte deśāntare citaḥ |
cetane'yasya tadrūpaṃ mārgamadhye nirañjanam || 12 ||
[Analyze grammar]

aspandavātasadṛśaṃ khakośābhāsacinmayam |
acetyaṃ śāntamuditaṃ latāvikasanopamam || 13 ||
[Analyze grammar]

sarvasya jantujātasya tatsvabhāvaṃ vidurbudhāḥ |
sargopalambho galati tatrasthasya vivekinaḥ || 14 ||
[Analyze grammar]

suṣupte svapnadhīrnāsti svapne nāsti suṣuptadhīḥ |
sarganirvāṇayorbhrāntī suṣuptasvapnayoriva || 15 ||
[Analyze grammar]

bhrāntivastusvabhāvo'sau na svapno na suṣuptatā |
na sargo na ca nirvāṇaṃ satyaṃ śāntamaśeṣataḥ || 16 ||
[Analyze grammar]

bhrāntistvasanmātramayī prekṣitā cenna labhyate |
śuktirūpyamivāsatyaṃ kila saṃprāpyate katham || 17 ||
[Analyze grammar]

yanna labdhaṃ ca tannāsti tena bhrānterasaṃbhavaḥ |
svabhāvādupalambhonyo nāsti kasya na kasyacit || 18 ||
[Analyze grammar]

svabhāva eva sarvasmai svadate kila sarvadā |
anānaiva hi nāneva kiṃ vādaiḥ saṃvibhāvyatām || 19 ||
[Analyze grammar]

asvabhāve mahadduḥkhaṃ svabhāve kevalaṃ śamaḥ |
iti buddhyā vicāryāntaryadiṣṭaṃ tadvidhīyatām || 20 ||
[Analyze grammar]

sūkṣme bīje'styagaḥ sthūlo dṛṣṭamityupapadyate |
śive mūrte jaganmūrtamastītyuttamasaṃkathā || 21 ||
[Analyze grammar]

rūpālokamanaskārabuddhayahantādayaḥ pare |
svarūpabhūtāḥ salile dravatvamiva khātmakāḥ || 22 ||
[Analyze grammar]

mūrto yathā svasadṛśaiḥ karotyavayavaiḥ kriyāḥ |
ātmabhūtaistathā bhūtaiścidākāśamakartṛ sat || 23 ||
[Analyze grammar]

ātmasthādahamityādirasmadāderasaṃsṛteḥ |
śabdo'rthabhāvamukto yaḥ paṭahādiṣu jāyate || 24 ||
[Analyze grammar]

yadbhātaṃ prekṣayā nāsti tannāstyeva nirantaram |
jagadrūpamarūpātma brahma brahmaṇi saṃsthitam || 25 ||
[Analyze grammar]

yeṣāmasti jagatsvapnaste svapnapuruṣā mithaḥ |
na santi hyātmani mitho nāsmāsvamvarapuṣpavat || 26 ||
[Analyze grammar]

mayi brahmaikarūpaṃ te śāntamākāśakośavat |
vāyoḥ spandairivābhinnairvyavahāraiśca tanmayi || 27 ||
[Analyze grammar]

ahaṃ tu sanmayasteṣāṃ svapnaḥ svapnavatāmiva |
te tu nūnamasanto me suṣuptasvapnakā iva || 28 ||
[Analyze grammar]

taistu yo vyavahāro me tadbrahma brahmaṇi sthitam |
te yatpaśyanti paśyantu tattairalamalaṃ mama || 29 ||
[Analyze grammar]

ahamātmani naivāsmi brahmasatteyamātatā |
tvadarthaṃ samudetīva tathārūpaiva vāgiyam || 30 ||
[Analyze grammar]

aviruddhaviruddhasya śuddhasaṃvinmayātmanaḥ |
na bhogecchā na mokṣecchā hṛdi sphurati tadvidaḥ || 31 ||
[Analyze grammar]

svabhāvamātrāyatte'sminbandhamokṣakrame nṛṇām |
kadarthanetyaho mohādgoṣpade'pyudadhibhramaḥ || 32 ||
[Analyze grammar]

svabhāvasādhane mokṣe'bhāvopaśamarūpiṇi |
na dhanānyupakurvanti na mitrāṇi na ca kriyāḥ || 33 ||
[Analyze grammar]

tailabindurbhavatyuccaiścakramappatito yathā |
tathāśu cetyasaṃkalpe sthitā bhavati cijjagat || 34 ||
[Analyze grammar]

jāgrati svapnavṛttāntasthitiryādṛgrasā smṛtau |
tādṛgrasāhaṃtvajagajjālasaṃsthā vivekinaḥ || 35 ||
[Analyze grammar]

tenaivābhyāsayogena yāti tattanutāṃ tathā |
yathā nāhaṃ na saṃsāraḥ śāntamevāvaśiṣyate || 36 ||
[Analyze grammar]

yadā yadā svabhāvārkaḥ sthitimeti tadā tadā |
bhogāndhakāro galati na sannapyanubhūyate || 37 ||
[Analyze grammar]

mohamahattārahitaḥ sphurati mṛtau bhavati bhāsate ca tathā |
buddhyādikaraṇanikaro yasmāddīpādivālokaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: