Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XXXIX
śrīvasiṣṭha uvāca |
saṃjātākṛtrimakṣīṇasaṃsṛtipratyayaḥ pumān |
asaṃkalpo na saṃkalpaṃ vetti tenāsadeva saḥ || 1 ||
[Analyze grammar]
śvāsānmlānirivādarśe kuto'pyahamiti sthitā |
vidi sā'kāraṇaṃ dṛṣṭā naśyantyāśu na labhyate || 2 ||
[Analyze grammar]
yasya kṣīṇāvaraṇatā śāntasarvehatoditā |
paramāmṛtapūrṇātmā sattayaiva sa rājate || 3 ||
[Analyze grammar]
sarvasaṃdehadurdhvāntamihikāmātariśvanā |
bhāti bhāsvaddhiyā deśastena pūrṇenduneva kham || 4 ||
[Analyze grammar]
visaṃsṛtirvisaṃdeho labdhajyotirnirāvṛtiḥ |
śaradākāśaviśado jñeyo vijñāyate budhaḥ || 5 ||
[Analyze grammar]
niḥsaṃkalpo nirādhāraḥ śāntaḥ sparśātpavitratām |
antaḥśītala ādhatte brahmalokādivānilaḥ || 6 ||
[Analyze grammar]
asadrūpopalambhānāmiyaṃ vastusvabhāvatā |
yatsvargavedanaṃ svapnavandhyāputropalambhavat || 7 ||
[Analyze grammar]
avidyamānamevedaṃ jagadyadanubhūyate |
asadrūpopalambhasya saiṣā vastusvabhāvatā || 8 ||
[Analyze grammar]
asatyeṣveva saṃsāreṣvāstāmarthaḥ kuto bhavet |
sargāpavargayoḥ śabdāveva vandhyāsutopamau || 9 ||
[Analyze grammar]
jagadbrahmatayā satyamanirmitamabhāvitam |
aniṣṭhitaṃ cānyathā tu nāhaṃ nāvagataṃ ca tat || 10 ||
[Analyze grammar]
ātmasvabhāvaviśrānteriyaṃ vastusvabhāvatā |
yadahaṃtādisargādiduḥkhādyanupalambhatā || 11 ||
[Analyze grammar]
kṣaṇādyojanalakṣāntaṃ prāpte deśāntare citaḥ |
cetane'yasya tadrūpaṃ mārgamadhye nirañjanam || 12 ||
[Analyze grammar]
aspandavātasadṛśaṃ khakośābhāsacinmayam |
acetyaṃ śāntamuditaṃ latāvikasanopamam || 13 ||
[Analyze grammar]
sarvasya jantujātasya tatsvabhāvaṃ vidurbudhāḥ |
sargopalambho galati tatrasthasya vivekinaḥ || 14 ||
[Analyze grammar]
suṣupte svapnadhīrnāsti svapne nāsti suṣuptadhīḥ |
sarganirvāṇayorbhrāntī suṣuptasvapnayoriva || 15 ||
[Analyze grammar]
bhrāntivastusvabhāvo'sau na svapno na suṣuptatā |
na sargo na ca nirvāṇaṃ satyaṃ śāntamaśeṣataḥ || 16 ||
[Analyze grammar]
bhrāntistvasanmātramayī prekṣitā cenna labhyate |
śuktirūpyamivāsatyaṃ kila saṃprāpyate katham || 17 ||
[Analyze grammar]
yanna labdhaṃ ca tannāsti tena bhrānterasaṃbhavaḥ |
svabhāvādupalambhonyo nāsti kasya na kasyacit || 18 ||
[Analyze grammar]
svabhāva eva sarvasmai svadate kila sarvadā |
anānaiva hi nāneva kiṃ vādaiḥ saṃvibhāvyatām || 19 ||
[Analyze grammar]
asvabhāve mahadduḥkhaṃ svabhāve kevalaṃ śamaḥ |
iti buddhyā vicāryāntaryadiṣṭaṃ tadvidhīyatām || 20 ||
[Analyze grammar]
sūkṣme bīje'styagaḥ sthūlo dṛṣṭamityupapadyate |
śive mūrte jaganmūrtamastītyuttamasaṃkathā || 21 ||
[Analyze grammar]
rūpālokamanaskārabuddhayahantādayaḥ pare |
svarūpabhūtāḥ salile dravatvamiva khātmakāḥ || 22 ||
[Analyze grammar]
mūrto yathā svasadṛśaiḥ karotyavayavaiḥ kriyāḥ |
ātmabhūtaistathā bhūtaiścidākāśamakartṛ sat || 23 ||
[Analyze grammar]
ātmasthādahamityādirasmadāderasaṃsṛteḥ |
śabdo'rthabhāvamukto yaḥ paṭahādiṣu jāyate || 24 ||
[Analyze grammar]
yadbhātaṃ prekṣayā nāsti tannāstyeva nirantaram |
jagadrūpamarūpātma brahma brahmaṇi saṃsthitam || 25 ||
[Analyze grammar]
yeṣāmasti jagatsvapnaste svapnapuruṣā mithaḥ |
na santi hyātmani mitho nāsmāsvamvarapuṣpavat || 26 ||
[Analyze grammar]
mayi brahmaikarūpaṃ te śāntamākāśakośavat |
vāyoḥ spandairivābhinnairvyavahāraiśca tanmayi || 27 ||
[Analyze grammar]
ahaṃ tu sanmayasteṣāṃ svapnaḥ svapnavatāmiva |
te tu nūnamasanto me suṣuptasvapnakā iva || 28 ||
[Analyze grammar]
taistu yo vyavahāro me tadbrahma brahmaṇi sthitam |
te yatpaśyanti paśyantu tattairalamalaṃ mama || 29 ||
[Analyze grammar]
ahamātmani naivāsmi brahmasatteyamātatā |
tvadarthaṃ samudetīva tathārūpaiva vāgiyam || 30 ||
[Analyze grammar]
aviruddhaviruddhasya śuddhasaṃvinmayātmanaḥ |
na bhogecchā na mokṣecchā hṛdi sphurati tadvidaḥ || 31 ||
[Analyze grammar]
svabhāvamātrāyatte'sminbandhamokṣakrame nṛṇām |
kadarthanetyaho mohādgoṣpade'pyudadhibhramaḥ || 32 ||
[Analyze grammar]
svabhāvasādhane mokṣe'bhāvopaśamarūpiṇi |
na dhanānyupakurvanti na mitrāṇi na ca kriyāḥ || 33 ||
[Analyze grammar]
tailabindurbhavatyuccaiścakramappatito yathā |
tathāśu cetyasaṃkalpe sthitā bhavati cijjagat || 34 ||
[Analyze grammar]
jāgrati svapnavṛttāntasthitiryādṛgrasā smṛtau |
tādṛgrasāhaṃtvajagajjālasaṃsthā vivekinaḥ || 35 ||
[Analyze grammar]
tenaivābhyāsayogena yāti tattanutāṃ tathā |
yathā nāhaṃ na saṃsāraḥ śāntamevāvaśiṣyate || 36 ||
[Analyze grammar]
yadā yadā svabhāvārkaḥ sthitimeti tadā tadā |
bhogāndhakāro galati na sannapyanubhūyate || 37 ||
[Analyze grammar]
mohamahattārahitaḥ sphurati mṛtau bhavati bhāsate ca tathā |
buddhyādikaraṇanikaro yasmāddīpādivālokaḥ || 38 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIX
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!