Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVII

śrīvasiṣṭha uvāca |
icchāviṣavikārasya viyogaṃ yoganāmakam |
śāntaye śrṛṇu bhūyo'pi pūrvamuktamapi sphuṭam || 1 ||
[Analyze grammar]

ātmano vyatiriktaṃ cedvidyate tadihecchayā |
iṣyatāmasati tvetatsvātmānyatvaṃ kimiṣyate || 2 ||
[Analyze grammar]

nirbhāgāvayavā sūkṣmā vyomnaḥ śūnyataraiva cit |
saivāhaṃjagadākārā satī kiṃ tattayeṣyate || 3 ||
[Analyze grammar]

sā vyomarūpā vyomaiva vyomātmavedyavedikā |
vyomātmajagadābhāsamatrecchāviṣayo'sti kaḥ || 4 ||
[Analyze grammar]

grāhyagrāhakasaṃbandhaḥ kutaściditi tanna naḥ |
vidyate'sau praśāntānāṃ yeṣāmasti na vedmi tān || 5 ||
[Analyze grammar]

grāhyagrāhakasaṃbandhaḥ svaniṣṭho'pi na labhyate |
asatastu kathaṃ lābhaḥ kena labdho'sitaḥ śaśī || 6 ||
[Analyze grammar]

eṣaiva grāhakādīnāṃ sattā yannātmaniṣṭhatā |
svabhāvāvekṣayā satyā na jāne kva prayānti te || 7 ||
[Analyze grammar]

eṣa eva svabhāvo yaddṛṣṭṛdṛśyakṣayo'khilaḥ |
jñātvā'satyā vinirvāṇamahaṃtātmani gacchati || 8 ||
[Analyze grammar]

nirvāṇe nāsti dṛśyādi dṛśyādau nāsti nirvṛtiḥ |
mitho'nayoranubhavo na cchāyātapayoriva || 9 ||
[Analyze grammar]

ubhe ete mitho'satye asatye ca na nirvṛtiḥ |
yato nirvāṇamajaramaduḥkhamanubhūyate || 10 ||
[Analyze grammar]

bhramabhūtaṃ ca dṛśyādi nityaṃ nātra sukhapradam |
asacca tadbhāvyatāṃ mā nirvāṇe sthīyatāmaje || 11 ||
[Analyze grammar]

śuktikārūpyasadṛśaṃ prekṣitaṃ yanna labhyate |
arthakāryapi tannāsti kimatrāpahnavena ca || 12 ||
[Analyze grammar]

tatsadbhāvānmahadduḥkhamasadbhāvānmahatsukham |
abhāvaḥ sopapattistu dṛḍhatāṃ yāti bhāvanāt || 13 ||
[Analyze grammar]

tatkimātmani bandhāya vidagdhaṃ na mudhādhamāḥ |
spaṣṭa evopacayādervastunyastamitā'pade || 14 ||
[Analyze grammar]

kāryakāraṇabhāvādi brahmaiva sakalaṃ yadā |
tadā tu brahmatā hyasminsaṃvinmātrātmake tate || 15 ||
[Analyze grammar]

mārgayanti prabodhāya tairmṛgairalamastu naḥ |
vyomarūpe kilaikasminsarvātmani tate sati || 16 ||
[Analyze grammar]

kāryakāraṇatāḍhyānāmuktīnāmeva kaḥ kramaḥ |
yo hetuḥ spandane vāyordravatve salilasya ca || 17 ||
[Analyze grammar]

śūnyatve nabhasaḥ saumya sargāditve cidātmanaḥ |
kāryakāraṇabhāvādi brahmaiva sakalaṃ yadā || 18 ||
[Analyze grammar]

tadā brahmaṇi sargāṇāṃ kāraṇārthā vilajjatā |
na duḥkhamasti na sukhaṃ śāntaṃ śivamayaṃ jagat || 19 ||
[Analyze grammar]

nāsti cinmātratānyatvamata icchodayaḥ kutaḥ |
mṛddehayodhasenāyāṃ na mṛnmātretaradyathā || 20 ||
[Analyze grammar]

na sajjagadahaṃtādau dṛśye brahmetarattathā |
śrīrāma uvāca |
evaṃ cettadudetvicchā mā vodetu munīśvara || 21 ||
[Analyze grammar]

sā tu brahmaiva ko'rthaḥ syādasyā vidhiniṣedhane |
śrīvasiṣṭha uvāca |
jñātāyāṃ saṃprabuddhāyāmicchā brahmaiva netarat || 22 ||
[Analyze grammar]

yathā saṃbuddhavānrāma tatsatyaṃ kiṃ tvidaṃ śrṛṇu |
yadā yadā jñatodeti śāmyatīcchā tadā tadā || 23 ||
[Analyze grammar]

vastusvabhāvādudayatyāditye yāminī yathā |
śāmyatyeva na tūdeti jñaptāvicchādi tattathā || 24 ||
[Analyze grammar]

yathā yathodayo jñapterdvaitaśāntistathā tathā |
vāsanāvilayaścaiva kathamicchodayo bhavet || 25 ||
[Analyze grammar]

tasyā vidyopaśānteyaṃ nirmalā muktatoditā |
aśeṣadṛśyavairasyādyasyecchodeti na kvacit || 26 ||
[Analyze grammar]

viraktatāsya no dṛśye nodetyatrāsya raktatā |
kevalaṃ draṣṭṛdṛśyaśrīḥ svadate na svabhāvataḥ || 27 ||
[Analyze grammar]

kākatālīyayogena parapreraṇayānayā |
yadi kiṃcitkadācicca samyagicchati vā na vā || 28 ||
[Analyze grammar]

tadasya secchā necchā vā brahmaivātra na saṃśayaḥ |
icchā na jāyate jñasyāvaśyamevānu vā navā || 29 ||
[Analyze grammar]

jñatā ceduditā jantostadicchāsyopaśāmyati |
naitayoḥ sthitirekatra prakāśatamasoriva || 30 ||
[Analyze grammar]

pratiṣedhavidhīnāṃ tu tajjño na viṣayaḥ kvacit |
śāntasarvaiṣaṇecchasya ko'sya kiṃ vakti kiṃkṛte || 31 ||
[Analyze grammar]

etadeva jñatācihnaṃ yadicchāsvatitānavam |
hlādanaṃ sarvalokānāmathānubhava eva vā || 32 ||
[Analyze grammar]

dṛśyaṃ virasatāṃ yātaṃ yadā na svadate kvacit |
tadā necchā prasarati tadaiva ca vimuktatā || 33 ||
[Analyze grammar]

bodhādanaikyamadvaitaṃ yaḥ śāntamavatiṣṭhate |
icchānicchādayaḥ sarve bhāvāstasya śivātmakāḥ || 34 ||
[Analyze grammar]

bodhādastamitadvaitamadvaitaikyavivarjitam |
yaḥ svaccho vigatavyagraḥ śānta ātmanyavasthitaḥ || 35 ||
[Analyze grammar]

naiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ || 36 ||
[Analyze grammar]

nānicchayā necchayātha na satā nāsatā sadā |
naivātmanā na cānyena naitairmaraṇajīvitaiḥ || 37 ||
[Analyze grammar]

icchā ca tasya nodeti nirvāṇasya prabodhinaḥ |
yadi codeti tasyecchā brahma śāśvatameva sā || 38 ||
[Analyze grammar]

na duḥkhamasti na sukhaṃ śāntaṃ śivamajaṃ jagat |
iti yo'ntaḥ śilevāste taṃ prabuddhaṃ vidurbudhāḥ || 39 ||
[Analyze grammar]

duḥkhaṃ sukhaṃ bhāvanayā kurvanviṣamivāmṛtam |
iti niścitya dhīrātmā prabuddha iti kathyate || 40 ||
[Analyze grammar]

tatsthitaṃ vyomani vyoma śānte śāntaṃ śive śivam |
śūnye śūnyaṃ sati ca sadyadbrahmaṇi jagatsthitam || 41 ||
[Analyze grammar]

asaṃvedanasaṃvitkhe tate'viśvamiti sthite |
saumye samasame śānte śive'haṃtābhramaḥ kṣayī || 42 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃcijjagatsthāvarajaṅgamam |
tatsarvaṃ śāntamākāśaṃ paracintāpuropamam || 53 ||
[Analyze grammar]

paracintāpuromadhye gatavighnaṃ gamāgamau |
yathāntastava śūnyatvāttathaivāsmiñjagadbhrame || 44 ||
[Analyze grammar]

abdhidyūrvīnadīśailaśobhāśūnyatarātmani |
jṛmbhate draṣṭṛkaraṇaṃ mṛgatṛṣṇāmbuvīcivat || 55 ||
[Analyze grammar]

svapnanirmāṇapuravadvālavetālatālavat |
yadidaṃ dṛśyate tatra kiṃ kilāsatyatetarat || 46 ||
[Analyze grammar]

asatyamevāhamiti bhāsate satyameva ca |
bhrāntibhājaṃ vinaiveyaṃ bhrāntiḥ sphurati sā satī || 47 ||
[Analyze grammar]

na sannāsanna sadasatkimapīdamatīndriyam |
avācyaṃ jagadityeva bhātyavakṣubhitaṃ khavat || 48 ||
[Analyze grammar]

ihecchānicchate jñasya śāmyatāṃ yadalaṃ same |
tathāpi śreyase manye nanvanicchodayaṃ sphuṭam || 49 ||
[Analyze grammar]

ahaṃ jagaditi jñaptiḥ khe khasyeveyamāsthitā |
cidātmano yathā vāyoḥ spando nātrāsti kāraṇaṃ || 50 ||
[Analyze grammar]

citaścetyonmukhatvaṃ yattaccittaṃ saiva saṃsṛtiḥ |
secchā tanmuktatā muktiryuktiṃ jñātveti śāmyatām || 51 ||
[Analyze grammar]

icchā bhavatvanicchā vā sargo vā pralayo'thavā |
kṣatirna kasyacitkācinna ca kiṃcidihāsti hi || 52 ||
[Analyze grammar]

icchānicche sadasatī bhāvābhāvau sukhāsukhe |
ityatra kalanā vyomni saṃbhavanti na kāścana || 53 ||
[Analyze grammar]

icchānāṃ tānavaṃ yasya dinānudinamāgatam |
vivekaśamatṛptasya tamāhurmokṣabhāginam || 54 ||
[Analyze grammar]

icchākṣurikayā viddhe hṛdi śūlaṃ pravartate |
jayanti yatra naitāni maṇimantrauṣadhāni ca || 55 ||
[Analyze grammar]

yānkāryakaraṇavyūhānkṛtavānpūrvameva tān |
saṃprekṣayā na paśyāmi mithyābhramabharādṛte || 56 ||
[Analyze grammar]

bhramabhūtena kurmaścedvyavahāramavastunā |
tatkasmātparacittādriḥ kambalatvaṃ na nīyate || 57 ||
[Analyze grammar]

asatā vyavahāraścetprekṣāmātravināśinā |
kriyate śaśaśṛṅgeṇa tatkathaṃ chādyate na kham || 58 ||
[Analyze grammar]

ahabhāvāccidākāśo jāḍyātiśayataḥ kṣaṇāt |
pāṣāṇatāṃ jalamiva manastvādyāti dehatām || 59 ||
[Analyze grammar]

cittvādanubhavatyetāmasatyāmeva dehitām |
avinaṣṭaiva cicchaktiḥ svapne svamaraṇaṃ yathā || 60 ||
[Analyze grammar]

vyomnyasatyamavastutvātsatyaṃ cānubhavādyathā |
nīlatvaṃ tadvadīśe'sminsargo nāsanna sanmayaḥ || 61 ||
[Analyze grammar]

yathā śūnyatvanabhasoryathā spandanabhasvatoḥ |
bhedo nāsti tathā sargabrahmaṇorekarūpayoḥ || 62 ||
[Analyze grammar]

neha saṃjāyate kiṃcijjagadādi na naśyati |
svapno nidrāgatasyeva kevalaṃ pratibhāsate || 63 ||
[Analyze grammar]

avidyamāne pṛthvyādau pratibhāmātrarūpiṇi |
sarge ka iva saṃrambhastyāgādānaiścidambare || 64 ||
[Analyze grammar]

na dehaḥ pratibhāto'sti pṛthvyādikāraṇānvitaḥ |
kevalaṃ brahmacinmātramevātmanyeva saṃsthitam || 65 ||
[Analyze grammar]

buddhyādeḥ kāraṇatvaṃ ca dvaitaikyāsaṃbhavānna sat |
anenedaṃ kriyata ityasyārthaṃ yāti saṃbhavāt || 66 ||
[Analyze grammar]

aheturakramaṃ bhāti citi kalpakriyāgaṇaḥ |
kṣaṇenaiva yathā svapne mṛtijanmādi satvarāḥ || 67 ||
[Analyze grammar]

khameva pṛthvī khaṃ śailāḥ khameva dṛḍhabhittayaḥ |
khameva lokāḥ spandaḥ khaṃ sargasaṃvedanaṃ citeḥ || 68 ||
[Analyze grammar]

vyomabhittau jagaccitraṃ cidraṅgamayamātatam |
nodeti nāstamāyāti na śāmyati na tāmyati || 69 ||
[Analyze grammar]

cidvāriṇi jagattuṅgataraṅgadravarūpiṇi |
kiṃ nu vā kathamutpannaṃ kiṃ śāntaṃ ca kadā katham || 70 ||
[Analyze grammar]

śānte mahācidākāśe jagacchūnyatvaśālini |
cetyāsaṃbhavataḥ santi nodayāstamayau kutaḥ || 71 ||
[Analyze grammar]

parvatā gaganāyante gaganaṃ parvatāyate |
saṃvedanaprayogeṇa brahmaṇaḥ sargatā sthitau || 72 ||
[Analyze grammar]

saṃviccūrṇaprayogeṇa nimeṣārdhena yoginaḥ |
kurvanti jagadākāśamākāśaṃ trijaganti ca || 73 ||
[Analyze grammar]

siddhasaṃkalpanagarāṇyasaṃkhyāni yathāmbare |
tathā sargasahasrāṇi santi tāni tu cinnabhaḥ || 74 ||
[Analyze grammar]

mahārṇave yathāvartā anyonyamapi miśritāḥ |
pṛthagevāvatiṣṭhante payaso'nye ca naiva te || 75 ||
[Analyze grammar]

mahāciti mahāsargā anyonyamapi miśritāḥ |
pṛthagevāvatiṣṭhante vyatiriktā na te tataḥ || 76 ||
[Analyze grammar]

sargātsargāntarāloke yā prabuddhasya yoginaḥ |
siddhalokāntare prāptiḥ saiveti vibudhoktayaḥ || 77 ||
[Analyze grammar]

avināśini bhūtāni sthitāni parame śive |
vyomnīva śūnyatollāsāḥ sargavargā nirargalam || 78 ||
[Analyze grammar]

paramārthanijāmodāḥ sahajāḥ sargavibhramāḥ |
nodyanti nopaśāmyanti lekhā iva śilodare || 79 ||
[Analyze grammar]

anyonyaṃ kusumāmodā militā apyamīlitāḥ |
vyomarūpāstathā sargā anyonyaṃ siddhabhūmayaḥ || 80 ||
[Analyze grammar]

saṃkalpākāśarūpatvātsarvānubhavavatsthiteḥ |
tanusaṃkalpamohānāṃ satyāśca mananoktayaḥ || 81 ||
[Analyze grammar]

na jñānavāditā satyā na bāhyānarthavāditā |
yathāvedanametāni vedanāni phalanti vaḥ || 82 ||
[Analyze grammar]

citi cittvaṃ yadastyantarjagadityeva bhāvite |
bhedo dravatvapayasoriva nātropapadyate || 83 ||
[Analyze grammar]

kālo jaganti bhuvanānyahamakṣavargastvaṃ tāni tatra ca tatheti ca sarvamekam |
cidvyoma śāntamajamavyayamīśvarātma rāgādayaḥ khalu na kecana saṃbhavanti || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: