Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIII

śrīvasiṣṭha uvāca |
svapauruṣeṇa svadhiyā satsaṃgamavikāsayā |
yadi nā nīyate jñatvaṃ tadupāyo'sti netaraḥ || 1 ||
[Analyze grammar]

svaṃ kalpitaṃ kalpitaṃ ca pratikalpanayā svayā |
tadevānyatvamādatte viṣatvamamṛtaṃ yathā || 2 ||
[Analyze grammar]

kalpanā cākalpanāntā muktatā yadakalpanam |
etacca bhogasaṃtyāgapūrvaṃ sidhyati nānyathā || 3 ||
[Analyze grammar]

vacasā manasā cāntaḥ śabdārthāvavibhāvayan |
ya āste vardhate tasya kalpanopaśamaḥ śanaiḥ || 4 ||
[Analyze grammar]

varjayitvāhamityeva nāvidyāstītarātmikā |
śānte tvabhāvanādasminnānyo mokṣo'sti kaścana || 5 ||
[Analyze grammar]

ahaṃbhāvamathādehaṃ kiṃcicchrayasi naśyasi |
jagadādirucistasmiṃstyakte śāmyasi sidhyasi || 6 ||
[Analyze grammar]

acetanādidaṃ sarvaṃ sadevāsadiva sthitam |
śāntaṃ yasyopalasyeva namastasmai mahātmane || 7 ||
[Analyze grammar]

acetanādidaṃ sarvamupalasyeva śāmyati |
śūnyākhyātaḥ parālīnacittasya cittvabhāvanāt || 8 ||
[Analyze grammar]

idamastvathavā māstu cetitaṃ duḥkhavṛddhaye |
acetitaṃ sukhāyāntaracetanamacetanāt || 9 ||
[Analyze grammar]

dvau vyādhī dehino ghorāvayaṃ lokastathā paraḥ |
yābhyāṃ ghorāṇi duḥkhāni bhuṅkte sarvairhi pīḍitaḥ || 10 ||
[Analyze grammar]

ihaloke yatante jñā vyādhau bhogairdurauṣadhaiḥ |
ājīvitaṃ yathāśakti cikitsā nāparāmaye || 11 ||
[Analyze grammar]

paralokamahāvyādhau prayatante cikitsanam |
śamasatsaṅgabodhākhyairamṛtaiḥ puruṣottamāḥ || 12 ||
[Analyze grammar]

paralokacikitsāyāṃ sāvadhānā bhavanti ye |
mokṣamārgamahecchāyāṃ śamaśaktyā jayanti te || 13 ||
[Analyze grammar]

ihaiva narakavyādheścikitsāṃ na karoti yaḥ |
gatvā nirauṣadhaṃ sthānaṃ sarujaḥ kiṃ kariṣyati || 14 ||
[Analyze grammar]

ihalokacikitsābhirjīvitaṃ yātu mā kṣayam |
ātmajñānauṣadhairajñāḥ paralokaścikitsyatām || 15 ||
[Analyze grammar]

āyurvāyucalatpatralavāmbukaṇabhaṅguram |
paralokamahāvyādhiryatnenāśu cikitsyatām || 16 ||
[Analyze grammar]

paralokamahāvyādhau yatnenāśu cikitsite |
ihalokamayo vyādhiḥ svayamāśūpaśāmyati || 17 ||
[Analyze grammar]

saṃvinmātraṃ vidurjantuṃ tasya prasaraṇaṃ jagat |
paramāṇūdare'pyasti tacchailaśatavistaram || 18 ||
[Analyze grammar]

yatsaṃvidaḥ prasaraṇaṃ rūpālokamanāṃsi tat |
vyomanyevānubhūyante nātaḥ satyo jagadbhramaḥ || 19 ||
[Analyze grammar]

pralayeṣvapi dṛṣṭeṣu jagaddṛśyākhyavibhramaḥ |
na naśyati na jāyeta bhrāntimātraikarūpiṇaḥ || 20 ||
[Analyze grammar]

bhogapaṅkārṇave magna ātmā nottāryate yadi |
svapauruṣacamatkṛtyā tadupāyo'sti netaraḥ || 21 ||
[Analyze grammar]

ajitātmā jano mūḍho rūḍho bhogaikakardame |
āpadāṃ pātratāmeti payasāmiva sāgaraḥ || 22 ||
[Analyze grammar]

jīvitasya yathā bālyaṃ dṛṣṭaṃ prāthamakalpikam |
nirvāṇasya tathā bhogasaṃtyāgo rāgaśāntidaḥ || 23 ||
[Analyze grammar]

tajjñasya jīvitanadī sakallolāpyasaṃbhramā |
samaṃ vahati saumyaiva citrasaṃstheva nīrasā || 24 ||
[Analyze grammar]

ajñajīvitanadyāstu rasanātyantabhīṣaṇāḥ |
āvartā vṛttivikṣobhakallolāḥ sahavāhinaḥ || 25 ||
[Analyze grammar]

sargavargāḥ pravalganti saṃvitprasaraleśakāḥ |
dvicandrabālavetālamṛgāmbusvapnamohavat || 26 ||
[Analyze grammar]

saṃvidvāritaraṅgaughā bhānti sargāḥ sahasraśaḥ |
vicāritāstvasatyāste satyāstvanubhavabhramāt || 27 ||
[Analyze grammar]

jagantyākāśakośe'pi saṃvitprasaraṇabhramāt |
santīvāpyanubhūyante na tu satyāni tāni tu || 28 ||
[Analyze grammar]

saṃvidvikāsapayaso budbudaḥ sargavibhramaḥ |
ahamityādisadbhāvavikārākārarūpavān || 29 ||
[Analyze grammar]

saṃvinnirvāṇamajagatsaṃvidunmīlanaṃ jagat |
nāntarna bāhyaṃ nāsatyaṃ na satyaṃ sarvameva tat || 30 ||
[Analyze grammar]

cidrūpamajamavyaktamekamavyayamīśvaraḥ |
svatvabhāvatvarahitaṃ brahma śāntātmakhādapi || 31 ||
[Analyze grammar]

brahmaṇo niḥsvabhāvasya sargasaṃvedane svataḥ |
spandane pavanasyeva kāraṇaṃ nopayujyate || 32 ||
[Analyze grammar]

svapnānubhavavadbhrāntirbrahmābdhau brahmavīcayaḥ |
sargatā vastutastvatra na svapno na ca sargatā || 33 ||
[Analyze grammar]

ekameva nirābhāsamacittvamajaḍaṃ samam |
na sannāsanna sadasadidamavyayamadvayam || 34 ||
[Analyze grammar]

yathāsthitasyaiva sato yasyāsaṃvedanātmakam |
saṃvitpraśamanaṃ jātaṃ tamāhurmunisattamam || 35 ||
[Analyze grammar]

sato'pi mṛnmayasyeva yasyāsaṃvedanātmakam |
sāhaṃ jagadvigalitaṃ tamāhurmunisattamam || 36 ||
[Analyze grammar]

yathā śāmyatyasaṃkalpātsaṃkalpanagaraṃ tathā |
vedanotthaṃ jagadahaṃ citi śāmyatyavedanāt || 37 ||
[Analyze grammar]

svabhāvavarjaṃ śabdārthāḥ sarva eva sahetukāḥ |
svabhāvasya tu yo heturmuktistadanubhāvanam || 38 ||
[Analyze grammar]

na kasyacitpadārthasya svabhāvo'stīha kaścana |
mahācidambudravatāḥ sarvā evānubhūtayaḥ || 39 ||
[Analyze grammar]

mahācidanilaspandā etā evānubhūtayaḥ |
etāstā brahmagaganaśūnyatā iti budhyatām || 40 ||
[Analyze grammar]

vātaspandāvivābhinnau brahmasargau vibhinnatā |
tayostvasatyā svabhrāntau svapne svamaraṇopamā || 41 ||
[Analyze grammar]

bhrāntistu tāvattattvārthavicāro yāvadasphuṭaḥ |
vicāre tu sphuṭe bhrāntirbrahmatāmeva gacchati || 42 ||
[Analyze grammar]

bhrāntistvasatyā vastveva prekṣayāto na labhyate |
śaśaśrṛṅgavadatyacchamato brahmaiva śiṣyate || 43 ||
[Analyze grammar]

anādimadhyāntamanantamacchaṃ samaṃ śivaṃ śāśvatamekameva |
sarvāṃ jarāmohavikārabhārabhrāntiṃ vimucyāmbarabhāvamehi || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: