Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXI

śrīvasiṣṭha uvāca |
sarvātmani cidābhāse tadevāśvanubhūyate |
saṃvedyate yadevāntarasatyaṃ vastvavastu vā || 1 ||
[Analyze grammar]

tadevābhyāsataḥ pūrvaṃ bāhyārthānubhavātmanā |
sphuratīva bahiṣṭvena svasvapno'tra nidarśanam || 2 ||
[Analyze grammar]

cidrūpaṃ sarvametacca cidacchā gaganādapi |
ciccinoti cidevāto naitatkiṃcana kutracit || 3 ||
[Analyze grammar]

na nāśo nāsti nānartho na janmamaraṇe na kham |
na śūnyatā na nānāsti sarvaṃ brahmaiva naiva ca || 4 ||
[Analyze grammar]

nāśe jagadahaṃtvāderna kiṃcidapi naśyati |
asataḥ kila nāśo'pi svapnādeḥ kiṃ nu naśyati || 5 ||
[Analyze grammar]

mithyāvabhāse saṃkalpanagare kaiva naṣṭatā |
tathā jagadahaṃtvādau nāśo nāsati vidyate || 6 ||
[Analyze grammar]

kuto jagadupālambha iti cettadavastuni |
na nirṇayaḥ saṃbhavati khapuṣpāṇāṃ kimucyate || 7 ||
[Analyze grammar]

nirṇaya eṣa evātra yadaśeṣamabhāvayan |
yathāsthitaṃ yadācāraṃ pāṣāṇa iva tiṣṭhasi || 8 ||
[Analyze grammar]

jagatsaṃkalpamātrātma tatra te'rthayutaṃ kṣaṇāt |
śāmyatyaśeṣeṇetyeva nirṇayaḥ sargavibhrame || 9 ||
[Analyze grammar]

sarge'nargala evāyaṃ brahmātmakatayākṣayaḥ |
anyathā tu na sargo'yamasti nāsti ca santi vā || 10 ||
[Analyze grammar]

yeṣāṃ ca vidyate sargaḥ svapnapuṃsāmivāsatām |
sa sargaḥ puruṣāste ca mṛgatṛṣṇāmbuvīcivat || 11 ||
[Analyze grammar]

asatāmeva sadbhāvamiva yeṣāmupeyuṣām |
na vayaṃ nirṇayaṃ vidmo vandhyāputragirāmiva || 12 ||
[Analyze grammar]

paripūrṇārṇavaprakhyā kāpyapūrvaiva pūrṇatā |
tajjñānāṃ draṣṭṛdṛśyāṃśadṛṣṭau na hi patanti te || 13 ||
[Analyze grammar]

acalā iva nirvātā dīpā iva samatviṣaḥ |
sācārā vā nirācārāstiṣṭhanti svasthameva te || 14 ||
[Analyze grammar]

āpūrṇaikārṇavaprakhyā kāpyantaḥ pūrṇatoditā |
antaḥśītalatā jñaptirjñasyāpūrvaiva lakṣyate || 15 ||
[Analyze grammar]

vāsanaiveha puruṣaḥ prekṣitā sā na vidyate |
tāṃ ca na prekṣate kaścittataḥ saṃsāra āgataḥ || 16 ||
[Analyze grammar]

anālokanasiddhaṃ yattadālokānna vidyate |
kṛṣṇādyanupalambho'tra dṛṣṭāntaḥ spaṣṭaceṣṭitaḥ || 17 ||
[Analyze grammar]

bhūtāni dehamāṃsādi taccāsadvibhramo jaḍaḥ |
buddhyahaṃkāracetāṃsi tanmayānyeva netarat || 18 ||
[Analyze grammar]

bhūtādimayatāṃ tyaktvā buddhyahaṃkāracetasām |
atyantaṃ sthitirabhyeti yadi tanmuktatoditā || 19 ||
[Analyze grammar]

cicchliṣṭā cetyaniṣṭhatvāttādṛśyevātra kāstitā |
tasmātkeva kutaḥ kutra vāsanā kiṃsvarūpiṇī || 20 ||
[Analyze grammar]

yasya caiṣa bhramaḥ so'sanprekṣayāsanna lakṣyate |
mṛgatṛṣṇāmbuvattena saṃsāraḥ kasya kaḥ kutaḥ || 21 ||
[Analyze grammar]

tadevaṃ tarhi tasya syāditi cittodayo hi yaḥ |
punaḥ sa eva saṃsāravibhramaḥ saṃpravartate || 22 ||
[Analyze grammar]

tasmātsarvamanāśritya vyomavatsamupāsyatām |
apunaḥsmaraṇaṃ śreya iha vismaraṇaṃ param || 23 ||
[Analyze grammar]

neha draṣṭā na bhoktāsti nā'stitā na ca nāstitā |
yathāsthitamidaṃ śāntamekaṃ spandi sadābdhivat || 24 ||
[Analyze grammar]

sarvaṃ dṛśyaṃ jagadbrahma sadityavagate sphuṭam |
jalaśoṣādivodeti bimbabimbikṣaye śivam || 25 ||
[Analyze grammar]

śāntatāvyavahāro vā rāgadveṣavivarjitaḥ |
viśrāntasya pare tattve dṛśyate samadarśinaḥ || 26 ||
[Analyze grammar]

athavā śāntataivāsya nirvāṇasyāvaśiṣyate |
nirvāsanaḥ kila muniḥ kathaṃ vyavaharatvasau || 27 ||
[Analyze grammar]

yāvattvasya na nirvāṇaṃ paripoṣamupāgatam |
tāvadvyavaharatyastarāgadveṣabhayodayaḥ || 28 ||
[Analyze grammar]

vītarāgabhayakrodho nirvāṇaḥ śāntamānasaḥ |
śilevāpyaśilībhūto munistiṣṭhati nityaśaḥ || 29 ||
[Analyze grammar]

kośe'sti padmabījasya yathā sarvābjinī tathā |
ananyā svapnavibhrāntirātmanyasti na bāhyatā || 30 ||
[Analyze grammar]

bāhyatābhāvanādbāhyamātmaivātmatvabhāvanāt |
bhavatīdaṃ pare tattve bhāvanaṃ tattadeva hi || 31 ||
[Analyze grammar]

yāntaḥ svapnādivibhrāntiḥ saiveyaṃ bāhyatoditā |
manāgapyanyatā nātra dvibhāṇḍapayasoriva || 32 ||
[Analyze grammar]

sthairyāsthairye tathaivātra bhrāntimātramaye tate |
ādhārādheyate te dve yathā jalataraṅgate || 33 ||
[Analyze grammar]

svapnādāvātmano'nyatvajñānādanyatvavedanam |
ananyatāvabodhe tu tadananyanna codayi || 34 ||
[Analyze grammar]

kalanārahitaṃ śāntaṃ yadrūpaṃ paramātmanaḥ |
bhavatyasau tattadbhāvādatadbhāvānna tadbhavet || 35 ||
[Analyze grammar]

svapnādijñānasaṃśāntau yadrūpaṃ śuddhamaiśvaram |
na tadasti na tannāsti na vāggocarameva tat || 36 ||
[Analyze grammar]

ātyantikabhrāntilaye yukta evāvagacchati |
svarūpaṃ nopadeśasya viṣayo viduṣo hi tat || 37 ||
[Analyze grammar]

śāntaṃ nirastabhayamānaviṣādalobhamohātmadehamananendriyacittajāḍyam |
tyaktvāhamakṣayamapāstasamastabhedaṃ nirvāṇamekamajamāsitumeva yuktam || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: