Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXX

śrīvasiṣṭha uvāca |
ahaṃtaiva parā'vidyā nirvāṇapadarodhinī |
tayaivānviṣyate mūḍhaistadityunmattaceṣṭitam || 1 ||
[Analyze grammar]

ahaṃtaivālamajñānādajñatvasya nidarśanam |
na hi tajjñasya śāntasya mamāhamiti vidyate || 2 ||
[Analyze grammar]

ahaṃtāmalamutsṛjya nirvāṇaḥ khamivāmalaḥ |
sadehamapadehaṃ vā jñastiṣṭhati gatajvaraḥ || 3 ||
[Analyze grammar]

na tathā śaradākāśaṃ na tathā stimito'rṇavaḥ |
pūrṇendumadhyaṃ na tathā yathā jñaḥ parirājate || 4 ||
[Analyze grammar]

citrasaṃgarayuddhasya sainyasyākṣubdhatā yathā |
tathaiva samatā jñasya vyavahāravatopi ca || 5 ||
[Analyze grammar]

nirvāṇaikatayā jñasya vāsanaiva na vāsanā |
lekhādāmopamā tvabdherūrmyādi na jaletarat || 6 ||
[Analyze grammar]

tarattaraṅgo jaladhirjalameva yathākhilam |
dṛśyocchūnamapi brahma tathā brahmaiva netarat || 7 ||
[Analyze grammar]

antarastaṃgato'kṣubdho bahirastaṃgataḥ śamī |
vidyate codito yasya sa mukta iti kathyate || 8 ||
[Analyze grammar]

ahaṃtvasargarūpeṇa saṃvitsaṃvinmaye pare |
sphuratyambhombhasīvāto nānāteyaṃ kimātmikā || 9 ||
[Analyze grammar]

dhūmasya sphurato vyomni yathā gajarathādayaḥ |
vyūhā dhūmānna te bhinnāstathā sargāḥ pare pade || 10 ||
[Analyze grammar]

saṃvidbhrāntivicāreṇa bhrāntyalābhavilāsinaḥ |
vijayadhvaṃ viṣādaṃ mā''gatā jñāstajjñatā hi vaḥ || 11 ||
[Analyze grammar]

aṅkuro'nubhavatyantarvṛkṣapatraphalaṃ yathā |
tathā jagadahaṃtve jñaḥ svātmā svātmakhamapyalam || 12 ||
[Analyze grammar]

rūpālokamanaḥsattā jvālārciṣviva daṇḍatā |
satyopi ca na santyetā bhrānteścittābalā iva || 13 ||
[Analyze grammar]

yathā sukhaṃ yathārambhaṃ yathā nāśaṃ yathodayam |
yathā deśaṃ yathā kālamajarāḥ śāntamāsyatām || 14 ||
[Analyze grammar]

iṣṭāniṣṭopalambheṣu śānto vyavaharannapi |
śavavannānyatāmantarnirvāṇo'nubhavatyalam || 15 ||
[Analyze grammar]

amanovāsanāhaṃtā dhatte yacca jagacciram |
jīvato'jīvataścaiva cijjīvaḥ sa paraṃ padam || 16 ||
[Analyze grammar]

sattaiva jaḍavāhena duḥkhabhārāya kevalam |
nṛṇāṃ pāśāvabaddhānāṃ potakānāmivārṇave || 17 ||
[Analyze grammar]

mokṣasattā śrayati taṃ nājñānānubhavādiva |
mṛtena yatkila prāpyaṃ jīvanprāpnoti tatkatham || 18 ||
[Analyze grammar]

yadyatsaṃkalpayate tattatsaṃkalpādeva nāśabhāk |
na saṃbhavati yatraitattatsatyaṃ padamakṣayam || 19 ||
[Analyze grammar]

nānyo na cāhamasmīti bhāvanānnirbhayo bhava |
satyaṃ yuktaṃ bhavatyetadviṣamapyamṛtaṃ yathā || 20 ||
[Analyze grammar]

jaḍaṃ dehādi cittāntaṃ vicārya sakalaṃ vapuḥ |
labhyate nāhamasmīti tasmānnāsmīti satyatā || 21 ||
[Analyze grammar]

śāntāśeṣaviśeṣāṇāmahaṃtāntāvicāraṇāt |
kevalaṃ muktatodeti na tu kiṃcidvinaśyati || 22 ||
[Analyze grammar]

bhogatyāgavicārātmapauruṣānnānyadatra hi |
upayujyata ityajñāḥ svātmaivāśu praṇamyatām || 23 ||
[Analyze grammar]

nirvāsanaṃ mananamevamudāharanti mokṣaṃ vinā bhavati tanna ca jātu bodhāt |
sanno jagadbhrama itīha paraḥ prabodho na pratyayo'tra yadataḥ sucirāya bandhaḥ || 24 ||
[Analyze grammar]

jagadahamasadityupetya samyagjanadhanadāraśarīranirvyapekṣaḥ |
bhavati hi sa ca cetanasvarūpaḥ parimitakhaṃ khalu nānyathāsti muktiḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: