Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVIII

śrīrāma uvāca |
bījāṅkurāṇāṃ puruṣakarmaṇāṃ janmakāriṇām |
daivaśabdārthayuktānāṃ tattvaṃ vada vibho punaḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
daivakarmādiparyāyaṃ ghaṭādi ghaṭatāvadhi |
saṃvitspandanamevedaṃ loke puruṣatāṃ gatam || 2 ||
[Analyze grammar]

saṃvitspandādṛte puṃstvaṃ karma vā kīdṛśaṃ bhavet |
ghaṭāvaṭapaṭādyātma hyetenaiva jagat kṛtam || 3 ||
[Analyze grammar]

pravartate jagallakṣmīḥ saṃvitspandātsavāsanāt |
nivartate hi saṃsāraḥ saṃvitspanvādavāsanāt || 4 ||
[Analyze grammar]

avāsanaṃ hi saṃvitteḥ spandamaspandanaṃ viduḥ |
saspando'pyasphuratspando yenāvartādinohyate || 5 ||
[Analyze grammar]

manāgapi na bhedo'sti saṃvitspandamayātmanoḥ |
kalpanāṃśādṛte rāma sṛṣṭau puruṣakarmaṇoḥ || 6 ||
[Analyze grammar]

jalavīcyoryathā dvitvaṃ saṃkalpotthaṃ na vāstavam |
tatheha citparispandarūpayorjantukarmaṇoḥ || 7 ||
[Analyze grammar]

karmaiva puruṣo rāma puruṣasyaiva karmatā |
ete hyabhinne viddhi tvaṃ yathā tuhinaśītate || 8 ||
[Analyze grammar]

himaṃ yattadyathā śaityaṃ yacchaityaṃ tadyathā himam |
yatkarmāsau tathā janturyo jantuḥ karma tattathā || 9 ||
[Analyze grammar]

saṃvitspandarasasyaiva daivakarmanarādayaḥ |
paryāyaśabdā na punaḥ pṛthakkarmādayaḥ sthitāḥ || 10 ||
[Analyze grammar]

spandātsaṃvijjagadvījamaspandādyātyabījatām |
aṅkuraśca tadevāntaḥ sthitatvādaṅkuraśriyaḥ || 11 ||
[Analyze grammar]

cittvaṃ ca kvacidaspandaṃ kvacitspandaṃ svabhāvataḥ |
anantamekārṇavavaddikkālakramasaṃsthitam || 12 ||
[Analyze grammar]

saṃvitspando vāsanāvāniha bījamakāraṇam |
bhūtvā kāraṇatāmeti dehāderaṅkurāvaleḥ || 13 ||
[Analyze grammar]

tṛṇavallīlatāgulmabījāntaragaterapi |
bījaṃ saṃvitspanda eva tasya bījaṃ na vidyate || 14 ||
[Analyze grammar]

na bījāṅkurayorbhedo vidyate'gnyauṣṇyayoriva |
bījamevāṅkuraṃ viddhi viddhi karmaiva mānavam || 15 ||
[Analyze grammar]

citsphurantī bhūmikośe karoti sthāvarāṅkuram |
sthūlānsūkṣmānmṛdukrūrānpayobudbudakāniva || 16 ||
[Analyze grammar]

citā vinā dharākośādatyantaparipelavāt |
aṅkurānvajrasārāṃśca ka ullāsayituṃ kṣamaḥ || 17 ||
[Analyze grammar]

prāṇivīryarasāntasthā saṃvijjaṃgamamātatam |
tanoti latikāntastho rasaḥ puṣpaphalaṃ yathā || 18 ||
[Analyze grammar]

yadi sarvagatā saṃvidbhavennātibalīyasī |
tatka ullāsane śaktaḥ syāddevāsurabhūbhṛtām || 19 ||
[Analyze grammar]

jaṅgamānāṃ sthāvarāṇāmetadādyaṃ ca bījakam |
saṃvidvisphuraṇāmātramasya bījaṃ na vidyate || 20 ||
[Analyze grammar]

bījāṅkuravikalpānāṃ kriyāpuruṣakarmaṇām |
ūrmivīcitaraṅgāṇāṃ nāsti bhedo na vastuni || 21 ||
[Analyze grammar]

dvitvaṃ nṛkarmaṇoryasya bījāṅkuratayā tayoḥ |
vipaścitpaśave tasmai mahate'stu sadā namaḥ || 29 ||
[Analyze grammar]

saṃvitterjanmabījasya yo'ntastho vāsanārasaḥ |
sa karotyaṅkurollāsaṃ tamasaṅgāgninā daha || 23 ||
[Analyze grammar]

kurvato'kurvataścaiva manasā yadamajjanam |
śubhāśubheṣu kāryeṣu tadasaṅgaṃ vidurbudhāḥ || 24 ||
[Analyze grammar]

athavā vāsanotsāda evāsaṅga iti smṛtaḥ |
yayā kayācidyuktyāntaḥ saṃpādaya tameva hi || 25 ||
[Analyze grammar]

yayaiva vetsi tatayā yuktyā puruṣayatnataḥ |
vāsanāṅkuranirmūlametadeva paraṃ śivam || 26 ||
[Analyze grammar]

pauruṣeṇa prayatnena yathā jānāsi vā tathā |
nivārayāhaṃbhāvāṃśameṣo'sau vāsanākṣayaḥ || 27 ||
[Analyze grammar]

nāstyeva pauruṣādanyā saṃsārottaraṇe gatiḥ |
nirahaṃbhāvarūpe'sminvāsanākṣayanāmani || 28 ||
[Analyze grammar]

ādyaiva saṃvidastīha so'ṅkuro bījamasti tat |
tatkarma tacca puruṣastaddaivaṃ tacchubhāśubham || 29 ||
[Analyze grammar]

na bījamādāvastyanyannāṅkuro na ca vā naraḥ |
na karma na ca daivādi kevalaṃ cidudeti hi || 30 ||
[Analyze grammar]

no bījamasti na kilāṅkurako'pi vāsti nāpyasti karma puruṣaśca na vāsti sādho |
ekaṃ tu cittvamuditaṃ hyanayābhidhānalakṣmyā naṭaḥ suranarāsuraśobhayeva || 31 ||
[Analyze grammar]

ityeva niścayamanāmaya bhāvayitvā tyaktvā bhṛśaṃ puruṣakarmavicāraśaṅkām |
nirvāsanaḥ sakalasaṃkalanāvimuktaḥ saṃvidvapurnanu yathābhimatecchamāsva || 32 ||
[Analyze grammar]

praśāntasarvecchamaśaṅkamacchacinmātrasaṃstho'khilakāryakārī |
ātmaikarāmaḥ paripūrṇakāmo bhavābhayo rāma śamābhirāmaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: