Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVII

śrīvasiṣṭha uvāca |
nirvāṇo bhava śāntātmā yathāprāptānuvṛttimān |
sannevāsatsamaḥ saumya sphaṭikādiva nirmitaḥ || 1 ||
[Analyze grammar]

ekasminneva sarvasminsaṃsthite vitatātmani |
naikasminna ca sarvasminnānātākalanā kutaḥ || 2 ||
[Analyze grammar]

ādyantarahitaṃ sarvaṃ vyoma cittattvanirbharam |
śarīrotpattināśeṣu kā cittattvasya khaṇḍanā || 3 ||
[Analyze grammar]

sphuranti hi jaḍakrīḍāściccamatkāracāpalāt |
acāpalātpratīyante taraṅgā iva vāriṇi || 4 ||
[Analyze grammar]

yathā śubhrāmbude vastraśaṅkā na phalabhāginī |
deho'yamahamityeṣā tathā śaṅkā na vāstavī || 5 ||
[Analyze grammar]

mā'vastuni nimagnastvaṃ bhava bhūribhavaprade |
vastvanantasukhāyādyaṃ bhavyaṃ bhāvaya bhūtaye || 6 ||
[Analyze grammar]

cidvyomānantamevāsminneyattāsti samātmanaḥ |
ityeva paramaṃ vastu vastu tatparamastu te || 7 ||
[Analyze grammar]

evaṃ niścayavānnāma tvamevāsi nirañjanaḥ |
dhyātā dhyeyaṃ tathā dhyānaṃ satyaṃ cāpi na kiṃcana || 8 ||
[Analyze grammar]

draṣṭā dṛśyaṃ darśanaṃ ca cita eva vibhūtayaḥ |
atattatsaṃvido nānyadadhyānaṃ dhyeyamasti ca || 9 ||
[Analyze grammar]

udyati pratipaccandre vahati pralayānile |
ātmatattvaṃ samaṃ saumyaṃ na kṣubhyati na śāmyati || 10 ||
[Analyze grammar]

yathā nauyāyinaḥ sthāṇutaruśailādivepanam |
yathā śuktau rajatadhīstathā dehādi cetasaḥ || 11 ||
[Analyze grammar]

yathā dehādi cittasya tathā dehasya cittakam |
tathaiva jīvaḥ parame pade dvaitamataḥ kutaḥ || 12 ||
[Analyze grammar]

sarvamekamidaṃ śāntaṃ brahma bṛṃhitavedanāt |
na kiṃcijjagadādyasti bhrāntiranyā na vidyate || 13 ||
[Analyze grammar]

na vidyate yathā vyomni vanaṃ snehaśca saikate |
vidyucchaśāṅkabimbe ca tathā dehādi cetasi || 14 ||
[Analyze grammar]

avidyamāna evāsminmā bibhīhi jagadbhrame |
etadeva paraṃ satyaṃ viddhi satyavidāṃ vara || 15 ||
[Analyze grammar]

jagadasti na satteti yāsīdbhrāntistavādya sā |
śāntā madupadeśena kimanyadbandhakāraṇam || 16 ||
[Analyze grammar]

sthālyudañcanakumbhādi yathā mṛnmātrakaṃ tathā |
cittamātraṃ jagadidaṃ kṣīṇaṃ tacca vicāraṇāt || 17 ||
[Analyze grammar]

āpatsu saṃpatsu bhavābhaveṣu śāntaiṣaṇāharṣaviṣādasaṃvit |
saumyādahaṃbhāvavidā vimukto yathāsthitaṃ tiṣṭha vilīya māsva || 18 ||
[Analyze grammar]

yathāsthitaṃ vastvadhigamya rāma sthito'si cedvā svakulāmbarendo |
taddharṣaśokaiṣaṇadūṣaṇādi vimucya vā tiṣṭha yathecchamāsva || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: